समाचारं

सर्वाम् रात्रौ जागृत्य सेकण्ड्-पर्यन्तं प्रतीक्षमाणः अहं बृहत्-निक्षेप-प्रमाणपत्रैः उन्मत्तः अस्मि

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थिराः उच्चव्याजदराः अधिकाधिकं दुर्लभाः भवन्ति

"० वादनपर्यन्तं द्वौ रात्रौ यावत् जागृत्य तिष्ठति, परन्तु परिणामः अद्यापि सेकेण्ड् एव अस्ति। फेइटियन मौतै इत्यस्मात् अधिकं कठिनं अनुभवति।"

वाङ्ग लु (छद्मनाम) सामाजिकमञ्चे असहायरूपेण शोचति स्म, टिप्पणीक्षेत्रे केषाञ्चन नेटिजनानाम् अपि एतादृशी भावना आसीत् यत् "मया एकसप्ताहं यावत् ग्रहीतुं प्रयत्नः कृतः परन्तु प्राप्तुं न शक्तम्" "इदं केवलं १२ वादने उद्घाटितम् अस्ति तथा च... एकस्मिन् सेकेण्डे एव गतं आसीत्"...

तेषां विलम्बेन जागरणं यत् करोति तत् संगीतसङ्गीतस्य टिकटं वा उच्चगतिरेलटिकटं वा न, अपितु ३% व्याजदरेण सह निक्षेपस्य बृहत्-मूल्यकं प्रमाणपत्रं यत् webank प्रतिदिनं सीमितमात्रायां विक्रयति

एतत् विशालं निक्षेपप्रमाणपत्रं ग्रहीतुं वाङ्ग लु इत्यनेन बहु परिश्रमः कृतः: wifi संजालस्य उपयोगेन रूटरस्य पार्श्वे स्थित्वा विशेषतया एकं समय-अनुप्रयोगं डाउनलोड् कृतवान् यत् 0.1 सेकण्ड् यावत् सटीकं भवितुम् अर्हति, तथा च प्रायः 23 वादने नियुक्तिम् कर्तुं क्लिक् कृतवान् :59:58:05 पृष्ठं...किन्तु तदपि तत् चूकितवान्।

बृहत् निक्षेपप्रमाणपत्रस्य विक्रीतस्य पृष्ठस्य चित्रम्/स्क्रीनशॉटम्

"समयः यथार्थतया परिवर्तितः। आरम्भे वयं ४.२% व्याजदरेण संकोचम् अनुभवामः, परन्तु अधुना ३% व्याजदरेण प्राप्तुं मध्यरात्रौ १२ वादने अस्माकं हस्तवेगस्य उपरि अवलम्बनं कर्तव्यम्। वाङ्ग लु कटुतया स्मितं कृतवान्।

निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणां उन्मत्त-धावनस्य पृष्ठतः निक्षेपव्याजदराणि निरन्तरं पतन्ति । अस्मिन् वर्षे जुलैमासे निक्षेपव्याजदरेषु समायोजनस्य नूतनचक्रस्य कार्यान्वयनेन बङ्कनिक्षेपव्याजदराणि "१"युगे प्रविष्टानि सन्ति, अनेकेषां बङ्कानां निक्षेपप्रमाणपत्राणि अपसारितानि, २% व्याजदराणि च दुर्लभानि सन्ति

उच्च-उत्पादन-बृहत्-मूल्यकं निक्षेप-प्रमाणपत्राणां वर्धमानस्य अभावस्य सम्मुखे बहवः जनाः बैंक-एप्स्-इत्यत्र लप्यन्ते, ते सेकेण्ड्-मात्रेषु गता इति शोकं कुर्वन्ति, केचन जनाः खातानि उद्घाटयितुं धनं रक्षितुं च अन्यस्थानेषु उड्डीयन्ते, "निक्षेपविशेषबलाः ;

बृहत् निक्षेपप्रमाणपत्राणि उन्मत्तानि सन्ति

निक्षेपस्य बृहत्-मूल्यकं निक्षेप-प्रमाणपत्रं बैंक-निक्षेप-वित्तीय-संस्थायाः निर्गतं बृहत्-मूल्यकं निक्षेप-प्रमाणपत्रं निर्दिशति । पारम्परिकबैङ्कनिक्षेपाणां तुलने, निक्षेपस्य बृहत्-मूल्यकं प्रमाणपत्रेषु निवेशस्य सीमाः अधिकाः भवन्ति (प्रायः २,००,००० युआन् तः आरभ्य), राशिः पूर्णाङ्कः भवति, तथा च अवधिः ७ दिवसेभ्यः न्यूनः नास्ति सामान्यतया व्याजदरः तस्मात् अधिकः भवति कालनिक्षेपाणां ।

चीनस्य डाकबचतबैङ्कस्य शोधकर्त्ता लू फेइपेङ्गः चाइना न्यूज वीकली इत्यस्मै अवदत् यत् समयनिक्षेपस्य तुलने निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्रेषु अपि स्थानान्तरणकार्यं भवति, यत् धनस्य लचीलं साक्षात्कारं साकारं कर्तुं शक्नोति तथा च शीघ्रं निष्कासनेषु व्याजहानिः न्यूनीकर्तुं शक्नोति .

परन्तु वर्तमानकाले "आदर्शव्याजदरेण" सह बृहत्निक्षेपप्रमाणपत्राणि क्रेतुं सुकरं नास्ति । वर्तमानसमये, विपण्यां प्रमुखबैङ्कानां निक्षेपस्य त्रिवर्षीयबृहत्मूल्यानां प्रमाणपत्राणां व्याजदराणि अधिकतया २%-२.५% परिधिमध्ये सन्ति, तथा च चीननिर्माणबैङ्कस्य निक्षेपोत्पादानाम् केचन त्रिवर्षीयबृहत्मूल्यानां प्रमाणपत्राणि, चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः अन्ये च बङ्काः प्रायः "विक्रीताः" भवन्ति अथवा अपर्याप्तकोटाः भवन्ति ।

अस्य आधारेण एकदा बृहत्-मूल्यानां निक्षेपप्रमाणपत्राणां स्थानान्तरणं उष्णवस्तु अभवत् । वस्तुतः प्रत्येकस्य बैंकस्य एप् निक्षेपस्थानांतरणसेवानां बृहत्-मूल्यानां प्रमाणपत्राणां कृते विशेषक्षेत्रं भवति मूल-अभिप्रायः तेषां निवेशकानां कृते सेवाः प्रदातुं भवति ये पूर्वमेव निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणि स्थानान्तरयितुम् इच्छन्ति तेषां कृते केवलं राशिं सूचयितुं आवश्यकम्। व्याजदरं अवधिं च सूचीबद्धं कुर्वन्तु।

परन्तु एतेषां बृहत्-मूल्यानां निक्षेपप्रमाणपत्राणां स्थानान्तरणानन्तरं वार्षिकव्याजदराणि मूलवार्षिकव्याजदरेभ्यः अधिकतया न्यूनानि भवन्ति, तथा च मुद्रामूल्ये कोटिकोटिरूप्यकाणि सहजतया प्राप्तुं शक्नुवन्ति चाइना न्यूज वीकली इत्यनेन औद्योगिक-वाणिज्यिक-बैङ्कस्य एप् इत्यस्य निक्षेप-हस्तांतरण-क्षेत्रस्य बृहत्-मूल्यकं प्रमाणपत्रं ब्राउज् कृतम्, निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्रेषु एकस्य वार्षिकव्याजदरः ३.१% आसीत् दरः २.२८% यावत् न्यूनीभूतः, क्रयराशिः च १०.५७ मिलियन युआन् यावत् अधिकः आसीत् ।

चित्र/एप्प पृष्ठ स्क्रीनशॉट

अनेके निवेशकाः लघुमध्यमबङ्केषु अपि दृष्टिः स्थापिताः सन्ति ।

बृहत्-मूल्यानां निक्षेप-प्रमाणपत्राणां कृते २% तः अधः पतितानां बृहत्-बैङ्कानां द्विवर्षीय-व्याजदराणां तुलने, अनेकेषां लघु-मध्यम-आकारस्य बङ्कानां त्रिवर्षीय-व्याज-दराः एककालं यावत् ३.२५% यावत् प्राप्तुं शक्नुवन्ति, ते च ददति उपहाराः यदा केषाञ्चन ग्रामीणबैङ्कानां निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणां व्याजदरेण अपि अधिका भवति उदाहरणार्थं प्राच्य-हुइफेङ्ग-ग्रामीण-बैङ्कः पञ्चवर्षीय-कालखण्डे ४% अपि प्राप्तुं शक्नोति ।

सेप्टेम्बरमासे प्रवेशं कृत्वा "निक्षेपं आकर्षयितुं" खाताप्रबन्धकानां कार्यनोड् इत्यनेन सह सङ्गच्छते । केषाञ्चन स्थानीयलघुमध्यम-आकारस्य बङ्कानां खाताप्रबन्धकाः अपि सामाजिकमञ्चेषु स्वस्य निक्षेपस्य बृहत्प्रमाणपत्राणां “प्रचारं” करिष्यन्ति, स्थानस्य नाम व्याजदरं च स्वटिप्पण्यां त्यक्त्वा। गुइयाङ्ग-बैङ्कस्य एकस्य बैंकस्य खाताप्रबन्धकः अपि स्पष्टतया अवदत् यत् केवलं एकेन उच्चगतिरेलटिकटेन व्याजदरेण १% अधिकः भवितुं समस्या नास्ति।

चित्र/प्राच्य हुइफेंग ग्रामीण बैंक ब्रोशर

परन्तु लघु-मध्यम-आकारस्य बङ्कानां माध्यमेन बृहत्-मूल्यानां निक्षेप-प्रमाणपत्राणां कृते आवेदनं कुर्वन् अन्येषु स्थानेषु ऑनलाइन-लेखान् उद्घाटयितुं न शक्यते, तथा च केवलं स्थानीय-काउण्टर्-मध्ये एव सम्पादयितुं शक्यते जनवरी २०२१ तमे वर्षे वित्तीयप्रबन्धनविभागेन "अन्तर्जालद्वारा वाणिज्यिकबैङ्कानां व्यक्तिगतनिक्षेपव्यापारस्य नियमनसम्बद्धविषयेषु सूचना" जारीकृता, वाणिज्यिकबैङ्कानां अन्तर्जालसमयनिक्षेपव्यापारं स्वसञ्चालित-अनलाईन-मञ्चेषु सख्यं सीमितं कृत्वा, स्थानीयबैङ्कानां आवश्यकता च अन्तर्जालनिक्षेपव्यापारं कर्तुं यस्मिन् क्षेत्रे संस्था स्थापिता अस्ति तस्मिन् क्षेत्रे ग्राहकानाम् सेवायाः आधारेण भवितुमर्हति।

किङ्ग्डाओ-बैङ्कस्य एकः खाता-प्रबन्धकः चाइना-न्यूज-वीली-पत्रिकायाः ​​समीपे अवदत् यत्, बैंकस्य निक्षेप-व्यापारस्य बृहत्-मूल्य-प्रमाणपत्रे स्थले एव प्रक्रियाः आवश्यकाः सन्ति, अनेके विदेशीयाः ग्राहकाः प्रक्रियां नियन्त्रयितुं किङ्ग्डाओ, शाडोङ्ग-नगरं गच्छन्ति, ततः दूरस्थरूपेण सम्पर्कं कुर्वन्ति

तथापि स्थलात् बहिः निक्षेपाः मूर्खतापूर्णाः न भवन्ति । "नगरान्तरनिक्षेपः कानूनीनिक्षेपविधिः अस्ति, परन्तु निक्षेपकाः जोखिमेषु अपि ध्यानं दातव्याः। ते निक्षेपाणां निबन्धनार्थं बैंकशाखासु गत्वा उच्चव्याजनिक्षेपाः, 'व्याजछूटाः' इत्यादिषु कार्येषु भागं न गृह्णीयुः। चीनव्यापारिसङ्घस्य मुख्यसंशोधकः डोङ्ग् क्षिमियाओ इत्यनेन स्मरणं कृतम्।

सिचुआन्-नगरस्य एकस्मिन् नगरस्य वाणिज्यिकबैङ्कस्य खाताप्रबन्धकः चाइना न्यूज वीकली इत्यस्मै अवदत् यत् अन्येषु स्थानेषु खातान् उद्घाटयन्ते सति निक्षेपकाः पूर्वमेव स्वस्य गृहकार्यं कर्तुं प्रवृत्ताः सन्ति। सम्प्रति केषुचित् नगरवाणिज्यिकबैङ्केषु खाता उद्घाटनस्य संख्यायां तीव्रवृद्ध्या केचन प्रतिबन्धाः अपि प्रादुर्भूताः । धनशोधनविरोधी पर्यवेक्षणस्य अन्तर्गतं केचन बङ्काः स्वस्य खाता उद्घाटनस्य समीक्षायां अधिकं कठोरताम् अनुभवन्ति तथा च अधिकानि सूचनानि सज्जीकर्तुं आवश्यकता वर्तते, अपरपक्षे, खातासीमाविषयाणां कारणात्, केचन नगरस्य वाणिज्यिकबैङ्काः नव उद्घाटितानां कार्डानां कृते बृहत्तराणि ऑनलाइन-स्थानांतरणकार्यं न उद्घाटयितुं शक्नुवन्ति .(मोबाइलबैङ्किंग्, ऑनलाइनबैङ्किङ्ग् इत्यादयः), येन निक्षेपकाणां धननिक्षेपणं कर्तुं कष्टं भवति परन्तु धनं निष्कासयितुं कष्टं भवति ।

“३% अधिकं लुण्ठनस्य उपरि निर्भरं भवति”

स्थानीयबैङ्कानां निक्षेपस्य बृहत्मूल्यानां प्रमाणपत्राणां अतिरिक्तं केषाञ्चन निजीबैङ्कानां निक्षेपस्य कतिपयेषु बृहत्मूल्यानां निक्षेपप्रमाणपत्रेषु व्याजदराणि अपि तुलने अतीव प्रभावशालिनः सन्ति यद्यपि भौगोलिकप्रतिबन्धाः नास्ति तथापि एतादृशं निक्षेपप्रमाणपत्रं सामान्यतया "सीमितराशि" निर्गतं भवति, तस्य रक्षणस्य आवश्यकता वर्तते ।

एकः "निक्षेपमध्यस्थः" चीन न्यूज वीकली इत्यस्मै अवदत् यत् वीबैङ्कस्य पञ्चवर्षीयं बृहत्-मूल्यकं निक्षेप-प्रमाणपत्रं प्रतिरात्रं १२ वादने विमोचितं भवति यस्य व्याजदरेण ३.१५% प्रतिदिनं प्रातः ८ वादने मुक्ताः भवन्ति रोब।

न केवलं निजीबैङ्कानां अपि स्वकीयः "गुप्तक्रीडाविधिः" अस्ति । उपर्युक्तनिक्षेपमध्यस्थस्य अनुसारं झोङ्गबाङ्गबैङ्कस्य नवीनग्राहकाः खातं उद्घाट्य पञ्चवर्षपर्यन्तं निक्षेपं कुर्वन्तः प्रायः ४% उच्चव्याजदरं अपि प्राप्तुं शक्नुवन्ति "किन्तु सामान्यतया पृष्ठभागे न लिखितम्। एषः परिवर्तितः कुलव्याजदरः अस्ति। उदाहरणार्थं, कश्चन निश्चितः पञ्चवर्षीयः उत्पादः '2.45+1.5 वृद्धिमूल्यं व्याजदरः' इति गणनासूत्रे अन्तर्भवति। बिन्दवः द्वारा मोचयितुं शक्यन्ते कार्यादिकं कुर्वन् यदा धनं व्यय्यते” इति ।

काउण्टरं न गन्तव्यम् इति सुविधायाः कारणात् "स्केलपर्" इत्यनेन स्वपक्षतः मालम् अपहरणस्य घटना अपि उत्पन्ना अस्ति । यद्यपि प्रासंगिकबैङ्कैः अपि निक्षेपप्रमाणपत्राणां स्नैपअपप्रक्रियायां कतिपयानि जोखिमनियन्त्रणपरिपाटानि कृत्वा सत्यापनसङ्केताः, मुखपरिचयः इत्यादयः पद्धतयः स्थापिताः, तथापि अद्यापि स्कैलपर्-जनाः सन्ति ये वदन्ति यत् तेषां अवसरः अस्ति चीन न्यूज वीकली इत्यनेन ज्ञातं यत् स्केलपरैः लक्षितानां बृहत्-मूल्यानां निक्षेप-प्रमाणपत्राणां मुख्यप्रकारद्वयं भवति यत् स्थानान्तरणार्थं "अनुपलब्धम्" भवति बैंकस्य एप्-मध्ये सीमितकालं यावत् निर्गतनिक्षेपप्रमाणपत्राणि।

परन्तु चोरीयाः जोखिमः अल्पः नास्ति । निक्षेपकाणां कृते स्कैल्पर्-जनाः स्वपक्षतः कार्यं कर्तुं शक्नुवन्ति तस्मात् पूर्वं स्केलपर्-भ्यः प्रवेशगुप्तशब्दसहितं बैंक-खातेः विवरणं प्रदातव्यम् ।

अस्मिन् विषये लू फेइपेङ्ग् इत्यनेन दर्शितं यत् अन्येषां पक्षतः बृहत् निक्षेपप्रमाणपत्राणि हृत्वा अवैधम् अस्ति "यदि निवेशकानां कृते स्वकीयाः पूंजीखातेः सूचनाः स्केलपर्-जनाः प्रदातुं आवश्यकाः सन्ति, अथवा स्व-खाताः स्कैलपर्-भ्यः समर्पयितुं आवश्यकाः सन्ति तर्हि सूचना-रिसावः, निधि-सुरक्षा च भवितुम् अर्हति जोखिमाः।"

वस्तुतः यद्यपि बृहत् निक्षेपप्रमाणपत्रेषु व्याजदरः अधिकः भवति तथापि निक्षेपः सर्वथा अल्पराशिः नास्ति । व्याजदराणां अतिरिक्तं बैंकगुणवत्तायाः सेवानां च चयनं महत्त्वपूर्णं विचारं जातम् अस्ति ।

अधुना एव ली हुई (छद्मनाम) द्विलक्षयुआन् मूल्यस्य निक्षेपस्य विशालं प्रमाणपत्रं क्रेतुं इच्छति स्म । सा स्थानीय-लघु-मध्यम-आकारस्य बङ्कान् वा निजी-बैङ्कान् वा न अन्विषत्, परन्तु तस्य द्विवर्षीय-व्याज-दरः केवलं १.९५% एव आसीत् चेदपि प्रसिद्धं घरेलु-संयुक्त-शेयर-बैङ्कं चाइना-मर्चन्ट्स्-बैङ्कं चिनोति स्म

ली हुई इत्यनेन डक्सिङ्ग् इत्यस्य चयनस्य कारणं "बौद्धधर्मः" इति । "मम पूर्वमेव चीन मर्चन्ट्स् बैंक् डेबिट् कार्ड् अस्ति, येन खाता उद्घाटनस्य कष्टात् मम रक्षणं भवति। अतः महत्त्वपूर्णं यत् बृहत् बैंकस्य समर्थनेन अहं सहजतां अनुभवामि।

वेबैङ्कस्य बृहत्निक्षेपप्रमाणपत्राणि क्रेतुं आकृष्टः वाङ्ग लु इत्यस्य अपि किञ्चित् आत्मविश्वासः अस्ति । तस्याः मतेन सर्वथा निक्षेप-उत्पादानाम् बृहत्-मूल्यकं प्रमाणपत्रं निक्षेप-बीमा-विनियमानाम् अनुसारं स्पष्टतया रक्षितम् अस्ति । नियमेषु स्पष्टतया उक्तं यत् निक्षेपबीमा सीमितप्रतिपूर्तिं कार्यान्वितं करोति, यत्र अधिकतमप्रतिपूर्तिसीमा ५,००,००० आरएमबी भवति ।

अवश्यं निक्षेपस्य बृहत् प्रमाणपत्राणि क्रयणकाले भवद्भिः स्वस्य परिस्थितिः अपि अवश्यं विचारणीया । लू फेइपेङ्ग् इत्यनेन सूचितं यत् निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्रेषु निवेशं कुर्वन् निवेशकानां स्वकीयः निवेशकालः, दैनिक-उपभोग-आवश्यकता, निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणां प्रारम्भिकराशिः इत्यादीनां कारकानाम् विचारः करणीयः, तर्कसंगतरूपेण निवेशः च करणीयः

चित्र/दृश्य चीन

किं पुनः निक्षेपव्याजदराणि न्यूनीभवन्ति वा ?

निक्षेपस्य बृहत्-मूल्यकं प्रमाणपत्रेषु ध्यानं दत्तस्य पृष्ठतः, बैंकनिक्षेपाः, प्रायः जोखिम-रहित-धनप्रबन्धन-प्रतिरूपरूपेण, व्याज-दर-कटाह-चक्रस्य समये वास्तवमेव इकाई-प्रतिफलने संकुचन्ति

२५ जुलै दिनाङ्के प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः अस्मिन् वर्षे प्रथमवारं स्वस्य निक्षेपव्याजदराणि समायोजितवन्तः, यत्र त्रिवर्षीयपञ्चवर्षीयनियतनिक्षेपव्याजदरेषु २० आधारबिन्दुभिः न्यूनता अभवत् अग्रे गत्वा २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनाङ्के २२ दिसम्बर्-दिनाङ्के च प्रमुखैः राज्यस्वामित्वयुक्तैः बङ्कैः ३-वर्षीय-५-वर्षीय-समयनिक्षेप-व्याजदरेषु क्रमशः २५ आधारबिन्दुभिः न्यूनता कृता

सम्प्रति निक्षेपव्याजदराणि न्यूनानि अभवन् । अत्यन्तं प्रतिनिधिं पञ्चवर्षीयं एकमुष्टिव्याजदरं उदाहरणरूपेण गृह्यताम्, जुलैमासे समायोजनात् पूर्वं "2" इति उपसर्गं कष्टेन एव स्थापयितुं शक्नोति स्म, परन्तु समायोजनस्य अनन्तरं पूर्णतया पतितः: अधिकांशः राज्यस्वामित्वयुक्ताः बङ्काः १.८०% यावत् न्यूनीकृतवन्तः । .अधिकांशः संयुक्त-शेयर-बैङ्काः स्वस्य अनुपातं १.८५% यावत् न्यूनीकृतवन्तः ।

न केवलं तत्, राज्यस्वामित्वयुक्तैः संयुक्त-शेयरबैङ्कैः च स्वस्य सूचीकृतनिक्षेपव्याजदराणि न्यूनीकृत्य अधिकांशः नगरवाणिज्यिकबैङ्काः, ग्रामीणबैङ्काः इत्यादयः अपि तस्य अनुसरणं कृतवन्तः, न्यूनता च अल्पा नासीत्

विशेषतः अधुना एव येषां निजीबैङ्कानां व्याजदराणि सर्वदा उच्चानि आसन्, ते अपि व्याजदरेषु कटौतिशिबिरे सम्मिलिताः सन्ति । अगस्तमासस्य अन्ते यावत् webank, mybank, liaoning zhenxing bank इत्यादयः बहवः निजीबैङ्काः केचन अवधिनिक्षेपव्याजदराणि १० तः ३० आधारबिन्दुपर्यन्तं न्यूनीकृतवन्तः

यथा व्याजदराणि सामान्यतया "1" उपसर्गं यावत् पतन्ति, निक्षेपव्याजदरेण आनिताः लाभाः अत्यन्तं "अस्वादहीनाः" इति अनुभवन्ति ।

न्यूनव्याजदराणां सन्दर्भे निक्षेपप्रमाणपत्रेषु उच्चव्याजदरेण दुर्लभं निश्चयस्य भावः प्राप्यते । वस्तुतः एतत् न यत् ली हुई इत्यस्य ३% निक्षेपव्याजदरे रुचिः नास्ति, केवलं तस्याः सदैव संशयः आसीत् ।

वस्तुतः ली हुई प्रायः ऋणस्य आह्वानं प्राप्नोति । .प्राकृतिक सतर्कता ।

“किं अद्यापि बङ्काः धनं प्राप्तुं शक्नुवन्ति?”

निक्षेपस्य ऋणस्य च व्याजदरान्तरं बैंक-उद्योगस्य आत्मा अभवत् । वर्तमान समये चीनस्य बैंक-उद्योगः ऋणस्य निक्षेपस्य च व्याज-आयस्य अन्तरस्य उपरि अवलम्ब्य अधिकं धनं अर्जयति । वित्तीयनिरीक्षणराज्यप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४% आसीत्, यत् प्रथमत्रिमासे एव आसीत् तथापि १.८% चेतावनीस्तरात् विचलितम् अस्ति

वास्तविक अर्थव्यवस्थायाः समर्थनार्थं शुल्कं लाभं च न्यूनीकर्तुं एलपीआर (ऋणबाजार उद्धृतव्याजदरः) इत्यस्य निरन्तरं न्यूनीकरणं कृतम् अस्ति, तथा च बङ्काः ऋणव्याजदराणि निरन्तरं न्यूनीकरोति व्ययस्य दबावेन शुद्धव्याजमार्जिनस्य रक्षणार्थं निक्षेपव्याजदराणां न्यूनीकरणं अपरिहार्यं जातम् अस्ति ।

निक्षेपकानाम् निक्षेपाः देयतारूपेण बैंकस्य तुलनपत्रे प्रतिबिम्बिताः भवन्ति । दबावस्य निवारणाय बङ्काः देयतानां परिष्कृतप्रबन्धनं सुदृढं कर्तुं उच्चलाभनिक्षेपाणां अनुपातं च सख्यं नियन्त्रयितुं च प्रवृत्ताः सन्ति निक्षेपस्य अनेकेषां बृहत्-मूल्यानां प्रमाणपत्राणां सीमितनिर्गमनं निर्धारितनिर्गमनं च "व्याजछूटं" परिहरितुं सक्रियरूपेण दायित्वव्ययस्य न्यूनीकरणाय च बैंकस्य विचारः एव अस्ति

भविष्ये निक्षेपव्याजदराणि अद्यापि "एकं पदं न्यूनं" गन्तुं शक्नुवन्ति । डोङ्ग ज़िमियाओ चीन न्यूज वीकली इत्यस्मै अवदत् यत् सामान्यतया वाणिज्यिकबैङ्काः २०२४ तमे वर्षे निक्षेपव्याजदरेषु न्यूनीकरणं निरन्तरं करिष्यन्ति येन पूंजीव्ययस्य अधिकं न्यूनीकरणं भवति तथा च व्याजप्रसारस्य संकुचनस्य दबावः मन्दः भवति “निक्षेपव्याजदराणां न्यूनीकरणस्य अतिरिक्तं वाणिज्यिकबैङ्काः अपि न्यूनीकर्तुं शक्नुवन्ति तेषां व्याजदराणि” इति डोङ्ग ज़िमियाओ चीन न्यूज वीकली इत्यस्मै अवदत्।