समाचारं

bev इन्वेण्ट्री सम्प्रति अद्यापि स्वस्थस्थितौ अस्ति! संस्थागत भविष्यवाणयः : l2 स्वायत्तवाहनचालनप्रौद्योगिक्याः प्रवेशदरः निरन्तरं वर्धते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा पर्यावरणसंरक्षणस्य विषये उपभोक्तृणां जागरूकतायाः वर्धनेन विश्वे स्मार्टविद्युत्वाहनानां तीव्रगत्या विकासः अभवत्, विशेषतः चीनीयविपण्ये एषा प्रवृत्तिः विशेषतया स्पष्टा अस्ति

यात्रीकारसङ्घस्य नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नूतनानां ऊर्जायात्रीवाहनानां घरेलुखुदराविक्रयः कुलम् ६.०१६ मिलियनं यूनिट् अभवत्, यत् वर्षे वर्षे ३४.९% वृद्धिः अभवत् तेषु अगस्तमासे नूतन ऊर्जायात्रीवाहनानां खुदराविक्रयः १.०२७ मिलियन यूनिट् आसीत्, वर्षे वर्षे ४२.६% वृद्धिः, प्रवेशदरः च ५३.९% आसीत्, यत् ३७.३% प्रवेशदरात् १६.६ प्रतिशताङ्काधिकः आसीत् । गतवर्षस्य तस्मिन् एव काले । चीनदेशे आटोमोबाइलनिर्मातृसङ्घस्य कार्यकारी उपाध्यक्षः महासचिवश्च फू बिङ्गफेङ्गः भविष्यवाणीं करोति यत् चीनदेशे २०२४ तमे वर्षे नूतनानां ऊर्जावाहनानां विक्रयः ११.५ मिलियनं यावत् भविष्यति इति अपेक्षा अस्ति

घरेलु-वाहन-बाजार-वातावरणस्य विषये एस एण्ड पी ग्लोबल-ऑटोमोटिव-वाहन-शक्ति-प्रणाली-समूहस्य उपाध्यक्षः हेनर्-लेह्ने-इत्यनेन २०२४ तमे वर्षे गतिशीलता-गुप्तचर-संवाद (बीजिंग्)-साझेदारी-सम्मेलने उक्तं यत् चीनस्य नूतनः ऊर्जा-वाहन-उद्योगः वैश्विक-स्तरस्य अग्रणी-स्थाने अस्ति सः उल्लेखितवान् यत् चीनस्य नूतन ऊर्जावाहनस्य (nev) विक्रयः २०२३ तमे वर्षे ३०% वर्धते, चीनदेशे ३४% विपण्यभागः भविष्यति, शुद्धविद्युत्वाहनस्य (bev) विक्रयः ५० लक्षं यूनिट् यावत् अभवत्

सम्प्रति बीईवी-भण्डारः स्वस्थः एव अस्ति

एस एण्ड पी ग्लोबल मोबिलिटी-आँकडानां अनुसारं वैश्विकलघुवाहनविपण्ये २०२४ तमस्य वर्षस्य प्रथमार्धे मध्यमवृद्धिः अभवत्, यत्र विश्वस्य शीर्षदशबाजारेषु विक्रयः वर्षे वर्षे ३% वर्धितः प्रत्येकं विपण्यं विशिष्टं चीनीयविपण्ये विक्रयवृद्धिः ६%, अमेरिकादेशे २%, जर्मन-जापानी-विपण्ययोः क्रमशः १४%, ८% च न्यूनता अपेक्षिता अस्ति

चित्रस्य स्रोतः : एस एण्ड पी ग्लोबल मोबिलिटी

चीनीयविपण्यं प्रति ध्यानं दत्त्वा हेनर् लेह्ने इत्यनेन उक्तं यत् २०२३ तमे वर्षे नूतनानां ऊर्जावाहनानां घरेलुनवीनकारपञ्जीकरणविक्रयः ७६ लक्षं यूनिट् यावत् भविष्यति, येन विश्वस्य बृहत्तमः एकविपण्यः भविष्यति। यथा चीनी उपभोक्तारः नूतन ऊर्जा-उत्पादानाम् आग्रहं वर्धयन्ति तथा चीनीय-ब्राण्ड्-संस्थाः नूतन-ऊर्जा-वाहन-प्रौद्योगिकीषु उत्पादेषु च सक्रियरूपेण निवेशं कुर्वन्ति, येन अन्येभ्यः विदेश-बाजारेभ्यः अधिकं नूतन-ऊर्जा-वाहन-उत्पादानाम् संख्यायां विपण्यां वृद्धिः भवति अपेक्षा अस्ति यत् २०२४ तमे वर्षे चीनस्य यात्रीकारविपण्ये नूतनानां ऊर्जावाहनानां (nev) प्रवेशदरः ४६% यावत् भविष्यति, यदा तु शुद्धविद्युत्वाहनानां (bev) विपण्यभागः १६% यावत् अधिकं वर्धते इति अपेक्षा अस्ति

सम्प्रति विपण्यां मुख्यधारायां नवीन ऊर्जावाहनानि शुद्धविद्युत्वाहनानि (bev), प्लग-इन् संकरविद्युत्वाहनानि (phev), विस्तारितपरिधिसंकरविद्युत्वाहनानि (erev) तथा हाइड्रोजनईंधनकोशिकावाहनानि (fcev) इति विभक्तुं शक्यन्ते एस एण्ड पी ग्लोबल मोबिलिटी रिपोर्ट् इत्यस्य मतं यत् चीनस्य नूतन ऊर्जावाहनविपण्ये अन्तिमेषु वर्षेषु बीईवी इत्यस्य वर्चस्वं वर्तते, यदा तु पीएचईवी इत्यस्य विपण्यभागः वर्षे वर्षे वर्धितः अस्ति।

विक्रयस्तरस्य phev विक्रयः २०२० तमे वर्षे १६८,१०० यूनिट् तः २०२३ तमे वर्षे १,७३१,४०० यूनिट् यावत् महतीं वृद्धिं प्राप्तवान् । तस्मिन् एव काले शुद्धविद्युत्वाहनस्य (bev) विपण्यस्य वृद्धिदरः २०२४ तमे वर्षे मन्दतायाः लक्षणं दर्शयति, यत्र वृद्धिदरः केवलं १३% एव भविष्यति, यत् phev इत्यस्य ६४% इत्यस्मात् न्यूनम् अस्ति

चित्रस्य स्रोतः : एस एण्ड पी ग्लोबल मोबिलिटी

एषा विपण्यगतिशीलता विविधकारकैः प्रभाविता भवितुम् अर्हति इति प्रतिवेदने उक्तम्। एकतः चार्जिंग-अन्तर्निर्मितस्य द्रुतविस्तारः अस्ति, यः २०२३ तमे वर्षे समानकालस्य तुलने २०२४ तमस्य वर्षस्य प्रथमार्धे ५४% वर्धितः अपरतः बैटरी-युनिट्-मूल्यानां महती न्यूनता, प्रति-१,००० युआन्-तः किलोवाट् घण्टा जनवरी २०२३ तः अगस्त २०२४ तमे वर्षे ३६० युआन् यावत्, यत् सैद्धान्तिकरूपेण बीईवी-व्ययस्य न्यूनीकरणे सहायकं भवेत्, विपण्यमागधां च उत्तेजितुं च साहाय्यं कर्तव्यम् । परन्तु व्ययस्य पतनस्य अभावेऽपि बीईवी-विपण्यवृद्धिः अपेक्षितानुसारं त्वरिता न अभवत् ।

अस्मिन् विषये एस एण्ड पी ग्लोबल ऑटो चाइना इत्यस्य लघुवाहनविक्रयपूर्वसूचनाप्रबन्धकः लिन् हुआइबिन् इत्यनेन विश्लेषितं यत्: "निर्मातारः व्ययस्य परवाहं विना phev विक्रयस्य प्रचारं कुर्वन्ति, येन बीईवी मूल्यं हानिः भवति। तदतिरिक्तं बीईवी गहने डिस्टॉकिंग् चरणे सन्ति, यस्य परिणामः अस्ति in a slowdown in bev grow.

२०३० तमे वर्षे विश्वस्य प्रायः ३०% नवीनकाराः l2+ अपि च ततः उपरि उच्चस्तरीयबुद्धिमान् चालनकार्यैः सुसज्जिताः भविष्यन्ति

प्रौद्योगिकीविकासस्य दृष्ट्या स्वायत्तवाहनप्रौद्योगिक्याः वाहन-उद्योगस्य पुनः आकारं दातुं प्रमुखं कारकं भवति ।

"दैनिक-आर्थिक-समाचार-पत्रिकायाः" एकस्य संवाददातुः अपूर्ण-आँकडानां अनुसारं, २०१७ तः "बुद्धिमान् वाहनचालन-प्रौद्योगिक्याः" विषये प्रासंगिकनीति-अद्यतनं १०० मानकानि अतिक्रान्तम्, तथा च गुआङ्गझौ, शेन्झेन्, वुहान, बीजिंग इत्यादिषु स्थानेषु अपि प्रासंगिकनीतयः कार्यान्विताः सन्ति एस एण्ड पी ग्लोबल मोबिलिटी इत्यस्य भविष्यवाणी अस्ति यत् २०२४ तमे वर्षे l2+ उन्नतसहायकचालनकार्यैः सह नवीनवाहनानि लघुवाहनविपण्यस्य ८% भागं धारयिष्यन्ति, मुख्यतया च शुद्धविद्युत्माडलाः भविष्यन्ति

वाहन बुद्धिमान् चालनक्षेत्रे प्रौद्योगिकीविकासस्य दृष्ट्या उद्योगः मुख्यतया द्वयोः तकनीकीमार्गयोः केन्द्रितः अस्ति: एकः पारम्परिकः "अनुभूति-निर्णय-नियन्त्रणम्" मॉडलः अस्ति, यः लिडार, रडार, कैमरा इत्यादिषु विविधसंवेदकेषु निर्भरं भवति अन्यः अन्त्यतः अन्ते यावत् मॉडल् प्रौद्योगिकी क्रमेण अधिकाधिकैः कारकम्पनीभिः यथा nio, xpeng, liantao च स्वीक्रियते

jiyue ceo xia yiping इत्यस्य दृष्ट्या वर्तमानकाले अन्तः अन्तः शुद्धदृश्यप्रौद्योगिकी सर्वोत्तमः विकल्पः अस्ति, भविष्ये च अधिकाः ब्राण्ड्-संस्थाः सम्मिलिताः भविष्यन्ति इति अपेक्षा अस्ति अद्यापि तर्काः सन्ति यत् विशुद्धदृश्यप्रौद्योगिकी कतिपयेषु वाहनचालनस्थितौ लिडारस्य अपेक्षया न्यूना सुरक्षिता भवितुम् अर्हति । अस्मिन् विषये सगितार जुचुआङ्गस्य वैश्विकबुद्धिमानवाहनचालनउद्योगस्य महाप्रबन्धकः जू युबिन् अवदत् यत् - "विगतदशवर्षेषु स्वायत्तवाहनवाहनविपण्ये रोबोट्विपण्ये च लिडार् अतीव महत्त्वपूर्णः परिपक्वः च संवेदकः अस्ति

चित्रस्य स्रोतः : मिजिङ्ग्-नगरस्य संवाददाता डोङ्ग तियान्यी इत्यस्य छायाचित्रम् (दत्तांश-नक्शा)

एस एण्ड पी ग्लोबल ऑटोमोटिव् इत्यस्य वरिष्ठः विश्लेषकः लु डाओकुआन् इत्यस्य मतं यत् अन्त्यतः अन्तः स्वायत्तवाहनचालनप्रौद्योगिक्याः अनुप्रयोगाय बृहत्परिमाणेन सॉफ्टवेयरनिवेशस्य गणनाशक्तिसमर्थनस्य च आवश्यकता भवति स्वायत्तवाहनचालनस्य प्रमुखसंवेदकस्य लिडारस्य क्षेत्रे चीनीयविपण्ये एडीएएस-रोबोटाक्सी-इत्येतयोः तीव्रविकासेन सह चीनीयकम्पनयः आगामिदशके स्वस्य वैश्विकनेतृत्वं निर्वाहयितुम् अपेक्षिताः सन्ति

एस एण्ड पी ग्लोबल ऑटोमोटिव् इत्यस्य आँकडानुसारं चीनीयकम्पनीनां लिडार् विक्रयणं वैश्विकविक्रयस्य ८०% अधिकं भवति । २०२४ तमे वर्षे चीनदेशस्य लिडारकम्पनीनां ९०% अधिकं भागं विपण्यविक्रयणं भवति इति अपेक्षा अस्ति ।

भविष्यं दृष्ट्वा लु डाओकुआन् भविष्यवाणीं करोति यत् l2+ स्वायत्तवाहनचालनप्रौद्योगिक्याः प्रवेशदरः निरन्तरं वर्धते, यत्र न केवलं शुद्धविद्युत्वाहनानि, अपितु संकरवाहनानि, ईंधनवाहनानि च समाविष्टानि भविष्यन्ति। व्ययस्य न्यूनीकरणेन नीतिसमर्थनेन च अधिककिफायतीमाडलाः एतैः उन्नतचालकसहायताविशेषताभिः सुसज्जिताः भविष्यन्ति, विशेषतः शुद्धदृष्टिसमाधानैः चालिताः। अनुमानं भवति यत् २०३० तमे वर्षे विश्वे प्रायः ३०% नवीनकाराः l2+ अपि च ततः उपरि उच्चस्तरीयस्मार्टड्राइविंग्-कार्यैः सुसज्जिताः भविष्यन्ति ।

लाभदरस्य आव्हानानि नीतिपरिवर्तनानि च उद्योगस्य समस्याः अभवन्

यात्रीकारसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे कुलवैश्विककारविक्रयः ४३.९ मिलियन यूनिट् आसीत्, येषु नूतन ऊर्जावाहनस्य विक्रयः ७.३९ मिलियन यूनिट् आसीत्, यस्य भागः प्रायः १६.८% आसीत्, यत् वर्षे वर्षे २१ वृद्धिः अभवत् % । परन्तु यथा यथा वैश्विकः वाहन-उद्योगः विद्युत्करणं प्रति संक्रमणं करोति तथा तथा वाहननिर्मातारः नूतनानां आव्हानानां श्रृङ्खलायाः सामनां कुर्वन्ति ।

एस एण्ड पी ग्लोबल मोबिलिटी इत्यस्य मतं यत् निर्मातृणां सम्मुखे मुख्यसमस्याः लाभान्तरस्य उन्नयनस्य कठिनता, सर्वकारीयसमर्थनस्य न्यूनता च अन्तर्भवति उदाहरणार्थं यूरोपीयसङ्घः २०२५ तमस्य वर्षस्य जुलैमासे कठोरतरं यूरो ७ उत्सर्जनमानकानि कार्यान्वितुं योजनां करोति, येन उपभोक्तृभ्यः व्यवसायेभ्यः च वर्षस्य समाप्तेः पूर्वं पूर्वमेव उच्चकार्बनडाय-आक्साइड् उत्सर्जनयुक्तानि लघुवाहनानि क्रेतुं वा विक्रेतुं वा प्रेरिताः भवितुम् अर्हन्ति, अतः विपण्यगतिशीलता प्रभाविता भवति

तदतिरिक्तं सम्पूर्णस्य वाहननिर्माण-उद्योगस्य लाभान्तरं तुल्यकालिकरूपेण न्यूनं भवति, येन उद्योगे अपि व्यापकं ध्यानं आकर्षितम् अस्ति मर्सिडीज-बेन्जस्य मुख्यवित्तीयपदाधिकारी हरल्ड् विल्हेल्म इत्यनेन २०२४ तमस्य वर्षस्य फरवरीमासे उल्लेखः कृतः यत् विद्युत्वाहनेषु लाभान्तरं सामान्यतया पारम्परिकआन्तरिकदहनइञ्जिनवाहनानां अपेक्षया न्यूनं भवति एषा प्रवृत्तिः चीनदेशे अपि प्रतिबिम्बिता अस्ति । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य वाहननिर्माण-उद्योगस्य समग्रलाभः २३७.७ अरब युआन् आसीत्, यत्र केवलं ४.९८% लाभान्तरं भवति, यत् अधःप्रवाह-औद्योगिक-उद्यमानां औसतलाभमार्जिनात् न्यूनम् अस्ति ६.४% इत्यस्य ।

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)

यद्यपि चीनस्य वाहन-उद्योगेन विद्युत्करणस्य प्रारम्भिकपदेषु वैश्विक-प्रतिस्पर्धायां अनुकूलं स्थानं प्राप्तम्, तथापि घरेलु-विपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम् अस्ति, मूल्ययुद्धानि च निरन्तरं भवन्ति, येन वैश्विक-वाहन-उद्योगः "विना वर्धमानस्य राजस्वस्य" स्थितिं प्राप्नोति लाभं वर्धयन्"। एस एण्ड पी प्रतिवेदने भविष्यवाणी कृता यत् यथा यथा विद्युत्वाहनस्य उत्पादनं स्केल च वर्धते तथा तथा यूनिट् व्ययः न्यूनः भवति तथा च वाहननिर्मातृणां लाभप्रदतायां सुधारं कर्तुं साहाय्यं करिष्यति।

चीनीयविपण्ये नीतिसमायोजनस्य अपि वाहन-उद्योगे गहनः प्रभावः भवति । २०२६ तः आरभ्य ईंधन-उपभोग-मानकानां (cafc) अग्रिम-चरणस्य आरम्भेण चीनीययात्रीकार-विपण्यं cafc-लक्ष्यस्य षष्ठ-चरणं कार्यान्वितं करिष्यति, यत्र १०९०kg-तः न्यून-वाहन-द्रव्यमानस्य मॉडल्-इत्यस्य ईंधन-उपभोग-लक्ष्यं भवितुं आवश्यकम् अस्ति १०० २.५७ लीटर प्रति किलोमीटर्; wltc/cltc चक्रस्य उपयोगेन परीक्षणं भवति । तदतिरिक्तं नूतनानां ऊर्जावाहनानां विद्युत्-उपभोगः ईंधन-उपभोग-मूल्ये समाविष्टः भविष्यति, यस्य एनईवी-विपण्ये महत्त्वपूर्णः प्रभावः भविष्यति, उद्योगस्य विकासं च अधिक-कुशल-पर्यावरण-अनुकूल-दिशि प्रवर्धयिष्यति |.

समग्रतया चीनदेशः वैश्विकवाहनउद्योगे विद्युत्करणस्य गुप्तचरपरिवर्तनस्य च तरङ्गस्य प्रमुखं नवीनतायाः विकासकेन्द्रं च भवति। एस एण्ड पी ग्लोबल मोबिलिटी (एस एण्ड पी ग्लोबल ऑटोमोटिव) विश्लेषणस्य मतं यत् लाभमार्जिनचुनौत्यस्य नीतिसमायोजनस्य च प्रभावस्य अभावेऽपि चीनस्य नूतन ऊर्जावाहनविपण्यं दृढतया वर्धमानम् अस्ति। यथा यथा प्रौद्योगिकी उन्नतिं करोति, अधिकं व्यय-प्रभावी च भवति तथा तथा स्वायत्त-विद्युत्-वाहनानि अधिकतया स्वीक्रियन्ते । परन्तु उद्योगस्य खिलाडयः वर्धमानप्रतिस्पर्धायाः परिवर्तनशीलनीतिवातावरणस्य च सामना कर्तुं विपण्यगतिशीलतायां निकटतया ध्यानं दातुं प्रवृत्ताः सन्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया