समाचारं

catl १५ लक्ष किलोमीटर् यावत् चालयितुं समर्थं सुपर बैटरी सामूहिकरूपेण उत्पादयति, विमोचयति च!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं सर्वे जानीमः यत् यदि वयं ईंधनवाहनक्षेत्रे उत्तमं इन्धनवाहनं उत्पादयितुम्, डिजाइनं च कर्तुम् इच्छामः तर्हि मूलभागाः इञ्जिनं, गियरबॉक्सं च भवन्ति । अतः विद्युत्वाहनानां क्षेत्रे मोटरः एव महत्त्वपूर्णः अस्ति वा ? वस्तुतः न, बैटरी एव!

कठोरतापूर्वकं वक्तुं शक्यते यत् निर्माणस्य कठिनतायाः महत्त्वस्य च दृष्ट्या विद्युत्मोटराः स्पष्टतया बैटरीभ्यः न्यूनाः सन्ति एतदपि मुख्यकारणम् अस्ति यत् प्रमुखाः कारकम्पनयः, शक्तिबैटरीनिर्मातारः च बैटरीविकासं निरन्तरं कुर्वन्ति यदि शक्ति-बैटरी सम्यक् न डिजाइनं भवति तर्हि मन्द-चार्जिंग्, न्यून-क्रूजिंग्-परिधिः, सुलभ-स्वतःस्फूर्त-दहनं च आनयिष्यति अतः केचन दुर्बलाः कार-कम्पनयः मूलतः विदेशात् पावर-बैटरी-क्रीणन्ति divided into उभौ कुटुम्बौ अतीव प्रसिद्धौ स्तः।

एकं कुटुम्बं यस्य वयं परिचिताः स्मःbyd, अन्यः अपि तथैव प्रसिद्धः, सः निङ्गडे टाइम्स् इति । catl इत्यस्य विपण्यभागः अतीव पर्याप्तः अस्ति, वयं च परिचिताः स्मःआदर्श कारएक्सपेङ्ग मोटर्सnioअनेकाः कारकम्पनयः catl इत्यस्य बैटरी-प्रयोगं कृतवन्तः । चार्जिंगवेगः, बैटरीघनत्वं, अन्त्यविपण्यस्वीकारः वा, ते सर्वे उत्तमाः सन्ति ।

अधुना एव catl इत्यनेन catl tianxing battery इति नूतनं बैटरी प्रक्षेपणं कृतम् अस्ति । यद्यपि इदं ठोस-अवस्थायाः बैटरी नास्ति तथापि अद्यापि अतीव आश्चर्यजनकम् अस्ति ।

सम्प्रति प्रयोगात्मकपदे न अपितु सामूहिकनिर्माणार्थं वाहनेषु आधिकारिकतया स्थापिता अस्ति । अस्य बैटरी-घनत्वं १७५wh/kg यावत् अभवत् सम्प्रति मुख्यतया वाणिज्यिकवाहनानां क्षेत्रे अस्य उपयोगः भवति, ये बसयानानि, रसदवाहनानि वा ट्रकाः इति अपि ज्ञायन्ते अस्य नूतनस्य बैटरीस्य उद्भवः वाणिज्यिकवाहनक्षेत्रे अतीव महत्त्वपूर्णः अस्ति, यतः वाणिज्यिकवाहनक्षेत्रे सामान्यः वेदनाबिन्दुः अस्ति, अर्थात् मालवाहनक्षमता अधिका भवति चेत् बैटरी आयुः भृशं न्यूनीभवति केचन विद्युत्ट्रकचालकस्य उपयोक्तारः परीक्षणं कृत्वा ज्ञातवन्तः यत् २०० किलोमीटर् यावत् गन्तुं प्रायः चत्वारि पुनः चार्जाः आवश्यकाः भवन्ति । यदा catl इत्यस्य tianxing बैटरी पूर्णतया चार्ज भवति तदा भारेन सह ५००कि.मी.पर्यन्तं गन्तुं शक्नोति, यत् अतीव प्रभावशाली उपलब्धिः अस्ति ।

catl द्वारा प्रकाशितस्य सार्वजनिकसूचनानुसारं बैटरी द्विपक्षीयं द्रवशीतलनविन्यासं स्वीकुर्वति, यत् बैटरी स्वतःस्फूर्तदहनस्य जोखिमं बहु न्यूनीकर्तुं शक्नोति अपि च, बैटरी सकारात्मक-नकारात्मक-विद्युत्-धातुनां कृते ग्रेफाइट्-सामग्री, नूतन-निर्माण-प्रक्रिया, विशेष-निर्माण-प्रक्रिया च उपयुज्यते, यत् 4c-चार्जिंग-मानकं पूरयितुं शक्नोति, अर्थात् १५ निमेषेषु चार्जं कर्तुं शक्यते, ५०० कि.मी.

तदतिरिक्तं, एषा नूतना शक्तिबैटरी अपि प्रभावीरूपेण सेवाजीवने सुधारं करोति वर्तमानस्य 4c मूलभूतसंस्करणस्य तुलने सेवाजीवनं दुगुणं जातम्, 15 वर्षाणां अतिदीर्घजीवनचक्रं च 15 लक्षकिलोमीटर्पर्यन्तं प्राप्तवान् त्रिगुणात्मकलिथियम-लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य द्रुतगतिना सफलतायाः कारणात् एव ठोस-अवस्था-बैटरी-इत्यस्य उल्लेखः नेटिजन-कार-कम्पनीभिः न्यूनाधिकं भवति

यद्यपि वर्तमानकाले विद्युत्वाहनानां विकासः अतीव द्रुतगतिः अस्ति तथापि तेषु अधिकांशः गृहवाहनानां क्षेत्रे तथा च केचन लघुव्यापारिकविद्युत्वाहनानां क्षेत्रे भविष्ये नूतन ऊर्जावाहनानां उपयोगः यात्रीकारेषु, रसदवाहनेषु, निर्माणस्थलेषु बृहत्ट्रकेषु च कर्तुं शक्यते , तथा मलवाहनानि। catl इत्यस्य नूतना tianxing बैटरी स्पष्टतया एतेषु उद्योगेषु कारानाम् पुनरावृत्त्यर्थं सज्जा अस्ति यत् एतत् अतीव विघटनकारी उत्पादम् अपि अस्ति यत् सम्पूर्णस्य कारबाजारस्य विद्युत्वाहनेषु परिवर्तनं बहुधा प्रवर्धयिष्यति।