समाचारं

टेस्ला इत्यस्य महती घोषणा! १० कोटितमं ४६८० बैटरी उत्पादनरेखातः बहिः आगच्छति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला ४६८० बैटरी पुनः एकवारं माइलस्टोन् क्षणं प्राप्नोति। १५ सितम्बर् दिनाङ्के वार्तानुसारं टेस्ला इत्यनेन घोषितं यत् १० कोटितमं ४६८० बैटरी आधिकारिकतया उत्पादनपङ्क्तौ लुठितम् अस्ति । टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अपि स्वस्य बैटरी-दलस्य अभिनन्दनार्थं सन्देशं प्रेषितवान् ।

मासत्रयपूर्वं (जून ६) टेस्ला इत्यनेन घोषितं यत् ५ कोटितमं ४६८० बैटरी उत्पादनरेखायाः बहिः अस्ति इति वक्तुं शक्यते यत् त्रयः मासाः किञ्चित् अधिकेषु उत्पादनं दुगुणं जातम् । ज्ञातं यत् टेस्ला इत्यनेन स्वस्य टेक्सास् गीगाफैक्टरी इत्यत्र ४६८० बैटरीणां बृहत् स्तरीयं उत्पादनं प्राप्तम् अस्ति तथा च विद्युत् भारी-भार-ट्रक-सेमी तथा ४६८० बैटरी-उत्पादनार्थं स्वस्य नेवाडा-कारखाने निवेशं कृत्वा उत्पादनक्षमतायाः अधिकं विस्तारं कर्तुं योजना अस्ति 100gwh यावत् प्राप्तुं योजना कृता।

तकनीकीदृष्ट्या टेस्ला ४६८० बैटरी बृहत् बैटरी कोशिका + पूर्ण-ध्रुव-लग् + शुष्क-बैटरी इत्यस्य बहु-तकनीकी एकीकरणस्य उपयोगं करोति । पूर्वं विपरीतम्, शक्तिबैटरीपैक् अनेकैः "लघुबैटरी"-एककैः निर्मितः आसीत् तथा भागानां व्ययस्य न्यूनीकरणं तथा सम्पूर्णस्य वाहनस्य लघुभारं प्राप्तुं।

"४६ श्रृङ्खला बेलनाकारबैटरी tabless डिजाइनं स्वीकुर्वति। बैटरी इत्यस्य कटिंग्, लेजर वेल्डिंग् इत्यादीनां प्रक्रियालिङ्कानां बहु परिवर्तनं जातम्, प्रक्रियायाः जटिलता च अधिका अस्ति, येन उपकरणस्य सटीकतायां कार्यक्षमतायाः च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति। " एकः लिथियम-बैटरी-उपकरण-निर्माता कम्पनीयाः प्रासंगिकाः जनाः एकदा 4680 बैटरी-सामूहिक-उत्पादने तकनीकी-अटङ्कानां विश्लेषणं ई-कम्पनी-सञ्चारकर्तृभ्यः कृतवन्तः

अस्य अभावेऽपि ४६८० इत्यनेन प्रतिनिधित्वं कृत्वा बृहत् बेलनाकारबैटरी कारकम्पनीनां बैटरीनिर्मातृणां च अनुकूलेषु तान्त्रिकमार्गेषु अन्यतमः भवति संरचनात्मकनवाचारस्य सामग्रीप्रणालीनां च माध्यमेन बृहत् बेलनाकारबैटरी विद्युत्करणस्य आवश्यकतानां पूर्तये अधिकं कुशलं निर्माणं, उच्चतरं प्रदर्शनं, न्यूनव्ययः च प्राप्तुं शक्नोति उद्योगविश्लेषकाः मन्यन्ते यत् कम्पनयः स्वप्रक्रियासु सुधारं कुर्वन्ति, उत्पादनरेखाः च चालयन्ति इति कारणेन ४६८० बैटरीणां उपजस्य दरः निरन्तरं वर्धते इति अपेक्षा अस्ति यथा यथा बृहत् बेलनाकारबैटरीनां उपजस्य दरः वर्धते, व्ययः न्यूनः भवति तथा अन्याः कारकम्पनयः अपि बृहत् बेलनाकारबैटरीप्रवर्तनं करिष्यन्ति इति अपेक्षा अस्ति

मस्कः गतवर्षस्य अन्ते अवदत् यत् २०२४ वर्षं "४६८०" इति वर्षं भविष्यति । अस्मिन् वर्षे शोधप्रतिवेदनेषु अनेके दलालीभिः अपि उक्तं यत् बृहत् बेलनाकारबैटरी २०२४ तः २०२५ पर्यन्तं स्थापनानुप्रयोगस्य प्रथमतरङ्गं आरभेत।

अधुना ४६८० बैटरीणां सामूहिकनिर्माणस्य त्वरिततायाः वार्ता काले काले आगच्छति । ९ सितम्बर् दिनाङ्के पैनासोनिकसमूहस्य सहायककम्पनी पैनासोनिक एनर्जी इत्यनेन घोषितं यत् सः ४६८० बेलनाकारवाहनचालकलिथियम-आयनबैटरीणां सामूहिकनिर्माणस्य सज्जतां सम्पन्नवती अस्ति पश्चिमजापानदेशे अस्य वाकायामा-कारखानम् ४६८० बैटरी-उत्पादनस्य मातृकारखानम् भविष्यति, नव-प्रयोग-प्रक्रिया च विश्वस्य अन्येषु कारखानेषु कार्यान्विता भविष्यति २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं वाकायामा-संयंत्रे अग्रिम-पीढीयाः बैटरी-विकासे, उत्पादने च प्रायः ४०० कर्मचारीः सम्मिलिताः भविष्यन्ति इति अपेक्षा अस्ति ।

तस्मिन् एव दिने पैनासोनिक एनर्जी इत्यनेन सामूहिकनिर्माणस्य सज्जतायाः समाप्त्यर्थं समारोहः कृतः । कम्पनीप्रवक्ता अवदत् यत् कम्पनी ४६८० बैटरी इत्यस्य नमूनानि केभ्यः वाहननिर्मातृभ्यः प्रेषितवती अस्ति तथा च नूतनस्य बैटरी इत्यस्य उत्पादनं एकवारं अनुमोदितं कृत्वा आरभ्यत इति अभिप्रायः अस्ति।

विश्वस्य अन्येषां पैनासोनिक-बैटरी-कारखानानां भविष्ये ४६८० बैटरी-सम्बद्धं उत्पादनं कार्यान्वितुं समर्थं कर्तुं वाकायामा-कारखानस्य उपयोगः पायलट्-रूपेण भविष्यति इति कथ्यते सम्प्रति जापानदेशस्य सुमी तथा कैजुका इत्यत्र पैनासोनिक ऊर्जा इत्यस्य कारखानेषु क्रमशः २१७० बेलनाकारविद्युत्वाहनस्य बैटरी १८६० बेलनाकारबैटरी च उत्पादनं भवति

प्रूफरीडिंग : लिआओ शेंगचाओ

प्रतिवेदन/प्रतिक्रिया