समाचारं

वॉन् डेर् लेयेन् यूरोपीयआयोगस्य नूतनसदस्यानां नामाङ्कनस्य घोषणां करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ तमे स्थानीयसमये यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् फ्रांस्देशस्य स्ट्रास्बर्ग्-नगरे पत्रकारसम्मेलने घोषणां कृतवान् ।यूरोपीय-आयोगस्य नूतनसदस्यानां नामाङ्कनसूची

अस्मिन् वर्षे जुलैमासस्य १८ दिनाङ्के यूरोपीयसंसदस्य मतदानानन्तरं वॉन् डेर् लेयेन् यूरोपीयआयोगस्य अध्यक्षत्वेन पुनः निर्वाचितः । तदनन्तरं सा नूतनं यूरोपीय-आयोगं निर्मातुं प्रस्थिता । यूरोपीयसङ्घस्य प्रासंगिकविनियमानाम् अनुसारं प्रत्येकं सदस्यराज्यं यूरोपीयआयोगस्य अभ्यर्थिनः नामाङ्कनं कर्तव्यम् । स्वयं वॉन् डेर् लेयेन् विहाय सर्वेनामाङ्कितानां यूरोपीयसंसदस्य अनुमोदनं भवितुमर्हति, अवश्यं स्वीकुर्वन्तुयूरोपीयसंसदः प्रश्नान् मतदानं च श्रुत्वा पुष्टिःपदं ग्रहीतुं ।

यूरोपीयसङ्घस्य राजनयिकानाम् अनुसारं वर्तमानकाले अपेक्षा अस्ति यत् अग्रिमस्य यूरोपीय-आयोगस्य नेतृत्वदलस्य स्थापना नवम्बर-मासस्य आरम्भस्य मूल-कार्यक्रमस्य अनन्तरं यावत् स्थगितुं शक्नोति।

दलस्य लैङ्गिकसन्तुलनं सुनिश्चित्य रोस्टरस्य घोषणायां विलम्बः अभवत् । १६ सितम्बर् दिनाङ्के स्थानीयसमये यूरोपीयआयोगस्य आन्तरिकविपण्यस्य उत्तरदायी फ्रांसीसी आयुक्तः थियरी ब्रेटनः स्वस्य त्यागपत्रस्य घोषणां कृतवान् तथा च...वॉन् डेर् लेयेन् इत्यस्य उपरि "अनुचितशासनस्य" आरोपः कृत्वा यूरोपीयजनमतस्य अपि शङ्का अभवत् यत् सूचीयाः प्रकाशने पुनः विलम्बः भवितुम् अर्हति इति।(मुख्यालयस्य संवाददाता झू क्षिली)

यूरोपीयसङ्घस्य आयुक्तः ब्रेटनः वॉन् डेर् लेयेन् इत्यस्य उपरि "अनुचितशासनस्य" आरोपं कृत्वा राजीनामा ददाति >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।