समाचारं

आन्तरिकसूचना कर्मचारिणां मोटरसाइकिलयानं कर्तुं निषिद्धा अस्ति हॉलीलैण्ड् प्रतिवदति स्म यत् वयं कर्मचारिभिः सह संवादं कर्तुं अधिकशान्तिपूर्णमार्गस्य उपयोगं करिष्यामः।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार "सर्वस्य भागिनानां कृते कस्मिन् अपि अवसरे मोटरसाइकिलस्य चालनं वा चालनं वा निषिद्धम् अस्ति।" सामाजिकमञ्चेषु। १६ सितम्बर् दिनाङ्के होलिलैण्ड् ग्राहकसेवाकर्मचारिणः दवन न्यूज इत्यस्मै अवदन् यत् कम्पनीयाः बहवः कर्मचारीः अद्यैव मोटरसाइकिलयानं कुर्वन्तः घातिताः अभवन्, अपि च एकः कर्मचारी दुर्भाग्येन अपि निधनं प्राप्तवान् उपर्युक्तसूचना कर्मचारीसुरक्षाविचारात् निर्गतवती अतः न अभवत् अतः यदि अस्ति कर्मचारी निष्कासितः भवति, तदनन्तरं कर्मचारिभिः सह संवादः अधिकशान्तिपूर्णरूपेण क्रियते। वकिलाः अवदन् यत् कम्पनीयाः प्रथा यत् व्यक्तिगतविरामसमये कर्मचारिणां मोटरसाइकिलयानं चालयितुं वा मोटरसाइकिलक्रयणं वा निषिद्धं करोति तथा च तेषां श्रमसन्धिं समाप्तं करोति तत् प्रासंगिककानूनीप्रावधानानाम् अनुपालनं न करोति।

कारणम् : मोटरसाइकिलस्य सवारीं कृत्वा कश्चन कर्मचारी निष्कासितः भवितुम् अर्हति स्म ?

अधुना एव सामाजिकमाध्यमेषु हॉलीलैण्ड्देशेन कर्मचारिणां मोटरसाइकिलस्य चालनं वा चालनं वा निषिद्धम् इति दर्शितं सूचना ध्यानं आकर्षितवती।

दवन न्यूजस्य संवाददाता अवलोकितवान् यत् सूचनायां दर्शिता कम्पनी होलिलै इन्टरप्राइज इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् अस्ति, तस्य विमोचनसमयः च १४ सितम्बर् २०२४ अस्ति । सूचनायां उक्तं यत्, “अधुना एव विरामसमये राजमार्गे मोटरसाइकिलं चालयन् एकः विपण्यभागीदारः दुर्घटनायां मृतः तथा च सर्वेभ्यः नगरेभ्यः आत्मपरीक्षणं करणीयम् अस्ति तथा च सर्वेषां भागिनानां कृते कस्मिन् अपि अवसरे मोटरसाइकिलस्य चालनं वा चालनं वा निषिद्धम् अस्ति” इति ।

सूचनायां इदमपि उक्तं यत्, “यदि प्रत्येकस्य नगरस्य प्रभारी प्रासंगिकः व्यक्तिः मोटरसाइकिलं चालयन्तं वा मोटरसाइकिलं क्रीतवान् वा भागीदारं प्राप्नोति तर्हि कृपया शीघ्रमेव सल्लाहं दत्त्वा भागीदारं मोटरसाइकिलस्य निष्कासनं कर्तुं वदतु यदि भागीदारः निष्कासनं कर्तुं नकारयति of the motorcycle, or if a partner is found to have यदि भवान् अद्यापि अनुमतिं विना मोटरसाइकिलं चालयति वा चालयति वा तर्हि कम्पनीयाः भवतः रोजगारसन्धिं समाप्तुं अधिकारः अस्ति” इति ।

कम्पनी नेटिजनानाम् ध्यानं प्रेरितवती अस्ति यत्, "किं कम्पनीयाः विरामसमये मोटरसाइकिलयानं चालयन्ति वा इति बाधां कर्तुं अधिकारः अस्ति वा?"

कम्पनी : अधिकशान्तिपूर्णरीत्या कर्मचारिभिः सह संवादं करिष्यति

१६ सितम्बर् दिनाङ्के होलिलाई ग्राहकसेवायाः एकः कर्मचारी दवन न्यूज इत्यस्मै अवदत् यत् सत्यापनानन्तरं कम्पनी आन्तरिकसूचना जारीकृतवती यतः हाले एव मोटरसाइकिलयानस्य कारणेन बहुधा यातायातदुर्घटना भवति। यात्रा सुरक्षा। कर्मचारी अवदत् यत् कम्पनी कर्मचारिणां मोटरसाइकिलयानं परिहरितुं बहुवारं वकालतम् अकरोत् तथा च तेषां बसयानानां, मेट्रोयानानां च सार्वजनिकयानस्य उपयोगं कर्तुं अनुशंसितम् अस्ति तथापि अद्यतनकाले कम्पनीयां बहवः घटनाः अभवन् यत्र मोटरसाइकिलयानस्य कारणेन कर्मचारिणां चोटः अभवत्। चोटस्य विषये "अधुना एव सर्वाधिकं गम्भीरं वस्तु एकस्य कर्मचारिणः दुर्भाग्यपूर्णं मृत्युः अस्ति। कम्पनी सहकारिणश्च अतीव दुःखिताः दुःखिताः च सन्ति, अतः ते किञ्चित् कठोरसूचना जारीकृतवन्तः।

कर्मचारी अपि व्याख्यातवान् यत् यद्यपि कम्पनी एतादृशी सूचना जारीकृतवती तथापि आरम्भात् अन्ते यावत् कम्पनीयाः कोऽपि कर्मचारी मोटरसाइकिलयानस्य कारणेन श्रमसन्धितः समाप्तः न अभवत् सूचनायाः उद्देश्यं केवलं कर्मचारिणः सुरक्षितरूपेण यात्रां कर्तुं एव आसीत्। “अनन्तरं कम्पनी अधिकशान्तिपूर्णरीत्या अनुनययुक्तैः च कर्मचारिभिः सह communicate इत्यस्य उपयोगं करिष्यति।”

वकीलः - अकार्यसमये कर्मचारिणः मोटरसाइकिलं चालयन्ति वा इति विषये अत्यधिकं हस्तक्षेपं कर्तुं कम्पनीयाः अधिकारः नास्ति

कर्मचारिणां मोटरसाइकिलयानं कस्यापि परिस्थितौ निषिद्धं, उल्लङ्घकानां निष्कासनं अपि कर्तुं शक्यते । कम्पनीतः एषा सूचना युक्ता वा ? बीजिंग-प्रौद्योगिकी-व्यापार-विश्वविद्यालयस्य विधिविद्यालयस्य सहायक-प्रोफेसरः झाङ्ग-झिन्युः अवदत् यत् यद्यपि कम्पनीयाः उद्देश्यं कर्मचारिणां व्यक्तिगतसुरक्षां सुनिश्चितं कर्तुं वर्तते तथापि अकार्यसमये मोटरसाइकिलं चालयितुं वा इति कर्मचारिणः व्यक्तिगतस्वतन्त्रता अस्ति, कम्पनीयाः च कोऽपि स्वतन्त्रता नास्ति अतिशयेन हस्तक्षेपं कर्तुं अधिकारः। अपि च, मोटरसाइकिलचालकाः कर्मचारीः तादृशानां वैधानिकपरिस्थितीनां अनुपालनं न कुर्वन्ति, येषु नियोक्ता श्रमसन्धिकायदे निर्धारितरूपेण श्रमसन्धिं समाप्तुं शक्नोति।

“कर्मचारिसुरक्षायाः महत्त्वं दातुं नियोक्तुः मनोवृत्तिः मान्यतां अर्हति, परन्तु नियोक्ता एकपक्षीयरूपेण श्रमसन्धिं समाप्तुं मनमाना शर्ताः न निर्धारयितुं शक्नोति यदि कश्चन कर्मचारी अकार्यसमये मोटरसाइकिलयानं चालयति तथा च श्रमस्य प्रावधानानाम् अनुपालनं न करोति अनुबन्धकानूनम्, नियोक्ता एकपक्षीयरूपेण श्रमसन्धिं समाप्तुं शक्नोति "कानूनीपरिस्थितयः" बीजिंगजिंगशी लॉ फर्मस्य वकीलः मेङ्ग बो इत्यनेन उक्तं यत् "श्रमसन्धिकानूनम्" अनुच्छेद ३९ मध्ये निर्धारितं यत् नियोक्ता एकपक्षीयरूपेण श्रमसन्धिं समाप्तुं शक्नोति। यदि कर्मचारिणः निम्नलिखितपरिस्थितिषु अन्यतमाः सन्ति तर्हि नियोक्ता श्रमसन्धिं समाप्तुं शक्नोति: (1) ये परिवीक्षाकाले रोजगारस्य शर्ताः न पूरयन्ति इति सिद्धाः सन्ति नियोक्ता (3) ये स्वकर्तव्यस्य गम्भीरतापूर्वकं उपेक्षां कुर्वन्ति, व्यक्तिगतलाभार्थं धोखाधड़ीं कुर्वन्ति, नियोक्तुः च महत्त्वपूर्णं क्षतिं कुर्वन्ति (4) श्रमिकाः अन्यैः नियोक्तृभिः सह एकस्मिन् समये श्रमसम्बन्धं स्थापयन्ति, येन समाप्तेः गम्भीरः प्रभावः भवति; इकाईयाः कार्यकार्यं, अथवा नियोक्तुः प्रस्तावस्य अनन्तरं सुधारं कर्तुं नकारयति (5) अस्य कानूनस्य अनुच्छेद 26, अनुच्छेद 1, मद 1 इत्यस्य प्रावधानानाम् कारणात् परिस्थितयः श्रमिकसन्धिं अमान्यं कुर्वन्ति; विधिनानुसारं उत्तरदायी।

"कम्पनी व्यक्तिगतविरामसमये कर्मचारिणः मोटरसाइकिलस्य सवारीं कर्तुं मोटरसाइकिलक्रयणं वा निषिद्धं करोति, अतः तेषां श्रमसन्धिं समाप्तं करोति, यत् स्पष्टतया झेजियांग झेहाङ्ग लॉ फर्मस्य भागीदारः सुन्जी जियानः अवदत् कानूनस्य अनुच्छेद ४ मध्ये निर्धारितं यत् नियोक्तृभिः श्रमिकानाम् अधिकारानां दायित्वानाञ्च रक्षणार्थं कानूनानुसारं नियमविनियमानाम् स्थापनां सुधारणं च करणीयम्। कम्पनीयाः नियमः कर्मचारिणां मोटरसाइकिलक्रयणं वा चालनं वा निषिद्धं करोति इति स्पष्टतया अत्यधिकहस्तक्षेपः अस्ति तथा च यदि कर्मचारिणां व्यक्तिगतजीवनं सम्मिलितं भवति तर्हि तर्कसंगततायाः अभावः अस्ति, तथा च कर्मचारिणां स्वतन्त्रतायाः जीवनविकल्पानां च अधिकारस्य उल्लङ्घनं करोति।

वकीलः सन जिजियान् अपि अवदत् यत् नियोक्तुः श्रमसन्धिस्य एकपक्षीयसमाप्तिः कानूनेन निर्धारितस्य निष्कासनस्य कारणानां अनुपालनं कर्तव्यम्। यदि कम्पनी कस्यचित् कर्मचारीणां व्यक्तिगतजीवनव्यवहारस्य आधारेण अनुबन्धं समाप्तं करोति तर्हि तत् न केवलं श्रमसन्धिकानूनस्य अनुच्छेदस्य ३९ उल्लङ्घनम् इति गणयितुं शक्यते, अपितु अवैधसमाप्तिः अपि गणनीया भवितुम् अर्हति श्रम-अनुबन्धस्य समाप्तिः कानूनी-शर्तानाम् पूर्तिं कर्तुं शक्नोति, अन्यथा श्रम-अनुबन्धस्य अवैध-समाप्त्यर्थं कम्पनी कानूनी-दायित्वं वहितुं शक्नोति, तथा च कर्मचारिणः श्रम-अनुबन्ध-कानूनानुसारं वित्तीय-क्षतिपूर्तिं वा क्षतिपूर्तिं वा अनुरोधयितुं शक्नुवन्ति

बीजिंग हेयी लॉ फर्मस्य वकीलः (साझेदारः) जिन् लेइ इत्यनेन सुझावः दत्तः यत् आन्तरिकप्रबन्धनविनियमानाम् निर्माणकाले कम्पनीभिः राष्ट्रियकायदानानां नियमानाञ्च मूलभूतसिद्धान्तानां अनुसरणं करणीयम् येन सुनिश्चितं भवति यत् कर्मचारिणां वैधाधिकारस्य हितस्य च उल्लङ्घनं न भवति। अनुशंसितं यत् कम्पनयः प्रासंगिकविनियमानाम् निर्माणकाले कर्मचारिणां मतं पूर्णतया शृण्वन्ति, तेषां आवश्यकतासु विचारं कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्ति यत् नियमाः कानूनी, उचिताः, कम्पनीयाः वास्तविकस्थित्या सह सङ्गताः च सन्ति।

दवन न्यूज रिपोर्टर काओ किङ्ग्

सम्पादक झांग दवेई

प्रतिवेदन/प्रतिक्रिया