समाचारं

अन्तर्राष्ट्रीयनिरीक्षण|जापान इस्पातस्य यू.एस.स्टीलस्य अधिग्रहणस्य बाधा अमेरिकीराजनैतिककारकाणां विपण्यां हस्तक्षेपं प्रकाशयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी टोक्यो/वाशिंग्टन, १५ सितम्बरविषयः - जापान स्टीलस्य यू.एस.स्टीलस्य अधिग्रहणस्य बाधा अमेरिकीराजनैतिककारकाणां विपण्यां हस्तक्षेपं प्रकाशयति
सिन्हुआ न्यूज एजेन्सी रिपोर्टर लियू चुन्यान् ज़ियोंग माओलिंग
जापानी-माध्यमेषु उक्तं यत् जापानी-इस्पात-विशालकायस्य निप्पोन्-स्टील्-कार्पोरेशनस्य (संक्षेपेण निप्पोन्-स्टील्-इत्यस्य) वरिष्ठकार्यकारीणां जापान-स्टील-संस्थायाः यू.एस. पूर्वं अमेरिकीराष्ट्रपतिः बाइडेन् "राष्ट्रीयसुरक्षा" इति आधारेण अधिग्रहणं अवरुद्धं करिष्यति इति सूचना आसीत् ।
गतवर्षस्य डिसेम्बरमासे जापान स्टील इत्यनेन यू.एस. डेमोक्रेटिक-रिपब्लिकन-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारौ हैरिस्, ट्रम्प च अपि अस्य सौदास्य विरोधं प्रकटितवन्तौ ।
विश्लेषकाः सूचितवन्तः यत् अमेरिकीनिर्वाचनस्य सन्दर्भे मतदातानां पूर्तये आवश्यकतायाः कारणात् अमेरिकीसर्वकारेण अधिग्रहणयोजना अवरुद्धा। एतेन पुनः सिद्धं भवति यत् अमेरिकनराजनेतानां शब्दकोशे विपण्यनियमाः, गठबन्धनसहभागिनः च नास्ति, अपितु केवलं "निर्वाचनप्राथमिकता" एव सन्ति ।
अमेरिकादेशस्य फिलाडेल्फियानगरे राष्ट्रपतिवादविवादमाध्यमकेन्द्रे १० सितम्बर् दिनाङ्के गृहीतः अयं लाइव-वीडियो दर्शयति यत् अमेरिकी-उपराष्ट्रपतिः डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् (दक्षिणे) तथा पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च फिलाडेल्फिया-नगरे टीवी-वादविवादे भागं गृहीतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
अधिग्रहण योजना अवरुद्धा
गतवर्षस्य डिसेम्बरमासे घोषितवार्तानुसारं जापानस्टील् अस्मिन् वर्षे सेप्टेम्बरमासपर्यन्तं यू.एस.स्टीलस्य अधिग्रहणं सम्पन्नं कर्तुं योजनां करोति। अस्मिन् वर्षे एप्रिलमासे यू.एस.स्टील् इत्यनेन जापान स्टील इत्यस्य अधिग्रहणस्य अनुमोदनार्थं भागधारकाणां असाधारणसामान्यसभा आहूता अमेरिकीसरकारस्य समीक्षा अधिग्रहणस्य सफलतायाः कुञ्जी अभवत् । ११ सितम्बर् दिनाङ्के जापानरेलवेनिगमस्य उपाध्यक्षः उपाध्यक्षः च ताकाहिरो मोरी वाशिङ्गटननगरे अमेरिकादेशे विदेशीयनिवेशसमित्याः प्रासंगिकैः व्यक्तिभिः सह मिलितवान् ." बाइडेन् अधिग्रहणयोजनायाः निलम्बनस्य आदेशं दास्यति इति समाचाराः सन्ति ।
अमेरिकादेशस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य वरिष्ठः शोधकः गैरी हफ्बाउर् इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे उक्तं यत् निप्पोन् स्टील इत्यस्य प्रौद्योगिकी यू.एस तथा च अधिकानि कार्याणि भविष्यन्ति इति अर्थः, सौदान् अङ्गीकृत्य सर्वं निर्मूलितं भविष्यति।
यू.एस.स्टीलस्य मुख्यकार्यकारी डेविड् बुरिट् इत्यनेन सेप्टेम्बरमासस्य आरम्भे उक्तं यत् यदि एषः सौदाः असफलः भवति तर्हि यू.एस.स्टीलः पेन्सिल्वेनिया-देशस्य पिट्सबर्ग्-नगरे स्वस्य मुख्यालयं कारखानं च बन्दं कर्तुं शक्नोति, येन सहस्राणि कार्याणि संकटग्रस्तानि भवितुम् अर्हन्ति, अपि च स्वस्य मुख्यालयं अमेरिका-देशात् बहिः अपि स्थानान्तरयितुं शक्नोति
परन्तु संयुक्त इस्पातकर्मचारिसङ्घः अवदत् यत् अमेरिकीसङ्घं प्रति पूर्वमेव एतत् व्यवहारं न सूचितम्, येन संघस्य कम्पनीयाः च सहकार्यसम्झौतेः उल्लङ्घनम् अभवत्, अतः तेषां शङ्का आसीत् यत् अधिग्रहीतकम्पनी पेन्शनसहितं विद्यमानं श्रमसन्धिं पूर्णं कर्तुं समर्था अस्ति वा इति , सेवानिवृत्तिकर्मचारिबीमालाभान् तथा च मुद्देषु श्रृङ्खला। संयुक्त इस्पातकार्यकर्तृसङ्घस्य अध्यक्षः डेविड् मेकौल् अपि अवदत् यत् पिट्सबर्ग्-नगरं २०० वर्षाणि यावत् इस्पातनिर्माणक्षमतायाः विषये गर्वितम् अस्ति, परन्तु यदि इस्पात-संस्थानानां स्वामित्वं सहसा जापानस्य स्यात् तर्हि "अस्माकं समुदायस्य कृते दुष्टं स्यात्, दुष्टं च भविष्यति" इति for america... ...अस्माकं कारमध्ये, अस्माकं भवनेषु, अन्नस्य डिब्बेषु अपि यत् इस्पातं वर्तते तत् राष्ट्रियसुरक्षायाः विषयः अस्ति।”
"राजनैतिकः विषयः" अभवत् ।
पेन्सिल्वेनिया, यत्र यू.एस.स्टीलस्य मुख्यालयः अस्ति, अस्मिन् वर्षे यू.एस. विश्लेषकाः सूचितवन्तः यत् यतोहि संयुक्त इस्पातकार्यकर्तृसङ्घः स्वस्य विरोधे एव तिष्ठति स्म तथा च बाइडेन् प्रशासनेन निर्वाचनात् पूर्वं मतदातानां आवश्यकतां पूरयितुं ट्रम्पविरुद्धं युद्धं कर्तुं च अधिग्रहणयोजनां अवरुद्धवती, अतः अस्पष्टं यत् एषः सौदाः अन्तिमरूपेण निर्धारितः भविष्यति वा इति।
अस्मिन् वर्षे मार्चमासे बाइडेन् इत्यनेन अधिग्रहणस्य स्पष्टतया विरोधं कृत्वा वक्तव्यं प्रकाशितम् यत् यदि सः निर्वाचने विजयं प्राप्नोति तर्हि सः व्यवहारं अवरुद्धं करिष्यति इति। १९ अगस्त दिनाङ्के ट्रम्पः पेन्सिल्वेनिया-नगरे भाषणं दत्तवान् यत् सः “(u.s. steel) इत्यस्य जापानेन क्रयणं निवारयिष्यति” तथा च “निर्माण-उद्योगं पुनः गृह्णीयात्” इति २ सेप्टेम्बर् दिनाङ्के पिट्सबर्ग्-नगरे एकस्मिन् अभियानकार्यक्रमे हैरिस् इत्यनेन उक्तं यत् यू.एस.
एषः अमेरिकादेशस्य पिट्सबर्ग् इस्पातसेतुः २००९ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २५ दिनाङ्के गृहीतः । पिट्सबर्ग्-नगरं संयुक्तराज्ये "स्टील् सिटी" "स्टील् कैपिटल" इति नाम्ना प्रसिद्धम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग यान्
जापानदेशस्य सासाकावा-शान्ति-प्रतिष्ठानस्य वरिष्ठः शोधकर्त्ता त्सुनेओ वतानाबे इत्यनेन दर्शितं यत् डेमोक्रेटिक-दलस्य अधिग्रहणस्य विरोधस्य कारणं वस्तुतः ट्रम्पस्य विरोधः अस्ति इति निर्वाचनं कोणे अस्ति, अधुना यदा ट्रम्पः संघस्य मतैः सह सङ्गतं दावान् कृतवान् तदा डेमोक्रेट्-दलस्य अपि तथैव कर्तव्यम् अस्ति । जापानस्य क्योडो न्यूज् इत्यनेन अपि एकः लेखः प्रकाशितः यत् हैरिस् इत्यादयः डेमोक्रेट्-दलस्य सदस्याः मन्यन्ते यत् यूनियन-सदस्यानां मतं जित्वा ट्रम्प-पराजयस्य एकं कुञ्जी अस्ति, अतः निर्वाचन-अभियानस्य स्प्रिन्ट्-पदे एतत् मत-आधारं टैप् कर्तुम् इच्छन्ति।
हफ्बाउर् इत्यनेन उक्तं यत् द्विपक्षीयविपक्षः दर्शितवान् यत् उभयपक्षयोः मतं यत् स्विंग् राज्ये एकस्याः प्रतिष्ठितकम्पन्योः अमेरिकीस्वामित्वं धारयित्वा केचन मताः प्राप्तुं शक्यन्ते। "अस्य निर्णयस्य आर्थिकदृष्ट्या अर्थः नास्ति किन्तु निकटनिर्वाचने राजनैतिकप्रभावाः भवितुम् अर्हन्ति।"
"निहोन् केइजाई शिम्बुन्" इत्यनेन एकः लेखः प्रकाशितः यत् अधुना अमेरिकादेशे एतत् अधिग्रहणं "राजनैतिकविषयः" जातः, नवम्बरमासे राष्ट्रपतिनिर्वाचनात् पूर्वं गतिरोधः भविष्यति इति अपेक्षा अस्ति
“राष्ट्रीयसुरक्षा” इत्यस्य दुरुपयोगः २.
विश्लेषकाः सूचितवन्तः यत् अधिग्रहणस्य बाधातः द्रष्टुं शक्यते यत् अमेरिकादेशे दलाः राजनेतारः च "प्रथमं मतदानं" अनुसरणं कुर्वन्ति । तथाकथितस्य "राष्ट्रीयसुरक्षा" इत्यस्य बैनरेण अन्यदेशानां मित्रराष्ट्राणां च दमनार्थं अमेरिकादेशेन असंख्यानि कार्याणि सन्ति: किं १९८० तमे दशके जापानं "प्लाजा-सम्झौते" हस्ताक्षरं कर्तुं बाध्यं करोति स्म, अथवा बहुविधं "३०१ अन्वेषणं" प्रारभयति स्म । जापानस्य विरुद्धम् अर्धचालक-उद्योगः, अथवा फ्रांसीसी-कम्पनीयाः आल्स्टोम्-इत्यस्य तथाकथितस्य "न्यायिक-अनुसन्धानस्य" माध्यमेन, स्वस्य मुख्य-विद्युत्-व्यापारस्य अधिग्रहणं अमेरिकन-जनरल्-विद्युत्-कम्पनीद्वारा कर्तुं बाध्यं कृतवान्
कतिपयदिनानि पूर्वं जापानस्य केइडेनरेन्-सङ्घः, केचन अमेरिकीव्यापारसमूहाः च संयुक्तरूपेण अमेरिकी-कोषसचिवं विदेशीयनिवेशसमितेः अध्यक्षं च येलेन्-इत्यस्मै पत्रं प्रेषितवन्तः, यत्र अधिग्रहणयोजनायाः समीक्षायां "राजनैतिकहस्तक्षेपस्य" विषये चिन्ता प्रकटिता, यत् समीक्षा "अमेरिका-अर्थव्यवस्थां श्रमिकान् च जोखिमे स्थापयति "राष्ट्रीयसुरक्षायाः आडम्बरेण नीतिः न भवितुम् अर्हति" ।
जापानदेशस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनराष्ट्रपतिस्य निर्वाचने सम्प्रति भागं गृह्णन्तः केचन अभ्यर्थिनः अपि अस्मिन् विषये स्वस्य रुखं प्रकटितवन्तः। निर्वाचने लोकप्रियानाम् अभ्यर्थीनां मध्ये एकः जापानीयानां पूर्वरक्षामन्त्री शिगेरु इशिबा इत्यनेन उक्तं यत् अधिग्रहणं अवरुद्धुं प्रयतमाना अमेरिकादेशेन कृताः टिप्पण्याः विक्षोभजनकाः सन्ति, "जापान-अमेरिका-देशयोः विश्वासः क्षीणः भवितुम् अर्हति" इति अन्यः अभ्यर्थी जापानस्य डिजिटलमन्त्री तारो कोनो इत्यनेन उक्तं यत् सः "कदापि न चिन्तितवान्" यत् अधिग्रहणेन "राष्ट्रीयसुरक्षा" चिन्ता: "निगम-अधिग्रहणद्वारा उत्पादकतायां दक्षतायां च सुधारः क्रेतृणां विक्रेतृणां च कृते लाभप्रदः भवति, तथा च सर्वकारेण जानी-बुझकर हस्तक्षेपः न कर्तव्यः" इति .
अमेरिकन-चिन्तन-समूहस्य विदेश-सम्बन्ध-परिषदः जालपुटे एकस्मिन् लेखे उक्तं यत् बाइडेन्-प्रशासनं अमेरिकी-सहयोगिभिः सह आर्थिकसम्बन्धं वर्धयितुं प्रयतते, परन्तु समीक्षकाः मन्यन्ते यत् बाइडेन् अमेरिकी-कम्पनीनां जापानी-कम्पनीया सह विलयस्य विरोधं करोति, यत् आह्वानं करोति वाशिङ्गटनस्य मित्रराष्ट्रेभ्यः विदेशेभ्यः च प्रतिबद्धतायाः विषये प्रश्नः।
प्रतिवेदन/प्रतिक्रिया