समाचारं

फोक्सवैगन टूअरेग् इत्यस्य प्रयोगं कुर्वन्तु शीर्षस्थानस्य फोक्सवैगनस्य लेम्बोर्गिनी उरुस् इत्यस्य च मध्ये कियत् अन्तरम् अस्ति?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा phaeton विलासिताकारेषु फोक्सवैगनस्य शीर्षस्तरीयकारनिर्माणप्रौद्योगिक्याः प्रतिनिधित्वं करोति, तथैव touareg इति प्रश्नस्य सर्वोत्तमम् उत्तरम् अस्ति यत् fokswagen इत्यस्य प्रमुखः एसयूवी कथं निर्मातव्यः इति।

फोक्सवैगन टौरेग्, मित्राणि ये अस्याः कारस्य परिचिताः सन्ति ते ज्ञास्यन्ति यत् एतत् कीदृशं उत्पादम् अस्ति।

तस्याः एव मातुः उत्पादः इति नाम्ना भवन्तः अनुभवितुं शक्नुवन्ति यत् यांत्रिकगुणवत्तायाः दृष्ट्या फोक्सवैगन-टौरेग्-इत्येतत् कियत् शीर्ष-स्तरीयम् अस्ति ।

उत्तम-यान्त्रिक-प्रदर्शनस्य अतिरिक्तं, फोक्सवैगन-टौरेग्-इत्यस्य अधुना अपि उत्तमं बुद्धिमान् प्रदर्शनम् अस्ति -गोलप्रतिरूपम्।"

आयातितं मध्यमं बृहत् च एसयूवी इति नाम्ना फोक्सवैगन टौरेग् इत्यस्य २.०टी संस्करणं २.० टीएसआई टर्बोचार्जड् इञ्जिन् इत्यनेन सुसज्जितम् अस्ति, यत् अधिकतमं २६५ अश्वशक्तिं, ३७० एनएम इत्यस्य शिखरटोर्क् च मुक्तुं शक्नोति

अधिकशक्तिशालिनः 3.0t v6 संस्करणस्य विषये, इञ्जिनस्य अधिकतमं उत्पादनशक्तिः 340 अश्वशक्तिं प्राप्तुं शक्नोति तथा च शिखरटोर्क् 450 n·m भवति, उभयशक्तिः zf अनुदैर्ध्य 8at गियरबॉक्सेन सह मेलनं भवति

साधारणमार्गेषु चालनसमये फोक्सवैगन टौरेग् इत्यस्य चालनगुणवत्ता पूर्वमेव अतीव उत्तमः भवति उदाहरणार्थं फोक्सवैगन टौरेग् इत्यस्य अग्रे पृष्ठे च पञ्चलिङ्क् स्वतन्त्रः निलम्बनसंरचना वाहनस्य आरामं नियन्त्रणीयतां च सुनिश्चितं करोति , यस्य उपयोगः तदा कर्तुं शक्यते यदा निलम्बन-आघातः संपीडितः भवति ।

परन्तु सर्वतोमुखी विलासिनी एसयूवी इति नाम्ना फोक्सवैगन टौरेग् इत्यस्य प्रदर्शनम् अद्यापि अपक्कामार्गेषु एव अस्ति ।

मया संक्षेपेण ऑफ-रोड्-परीक्षण-यानस्य अनुभवः कृतः यथा केषुचित् विशेषेषु मार्ग-खण्डेषु यथा खड्ग-सानुषु, पार्श्व-सानुषु, क्रॉस्-अक्षेषु इत्यादिषु, विशेषतः यतः टूअरेग्-वाहने एव वायुनिलम्बन-प्रणाली अस्ति -मार्गदृश्यानि, वायुनिलम्बनप्रणालीं चालू कृत्वा उच्चतमस्तरं प्रति समायोजयन्तु यत् अधिकं भूमौ निकासी, समीपगमनकोणाः, प्रस्थानकोणाः च प्राप्तुं शक्नुवन्ति।

touareg इत्यस्य वायुनिलम्बनस्य अधिकतमं समायोजनपरिधिः १४८mm-२५८mm भवति, यदा तु समीपगमनस्य प्रस्थानस्य च कोणः २८° यावत् भवति, अनुदैर्ध्यविच्छेदकोणः च २२° भवति, यत् मूलतः सशक्तं पासिंग् प्रदर्शनं सुनिश्चितं करोति

उदाहरणार्थं सशक्तशक्तिः लचीलशक्तिवितरणं च पूरितं भवति, touareg 4motion® स्थायी चतुःचक्रचालकप्रणाल्या सुसज्जितः अस्ति अस्य केन्द्रविभेदः torsen-प्रकारस्य केन्द्रविभेदस्य विशुद्धरूपेण यांत्रिकसंरचनाम् अङ्गीकुर्वति तथा च सीमित-स्लिप्-ताला अस्ति stop function.

बहु-प्लेट्-क्लच्-चतुश्चक्र-चालन-प्रणाल्याः तुलने, टोर्सेन्-चतुश्चक्र-चालनस्य प्रायः कोऽपि विलम्बः नास्ति यदा अग्रे पृष्ठे च अक्षाः स्खलन्ति, तथा च विद्युत्-हानिः न भवेत् इति प्रत्यक्षतया स्पिनिंग्-चक्राणि ताडयितुं शक्नोति

विशुद्धरूपेण यांत्रिकसंरचनायाः आधारेण touareg इत्यस्य सम्पूर्णा चतुश्चक्रचालकप्रणाली अपि वाहनस्य अग्रधुरे ७०% यावत् टोर्क् वितरितुं शक्नोति, पृष्ठे अक्षे च ८०% पर्यन्तं टोर्क् वितरितुं शक्नोति

तस्मिन् एव काले टौरेग्-इत्यत्र सर्वचक्र-सुगति-प्रणाल्या अपि सुसज्जितम् अस्ति, यत् चतुर्णां चक्राणां शक्ति-वितरणं तत्क्षणमेव समायोजयितुं शक्नोति, येन पृष्ठचक्रद्वयस्य कृते ५° पर्यन्तं सुगति-कोणः प्राप्यते

विशेषेषु ऑफ-रोड्-खण्डेषु लचील-शक्ति-वितरणं टोर्सेन्-प्रकारस्य केन्द्रीय-विभेदक-लॉक्, पृष्ठ-चक्र-स्टीयरिंग् इत्यादिभिः कार्यैः पूरितम् अस्ति ।

स्थले एव तस्य अनुभवं कृत्वा फोक्सवैगन टौरेग् इत्यस्य २.०टी संस्करणमपि सहजतया केचन कठिनाः क्रॉस्-अक्ष्, खड्गप्रवणता इत्यादीन् मार्गखण्डान् पारयितुं शक्नोति यदि एतत् ३.०टी v6-सञ्चालितं संस्करणं भवति तर्हि निश्चितरूपेण इदम् अपि सुलभं भविष्यति

हार्ड-कोर-यान्त्रिक-गुणवत्तायाः तुलने अधुना बुद्धेः दृष्ट्या फोक्सवैगन-टौरेग्-इत्येतत् अत्यन्तं उत्तमं प्रदर्शनं भवति यथा, टौरेग्-इत्यस्य काकपिट्-मध्ये प्रवेशमात्रेण भवन्तः १५-इञ्च्-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे, १२-इञ्च्-पूर्णं च द्रष्टुं शक्नुवन्ति lcd instrument.

एकस्य प्रमुखस्य suv इत्यस्य रूपेण, volkswagen touareg विभिन्नैः कार्यैः विन्यासैः च सुसज्जितः अस्ति, यथा dynaudio audio system, 18-way electric adjustment of the front seats, 8 seat massage modes, night vision night vision system, and adaptive cruise similar to acc , लेनकीपिंग प्रणाली, अन्धस्थाननिरीक्षणं विलयनसहायकप्रणाली, टकरावपूर्वसुरक्षाप्रणाली इत्यादीनि सहायकवाहनचालनकार्यं च।

सामान्यतया एकस्य अनुभवस्य अनन्तरं फोक्सवैगन टौरेग् प्रमुखा एसयूवीरूपेण सुयोग्यः अस्ति विभिन्नेषु मार्गस्थितौ अस्य चालनस्य अनुभवः अपि तान् गुणान् दर्शयति ये पारम्परिकविलासिता एसयूवी-वाहने भवितुमर्हन्ति

विशेषतः यदा फोक्सवैगन टूअरेग् इत्यस्य वर्तमानमूल्यं केवलं ५८७,८०० युआन् इत्यस्मात् आरभ्यते तदा समानानि चेसिस् सामग्रीं, शरीरस्य संरचनाम् अन्ये च उत्पादस्य सामर्थ्यं विचार्य एकस्मिन् एव मञ्चे मिलियन-डॉलर्-मूल्यकं लेम्बोर्गिनी उरुस्, बेन्टले बेन्टायगा, पोर्शे केयेन इत्यादीनां तुलने । वक्तुं शक्यते यत् फोक्सवैगन the touareg इत्यस्य चयनं न केवलं अतीव व्यय-प्रभावी अस्ति, अपितु अत्यन्तं व्यावहारिकः न्यून-कुंजी विकल्पः अपि अस्ति ।