समाचारं

इजरायलस्य मीडिया विस्फोटयति : नेतन्याहू रक्षामन्त्रिणः स्थाने स्थापयितुं सज्जः अस्ति, परन्तु प्रधानमन्त्रिकार्यालयः तत् अङ्गीकुर्वति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः ली जियु] इजरायलस्य टाइम्स् इति पत्रिकायाः ​​इजरायलस्य सार्वजनिकप्रसारणनिगमस्य उद्धृत्य १६ तमे दिनाङ्के ज्ञापितं यत् इजरायलस्य प्रधानमन्त्रिकार्यालयस्य एकः अधिकारी इजरायलस्य प्रधानमन्त्री नेतन्याहू इजरायलस्य रक्षामन्त्री गलान्टे इत्यस्य निष्कासनार्थं सज्जः अस्ति, नियुक्तिं कर्तुं च विचारयति इति इजरायल् तस्य स्थाने दक्षिणपक्षीयस्य न्यू होप् दलस्य नेता गिडियन साल् इत्यनेन नियुक्तः । समाचारानुसारं नेतन्याहू, साअर् च द्वौ अपि एतां वार्ताम् अङ्गीकृतवन्तौ ।

नेतन्याहू (अग्रभागे) तथा गलान्टे च मीडियातः चित्राणि चित्राणि च सञ्चिकायन्ति

इजरायलस्य टाइम्स् इति पत्रिकायां उक्तं यत् यदि सारः रक्षामन्त्रीरूपेण नियुक्तः न भवति तर्हि सः विदेशमन्त्रीपदं स्वीकुर्यात्, यदा तु वर्तमानः इजरायलविदेशमन्त्री कात्ज् गलान्टे इत्यस्य उत्तराधिकारी रक्षामन्त्रीरूपेण कार्यं करिष्यति।

gideon thrall सूचना, चित्राणि च स्वयमेव मेलनं च

प्रतिवेदने इदमपि उल्लेखितम् यत् इजरायलस्य चैनल् १२ अगस्तमासे इजरायलप्रधानमन्त्रीपत्न्या सल्लाहकाराश्च रक्षामन्त्रीरूपेण साअर् इत्यस्य विषये अविश्वासं प्रकटितवन्तः इति वृत्तान्तः, तदनन्तरं इजरायलस्य रक्षामन्त्रालयस्य कार्यभारं ग्रहीतुं साअर् इत्यस्य वार्तायां भग्नाः अभवन् प्रतिवेदनानुसारं सारस्य रक्षामन्त्रीत्वस्य आग्रहः अङ्गीकृतः, परन्तु विदेशमन्त्री अथवा न्यायमन्त्री इत्यादीनि अन्यपदानि तस्मै प्रस्तावितानि। सा'रस्य प्रवक्ता तत् अङ्गीकृतवान्, तस्मिन् समये द टाइम्स् आफ् इजरायल् इत्यस्मै अवदत् यत् "वार्तालापः नासीत्, अतः भङ्गः नासीत्" इति ।

समाचारानुसारं प्रधानमन्त्रिकार्यालयेन १६ सितम्बर् दिनाङ्के नवीनतमवक्तव्ये प्रतिक्रिया दत्ता यत् सारस्य प्रवक्ता अपि “अस्मिन् विषये किमपि नवीनं नास्ति” इति

इजरायल्-पत्रिकायाः ​​उल्लेखः अस्ति यत् नेतन्याहू गलान्टे-स्थाने स्थास्यति इति अफवाः मासान् यावत् प्रचलन्ति । परन्तु यदा पृष्टः यत् सः वर्तमानसर्वकारे रक्षामन्त्रीरूपेण कार्यं कर्तुं इच्छति वा इति तदा साल् इत्यनेन एतत् विकल्पं विचारयिष्यामि इति संकेतः दत्तः इव आसीत् तथा च सः अस्मिन् विषये "हस्तौ न बध्नाति" इति उत्तरितवान्