समाचारं

मीडिया : गतसप्ताहे जर्मनीदेशेन चीनदेशस्य विद्युत्कारानाम् उपरि शुल्कं आरोपयितुं विरुद्धं मतदानं कर्तुं यूरोपीयसङ्घस्य सदस्यराज्येभ्यः पैरवी कर्तुं प्रयत्नाः वर्धिताः।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयसङ्घस्य अन्तिममतदानं (२५ तमे) कर्तुं केवलं प्रायः एकसप्ताहः एव अवशिष्टः अस्ति । १७ तमे स्थानीयसमये हाङ्गकाङ्ग-माध्यमेन "साउथ् चाइना मॉर्निङ्ग् पोस्ट्" इत्यनेन यूरोपीयसङ्घस्य वरिष्ठस्रोतानां उद्धृत्य उक्तं यत् जर्मनीदेशः आगामिसप्ताहस्य मतदानस्य विरुद्धं यूरोपीयसङ्घस्य सदस्यराज्यान् तस्य विरुद्धं मतदानं कर्तुं प्रेरयितुं सक्रियरूपेण कार्यं कुर्वन् अस्ति। जर्मनीदेशः अधुना अन्यैः सदस्यसर्वकारैः सह दूरभाषेण संवादं कुर्वन् अस्ति यत् शुल्कस्य प्रभावः न भवतु इति प्रयत्नः कृतः ।

प्रतिवेदने दर्शितं यत् यतः स्पेनदेशः अन्ये च यूरोपीयसङ्घस्य देशाः ये मतदानस्य प्रमुखभूमिकां निर्वहन्ति, ते अद्यैव चीनदेशे करवर्धनस्य विरोधं प्रकटितवन्तः, तथैव यूरोपीयसङ्घस्य नीतिः अन्ते प्रवर्तते वा इति पूर्ववत् "निश्चित" न दृश्यते पूर्वानुमानितम् ।

यूरोपीयसङ्घस्य २७ सदस्यराज्यानां योजना अस्ति यत् चीनीयविद्युत्वाहनानां उपरि उच्चशुल्कं निरन्तरं प्रवर्तयितव्यं वा इति विषये स्थानीयसमये २५ सितम्बर् दिनाङ्के अन्तिममतदानं करणीयम्। यदि यूरोपीयसङ्घस्य ६५% जनसंख्यां धारयन्तः १५ सदस्यराज्याः तस्य विरुद्धं मतदानं कुर्वन्ति तर्हि यूरोपीय-आयोगः उपायं त्यक्तुं बाध्यः भविष्यति ।

जुलैमासे "परामर्शदातृमतदानस्य" प्रथमपरिक्रमे स्पेन, इटली, फ्रांस् इत्यादिभिः सह यूरोपीयसङ्घस्य १२ सदस्यराज्यैः पक्षे मतदानं कृतम् इति सूचना प्राप्ता, यदा तु जर्मनी, फिन्लैण्ड्, स्वीडेन् च सहितं अन्ये ११ देशाः विरोधं कृतवन्तः पक्षे मतदानं कृतवन्तः फ्रान्स्, इटली, स्पेनदेशाः यूरोपीयसङ्घस्य सर्वाधिकजनसंख्यायुक्ताः देशाः सन्ति, तेषां संयुक्तजनसंख्या यूरोपीयसङ्घस्य कुलजनसंख्यायाः प्रायः ४०% भागं भवति

दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् यूरोपीय-आयोगः मूलतः "आश्वस्तः" आसीत् यत् प्रस्तावितं मसौदां कानूनरूपेण कार्यान्वितुं पर्याप्तं मतं प्राप्तुं शक्नोति तथापि यथा यथा मतदानस्य तिथिः समीपं गच्छति तथा तथा केचन प्रमुखाः यूरोपीय-सरकाराः नूतन-मसौदे विरोधं कर्तुं बहिः आगताः शुल्कनीतिः विधेयकस्य पारितस्य कृते रोमाञ्चं वर्धयति।

स्थानीयसमये ११ सितम्बर् दिनाङ्के स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीनदेशस्य चतुर्दिवसीययात्रायाः समाप्तिम् अकरोत् यदा मीडियाभिः प्रासंगिकविषयेषु पृष्टः तदा सः यूरोपीयसङ्घं चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं योजनायाः "पुनर्विचारं" कर्तुं आह्वयत्। सः तदा अवदत् यत् "मया एतत् स्पष्टतया वक्तव्यं, अस्माकं अन्यस्य व्यापारयुद्धस्य आवश्यकता नास्ति" तथा च "यूरोपीयसङ्घस्य चीनस्य च मध्ये सेतुनिर्माणस्य आवश्यकता अस्ति" इति ।

"सञ्चेज् इत्यनेन १८० डिग्रीपर्यन्तं मोडं कृत्वा ब्रुसेल्स्-नगरस्य उपरि दबावः स्थापितः यत् स्पेनदेशस्य "गोपनीयम्" इति पत्रिकायाः ​​१२ दिनाङ्के सूचितं यत् चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य मतदानस्य मध्ये, यतः यूरोपीयसङ्घस्य कुलजनसंख्यायाः १०.६७% भागः भवति इति देशः अस्ति ।" स्पेनदेशस्य स्थितिः अतीव महत्त्वपूर्णा अस्ति ।

तस्मिन् एव दिने जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन स्वस्य प्रवक्ता हेबेस्ट्रेट् इत्यस्य माध्यमेन सञ्चेज् इत्यस्य कदमस्य स्वागतं कृत्वा "एषा अस्माकं साधारणदिशा" इति उक्तम् । जर्मनीदेशस्य हैण्डेल्स्ब्लैट् इत्यनेन जर्मनीसङ्घीयसर्वकारस्य वक्तव्यस्य उद्धृत्य उक्तं यत् यूरोपीयसङ्घस्य सदस्यराज्यानां वर्धमानसङ्ख्यायां चीनीयविद्युत्वाहनेषु करवर्धनस्य यूरोपीयआयोगस्य योजनायाः विषये आरक्षणं वर्तते।

यूरोपीयसङ्घस्य १८.७% जनसंख्यां धारयति जर्मनीदेशः चीनदेशे निर्मितविद्युत्वाहनेषु शुल्कं स्थापयितुं सर्वदा विरोधं करोति । जर्मनीदेशः यूरोपे चीनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, बर्लिनः चिन्तितः अस्ति यत् एषा शुल्कनीतिः जर्मनीदेशस्य वाहननिर्माणनिर्मातृणां प्रभावं करिष्यति ये बहुवर्षेभ्यः चीनदेशे गहनतया संलग्नाः सन्ति, येन जर्मनीदेशस्य आर्थिकवृद्धौ बाधा भविष्यति।

तदतिरिक्तं स्वीडेन्, हङ्गरी च, येषु प्रत्येकं यूरोपीयसङ्घस्य जनसंख्यायाः २% अधिकं भागः अस्ति, ते यूरोपीयसङ्घस्य स्थितिं प्रति संशयितौ स्तः, यूरोपीयसङ्घं च चेतयन्ति यत् वैश्विकव्यापारं न बाधितव्यम् यद्यपि नॉर्डिक् देशः नॉर्वे यूरोपीयसङ्घस्य सदस्यः नास्ति तथापि तस्य प्रधानम् मन्त्री स्टेलरः अपि अद्यैव एतत् कदमः अस्वीकार्यः इति दर्शितवान्।

सम्प्रति चीन-यूरोपीयसङ्घयोः मध्ये शुल्कविषयेषु क्रीडा निरन्तरं वर्तते । विगतदिनेषु चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इटलीदेशस्य टुरिन्नगरे इटलीदेशस्य वाहनउद्योगसङ्घस्य अध्यक्षेन सह वालवासोली इत्यनेन सह, रोमनगरे इटलीदेशस्य उपप्रधानमन्त्री विदेशकार्याणां अन्तर्राष्ट्रीयसहकार्यस्य च मन्त्री ताजानी इत्यनेन सह च मिलितवान् the eu’s opposition to china’s electric vehicles अनुदानसर्वक्षण इत्यादिषु विषयेषु गहनं आदानप्रदानं कुर्वन्तु।

"दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इत्यनेन दर्शितं यत् यदि इटली स्पेनदेशस्य जर्मनीदेशस्य च अनुसरणं करोति तथा च शुल्कस्य विरोधं करोति तर्हि ब्रुसेल्स् तावत्पर्यन्तं "त्वरया" भवितुम् अर्हति, यतः एताः यूरोपीयसङ्घस्य शक्तिः "स्वबन्दूकान् परिवर्तयन्तः" अन्येभ्यः लघुदेशेभ्यः विरोधं कर्तुं अवसरं दातुं शक्नुवन्ति मतदाता। यूरोस्टैट्-संस्थायाः नवीनतम-आँकडानां आधारेण इटली-देशः जर्मनी-फ्रांस्-देशयोः पश्चात् यूरोपीयसङ्घस्य तृतीयः सर्वाधिकजनसंख्यायुक्तः देशः अस्ति, यत्र यूरोपीयसङ्घस्य कुलजनसंख्यायाः प्रायः १३% भागः अस्ति

हाङ्गकाङ्ग-माध्यमेन बहुविधस्रोतानां उद्धृत्य उक्तं यत् यूरोपीयसङ्घस्य बहवः सदस्यसरकाराः वार्ताद्वारा एतस्य व्यापारघर्षणस्य समाधानस्य आह्वानं कृतवन्तः, तथा च मन्यन्ते यत् चीनस्य परामर्शप्रस्तावस्य श्रृङ्खलायाः ब्रसेल्स्-नगरेण अस्वीकारः “अयुक्तः” इति

अस्मिन् वर्षे जूनमासात् आरभ्य चीनदेशः चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधीप्रकरणे यूरोपीयसङ्घेन सह संचारं परामर्शं च कुर्वन् अस्ति । १२ सितम्बर् दिनाङ्के यूरोपीय-आयोगस्य प्रवक्ता दावान् अकरोत् यत् चीन-वाणिज्यसङ्घेन यन्त्र-इलेक्ट्रॉनिक्स-व्यापार-सङ्घस्य सर्वेषां विद्युत्-वाहन-निर्मातृणां च यूरोपीय-सङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य विषये प्रदत्ताः मूल्य-प्रतिबद्धता-समाधानाः आवश्यकतां न पूरयन्ति, यूरोपीय-पक्षेण च योजना कृता प्रासंगिकमूल्यप्रतिबद्धतानुप्रयोगं अङ्गीकारयितुं।

तस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् यूरोपीय-आयोगेन चीनीय-उद्योगस्य ईमानदारी-प्रयत्नानाम् अवहेलना कृता, गहन-सञ्चारं विना चीनीय-उद्योगेन प्रस्तावितं लचील-समाधान-प्रस्तावम् अङ्गीकारयितुं प्रस्तावितं चीन-देशात् गहनतया निराशः अस्ति अयम्‌। चीनदेशः यूरोपीयपक्षस्य अनुवर्तनप्रगतेः विषये निकटतया ध्यानं दास्यति, चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।

वाणिज्यमन्त्रालयस्य अनुसारं १९ सितम्बर् दिनाङ्के वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्किस् इत्यनेन सह ब्रसेल्सनगरे वार्ताम् करिष्यति यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये चर्चां करिष्यति।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य पूरकप्रतिवेदनानुसारं चीनदेशः जर्मनीदेशस्य ग्रीनपार्टी अर्थमन्त्री हाबेक् इत्यनेन सह अपि मंगलवासरे स्थानीयसमये बर्लिननगरे मिलति। यूरोप-चीन-देशयोः वाहन-उद्योग-सञ्चालकैः सह बुधवासरे ब्रुसेल्स्-नगरे गोलमेज-समागमः भविष्यति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।