समाचारं

यूरोपीयसङ्घस्य चीनीयवाणिज्यसङ्घः यूरोपीयसङ्घस्य नवीनतमस्य वृत्तेः विषये प्रबलं असन्तुष्टिं प्रकटयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार अधुना एव यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः चीनीयविद्युत्वाहननिर्मातृभिः सर्वाणि मूल्यप्रतिबद्धतानि अङ्गीकृत्य यूरोपीयसङ्घस्य प्रस्तावस्य विषये वक्तव्यं प्रकाशितवान्

यूरोपीयसङ्घ-चीन-वाणिज्य-सङ्घः अवलोकितवान् यत् यूरोपीय-सङ्घस्य अनुदान-विरोधी-अनुसन्धानस्य सन्दर्भे चीनीय-विद्युत्-वाहन-कम्पनीभिः उद्योग-सङ्घैः च प्रस्तावितानि सर्वाणि मूल्य-प्रतिबद्धता-योजनानि यूरोपीय-आयोगेन अङ्गीकृतानि इति १२ दिनाङ्के मीडिया-माध्यमेन ज्ञापितं यत् वयं महतीं निराशां प्रकटयामः तथा च अस्मिन् विषये प्रबलं असन्तुष्टिः।

व्यापारसंरक्षणवादेन चालितानां चीनस्य विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अन्वेषणं यूरोपे चीनीयकम्पनीनां समक्षेत्रं विकृतं करोति, तथा च यूरोपीयसङ्घस्य व्यापारवातावरणे जलवायुपरिवर्तनस्य निवारणार्थं वैश्विकप्रयत्नेषु च महत् नकारात्मकं प्रभावं जनयति। तदपि, प्रासंगिकाः चीनीय-उद्यमाः उद्योग-सङ्घटनाः च क्रमशः यूरोपीय-पक्षे उद्योग-सुझावान् प्रस्तौति, येषु पक्षयोः उचित-चिन्तानां व्यावहारिकरूपेण समाधानं कर्तुं आशास्ति, समस्यानां समाधानार्थं संवाद-परामर्शं च प्रवर्तयितुं एते सुझावाः रचनात्मकाः, लचीलाः, प्रवर्तनीयाः च सन्ति, येन सद्भावः सृज्यते | संवादस्य परामर्शस्य च शर्ताः . परन्तु यद्यपि यूरोपीयपक्षेण उक्तं यत् "संवादस्य द्वारं सर्वदा उद्घाटितम् अस्ति" तथापि चीनीयकम्पनीभिः प्रासंगिकप्रतिबद्धतानां सुझावानां च मनमाना अस्वीकारः तस्य सार्वजनिकस्थितेः सर्वथा विपरीतम् अस्ति

उद्योगेन अवलोकितं यत् चीनेन विद्युत्वाहनस्य अन्वेषणं सम्यक् सम्पादयितुं परामर्शेन संवादेन च अत्यन्तं निष्कपटतायाः माध्यमेन व्यापारविवादानाम् समाधानार्थं यूरोपीयपक्षेण सह गहनसंवादः परामर्शः च कृतः अस्ति चीनीय-उद्योगेन विशिष्टानि व्यवहार्यानि च सुझावानि प्रदत्तानि यूरोपीयपक्षः केचन यूरोपीयसङ्घस्य सदस्याः चीनदेशः स्पष्टतया आशास्ति यत् यूरोपीयसङ्घः करयोजनां परित्यक्ष्यति, परन्तु यूरोपीयआयोगः उद्योगस्य स्वरं सदस्यराज्यानां अपेक्षां च उपेक्षते, न च चीनस्य सुझावं स्वीकुर्वति, न च समाधानं प्रदाति, वार्तायां निष्कपटतां दर्शयितुं असफलः भवति . वर्तमान विद्युत्वाहनव्यापारघर्षणस्य विकासः।

व्यापारिकसमुदायः यूरोपीयपक्षं स्ववचनानां कर्मणा सह मेलनं कर्तुं आह्वयति, व्यापारसङ्घर्षाणां वर्धनं परिहरितुं हरित-अर्थव्यवस्थायाः परिवर्तनं प्रवर्धयितुं च क्षेत्रे चीनीय-कम्पनीनां प्रतिस्पर्धात्मकं लाभं वस्तुनिष्ठतया तर्कसंगततया च द्रष्टव्यम् | of electric vehicles. यदि यूरोपीयसङ्घः व्यापारसंरक्षणवादीनां उपायान् स्वीकुर्वितुं आग्रहं करोति तर्हि उद्योगः अपेक्षते यत् चीनदेशः अस्माकं कम्पनीनां वैधअधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।

१९ सितम्बर् दिनाङ्के वाणिज्यमन्त्री वाङ्ग वेण्टाओ ब्रसेल्सनगरे यूरोपीयआयोगस्य उपाध्यक्षेण व्यापारायुक्तेन च डोम्ब्रोव्स्की इत्यनेन सह वार्तालापं करिष्यति। वयम् आशास्महे यत् एषा दुर्लभा साक्षात्मुखी उच्चस्तरीयसमागमः चीनस्य यूरोपीयसङ्घस्य च कृते विद्युत्वाहनस्य अन्वेषणसम्बद्धानां विषयाणां सम्यक् निबन्धनस्य, सामान्यहिताय भवति इति शीघ्रं समाधानं प्राप्तुं पक्षद्वयस्य प्रचारं कर्तुं च उत्तमः अवसरः प्रदास्यति द्वयोः पक्षयोः तथा विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं, चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धानां स्वस्थं स्थिरं च विकासं प्रवर्धयति।

(फोटो/पाठ समाचार एजेन्सी झूओ लु)