समाचारं

जर्मनीदेशः स्थलसीमानिरीक्षणस्य पूर्णतया पुनः आरम्भस्य प्रथमदिने फ्रान्स-जर्मनीसीमायाः भ्रमणं करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ तमे दिनाङ्कात् आरभ्य जर्मनीदेशेन फ्रान्स्, लक्जम्बर्ग्, नेदरलैण्ड् इत्यादिभिः देशैः सह स्वस्य सीमाबन्दरेषु पासपोर्ट् अथवा परिचयपत्रनिरीक्षणं कार्यान्वितं, केषाञ्चन निरीक्षितानां व्यक्तिनां प्रवेशं नकारयितुं शक्यते अस्य उपायस्य अस्थायी कार्यान्वयनकालः ६ मासाः अस्ति । जर्मनी-सर्वकारेण उक्तं यत् अनियमित-आप्रवासं प्रतिबन्धयितुं, सम्भाव्य-आतङ्कवादीनां धमकीनां, सीमापार-अपराधानां च प्रतिक्रियायै, जर्मनी-देशस्य सुरक्षा-रक्षणाय च एषः उपायः कार्यान्वितः

जर्मनीदेशेन पूर्वं केषुचित् सीमाक्षेत्रेषु अस्थायीनियन्त्रणपरिहाराः कार्यान्विताः सन्ति । जर्मनीदेशस्य आन्तरिकभूमिमन्त्रालयेन उक्तं यत् गतवर्षस्य अक्टोबर्मासात् आरभ्य आस्ट्रिया, चेकगणराज्य, पोलैण्ड्, स्विट्ज़र्ल्याण्ड् च देशैः सह सीमापारस्थानेषु निरीक्षणकाले ३०,००० तः अधिकाः जनाः जर्मनीदेशे प्रवेशं न दत्तवन्तः।

संवाददाताः युआन हेनरी, चू यी, दु झेयु

सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित