समाचारं

२० प्रान्तानां सर्वेक्षणं कृत्वा राष्ट्रियजनकाङ्ग्रेसेन स्थानीयऋणस्य चत्वारि प्रमुखाणि समस्यानि दर्शितानि

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वकारीयऋणस्य विशेषतः स्थानीयसरकारीऋणस्य प्रबन्धनं सुदृढं कर्तुं राष्ट्रियजनकाङ्ग्रेसेन समस्याः दर्शिताः सुझावाः च दत्ताः इति नवीनतमं शोधप्रतिवेदनं प्रकाशितम्।

१४ सितम्बर् दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य जालपुटे "२०२३ तमे वर्षे सरकारीऋणप्रबन्धनविषये पर्यवेक्षणं शोधप्रतिवेदनं च" (अतः परं "रिपोर्ट्" इति उच्यते) राष्ट्रियजनकाङ्ग्रेसवित्तीय-आर्थिकसमित्या, तैयारीकार्यसमित्या च प्रकाशिता अस्मिन् वर्षे मार्चमासात् आरभ्य अस्य गठनं गुआङ्गडोङ्ग, जियाङ्गसु, गुइझोउ, युन्नान् इत्यादिषु २० प्रान्तेषु सर्वेक्षणस्य आधारेण, सर्वेषां पक्षेभ्यः संक्षिप्तसूचनाः, मतं, सुझावं च व्यापकरूपेण श्रुत्वा निर्मितम्।

मम देशस्य सर्वकारीयऋणस्य विकासप्रक्रियायाः परिचयं कृत्वा सर्वकारीयऋणप्रबन्धनं पर्यवेक्षणं च सुदृढं कृत्वा "रिपोर्ट्" इत्यनेन सूचितं यत् वर्तमानसरकारीऋणप्रबन्धने तथा च जोखिमनिवारणे समाधाने च चत्वारि प्रमुखाणि समस्यानि सन्ति।

प्रथमः प्रश्नः - १.केषुचित् क्षेत्रेषु सम्भाव्यजोखिमाः सन्ति । अन्तिमेषु वर्षेषु सर्वकारीयऋणस्य परिमाणं तीव्रगत्या वर्धितम् अस्ति केषुचित् स्थानेषु ऋणस्य परिमाणं विशालं भवति, जोखिमस्तरः च अधिकः भवति, येन सहजतया गुप्तजोखिमाः भवितुम् अर्हन्ति

वर्तमान समये चीनस्य सर्वकारीयऋणजोखिमाः सामान्यतया सुरक्षिताः नियन्त्रणीयाः च सन्ति । अन्तर्राष्ट्रीयरूपेण स्वीकृतायाः ६०% चेतावनीरेखायाः अपेक्षया इदं न्यूनम् अस्ति, अपि च प्रमुखविपण्य अर्थव्यवस्थादेशेभ्यः उदयमानबाजारदेशेभ्यः अपि न्यूनम् अस्ति ।

वर्तमान समये सर्वकारीयऋणजोखिमाः मुख्यतया स्थानीयसरकारऋणेषु प्रतिबिम्बिताः सन्ति यद्यपि सामान्यतया जोखिमाः नियन्त्रणीयाः सन्ति तथापि वित्तमन्त्रालयेन पूर्वं सार्वजनिकरूपेण उक्तं यत् चीनस्य स्थानीयसरकारानाम् ऋणवितरणं विषमम् अस्ति, तथा च केषुचित् स्थानेषु ऋणजोखिमः अधिकः, दबावः च अधिकः अस्ति मूलधनं व्याजं च प्रतिदातुं। स्थानीयऋणजोखिमानां निवारणाय निराकरणाय च उपायानां संकुलस्य कार्यान्वयनद्वारा स्थानीयऋणजोखिमानां समग्ररूपेण न्यूनीकरणं कृतम् अस्ति तथा च जोखिमाः सामान्यतया नियन्त्रणीयाः सन्ति।

द्वितीयः प्रश्नः : १.सर्वकारीयऋणबजटप्रबन्धनस्य सुदृढीकरणस्य आवश्यकता वर्तते। केषुचित् स्थानेषु ज्ञातं यत् विशेषबन्धनपरियोजनानि न्यूनानि न्यूनानि सन्ति ये सन्तुलितवित्तपोषण-आयं प्राप्तुं शक्नुवन्ति, तथा च विशेषबन्धकानां कृते लाभप्रदता, जनकल्याणं, निवेशप्रवर्धनम् इत्यादीनां बहुलक्ष्याणां गणना अधिकं कठिना भवति राष्ट्रीयसर्वकारस्य ऋणं स्थानीयसर्वकारस्य ऋणजोखिमसूचकव्यवस्था च अद्यापि पूर्णा नास्ति। देयताप्रबन्धनसम्बद्धा सम्पत्तिप्रबन्धनव्यवस्था अद्यापि मानकीकृता नास्ति ।

वर्तमान समये नूतनाः स्थानीयसर्वकारस्य बन्धकाः मुख्यतया नूतनविशेषबन्धनात् आगच्छन्ति, अस्मिन् वर्षे कोटा ३.९ खरब युआन् अस्ति । अस्मिन् वर्षे जुलैमासपर्यन्तं स्थानीयसर्वकारस्य ऋणशेषस्य प्रायः ४२.८ खरब युआन् मध्ये विशेषऋणस्य शेषः २६.६ खरब युआन् यावत् अभवत्, शेषं सामान्यऋणस्य शेषः आसीत्

स्थानीयसरकारीसामान्यबन्धनानां विपरीतम् येषु सार्वजनिककल्याणपरियोजनासु निवेशः भवति येषां आयः नास्ति, विशेषबन्धनानां निवेशः जनकल्याणपरियोजनासु करणीयः यस्य आयस्य निश्चिता राशिः भवति, परियोजनायाः आयः मूलधनं व्याजं च आच्छादयितुं शक्नोति वित्तपोषण आयस्य शेषः ।

परन्तु व्यवहारे यतोहि विशेषऋणपरियोजनानि न्यूनानि न्यूनानि सन्ति ये सन्तुलितवित्तपोषण-आयं प्राप्तुं शक्नुवन्ति, केचन स्थानानि विशेषऋणकोटाप्राप्त्यर्थं परियोजनानि संकुलयन्ति, परियोजनासु आवेदनं कुर्वन् आयस्य अतिशयोक्तिं कुर्वन्ति तदतिरिक्तं केषाञ्चन परियोजनानां दुर्बलप्रबन्धनस्य संचालनस्य च कारणात् अन्तिमेषु वर्षेषु स्थानीयलेखापरीक्षाप्रतिवेदनेषु ज्ञातं यत् केषाञ्चन विशेषबन्धनपरियोजनानां आयः अपेक्षितापेक्षया न्यूनः अस्ति, अथवा आयः अपि नास्ति

यथा, अस्मिन् वर्षे अगस्तमासे निंग्क्सिया लेखापरीक्षाकार्यालयेन लेखापरीक्षाप्रतिवेदनं प्रकटितम् यत् तया ज्ञातं यत् २०२३ तमस्य वर्षस्य अन्ते २४२ विशेषऋणपरियोजनानां १२.१ अरब युआन् राजस्वं प्राप्तुं भविष्यति, परन्तु तेषां वस्तुतः आयः नासीत् मूलधनं व्याजं च परिशोधयितुं परियोजना-आयस्य उपरि अवलम्बन्ते, वित्तीयव्ययस्य च महती दबावः आसीत् ।

तदतिरिक्तं विशेषऋणसम्पत्त्याः प्रबन्धनव्यवस्था अद्यापि पूर्णा नास्ति । उदाहरणार्थं, अस्मिन् वर्षे बीजिंग-लेखापरीक्षाप्रतिवेदने ज्ञातं यत् चाङ्गपिङ्ग-मण्डलेन मण्डले राज्यस्वामित्वयुक्तानां उद्यमानाम् हिताय ४.७९ अरब-युआन्-रूप्यकाणि स्थानान्तरितानि सन्ति जिला स्तरीय वित्त।

तृतीयः प्रश्नः : १.विपण्य-उन्मुखं बाध्यता-तन्त्रं पर्याप्तं ध्वनितम् नास्ति । स्थानीयसरकारीबन्धननिर्गमने परियोजनासूचनाप्रकटीकरणं अपर्याप्तं भवति । केषाञ्चन वित्तीयसंस्थानां वित्तपोषणसमीक्षा प्रबन्धनं च पर्याप्तं कठोरं नास्ति । ऋणमूल्याङ्कनसंस्थाभिः निर्गताः ऋणमूल्याङ्कनपरिणामाः क्षेत्रेषु राजकोषीय-आर्थिकऋणस्थितौ भेदं न प्रतिबिम्बयन्ति ।

उदाहरणार्थं, स्थानीयसरकारीबन्धकानां वर्तमानसूचनाप्रकटीकरणं क्षेत्रीयस्थूलअर्थशास्त्रं, राजकोषीयराजस्वव्ययम् इत्यादिषु केन्द्रितं भवति, ये वित्तीयविभागेन एकत्रिताः प्रमुखाः आँकडा: सन्ति, न तु सरकारीसूक्ष्मवित्तीयसूचनाः, या स्थानीयसरकारीबन्धनैः सह अत्यन्तं सम्बद्धा अस्ति वित्तीयसंस्थाः सर्वकारीयऋणस्य आधारेण निवेशं कुर्वन्ति, केषुचित् विशिष्टपरियोजनानां शिथिलसमीक्षा प्रबन्धनं च भवति । वर्तमान समये सर्वेषां स्थानीयसरकारीबन्धकानां कृते ऋणमूल्याङ्कनसंस्थाभिः निर्गताः ऋणमूल्याङ्कनपरिणामाः सर्वोच्चऋणमूल्याङ्कनानि सन्ति ।

चतुर्थः प्रश्नः : १.कानूनी बाधाः उत्तरदायित्वं च सुदृढीकरणस्य आवश्यकता वर्तते। स्थानीयसर्वकारस्य ऋणस्य निर्गमनं, उपयोगं, प्रबन्धनं च विषये बजटकानूनस्य प्रावधानाः तुल्यकालिकरूपेण सिद्धान्तगताः सन्ति, तथा च प्रासंगिकाः समर्थनकायदाः नियमाः च पर्याप्तरूपेण पूर्णाः न सन्ति अनेकस्थानेषु सर्वकारीयऋणप्रबन्धनसम्बद्धानां बजटकायदानां कार्यान्वयनम् पर्याप्तं कठोरं नास्ति, केषुचित् सन्दर्भेषु च कानूनीप्रावधानानाम् अनुसारं उत्तरदायित्वं न क्रियते केषुचित् स्थानेषु जनकाङ्ग्रेसस्य पर्यवेक्षकभूमिका प्रभावीरूपेण न निर्वाहिता ।

एतेषां विषयेषु "प्रतिवेदने" चत्वारि लक्षितमतानि सुझावानि च प्राप्यन्ते ।

अनुशंसा 1: सरकारीऋणजोखिमनिराकरणं स्थिरविकासं च उत्तमं समन्वयं कुर्वन्तु। यथा, अस्माभिः मम देशस्य राष्ट्रियस्थितेः अनुकूलस्य सर्वकारीयऋणपरिमाणनियन्त्रणतन्त्रस्य स्थापनायाः अन्वेषणं अध्ययनं च करणीयम्, सर्वकारीयऋणस्य उचितस्तरस्य स्थिराः अपेक्षाः च निर्मातव्याः।

अनुशंसा २ : उच्चगुणवत्तायुक्तविकासेन सह सङ्गतस्य सर्वकारीयऋणप्रबन्धनतन्त्रस्य स्थापनायाः त्वरितता। उदाहरणार्थं, अस्माभिः विशेषबन्धननिवेशपरियोजनानां वैज्ञानिकनिर्णयतन्त्रे सुधारः करणीयः, उच्चगुणवत्तायुक्तपरियोजनानां भण्डारं ठोसरूपेण स्थापयितव्यं, तथा च निवेशव्यवहारानाम् अन्त्यं कर्तव्यं ये यथार्थतः विचलिताः सन्ति, वित्तीयकिफायतीत्वं अतिक्रान्ताः सन्ति, असुरक्षितवित्तपोषणस्रोताः च सन्ति परियोजनाराजस्वस्य वित्तपोषणसन्तुलनस्य च परिवर्तनस्य गतिशीलनिरीक्षणं सुदृढं कुर्वन्तु।

अनुशंसा ३ : विपण्य-उन्मुख-संयम-तन्त्रस्य भूमिकां उत्तमं क्रीडां दातव्यम्। यथा, सर्वकारीयऋणसूचनायाः प्रकटीकरणं अधिकं प्रवर्धयन्तु। मध्यस्थसंस्थानां नियमविनियमानाम्, कर्तव्यपरित्यागस्य च उल्लङ्घनस्य उत्तरदायित्वं सुदृढं कुर्वन्तु । स्थानीयसरकारीबन्धकानां ऋणमूल्याङ्कनव्यवस्थायां सुधारः।

अनुशंसा ४ : सरकारीऋणप्रबन्धनस्य कानूनीबाधाः उत्तरदायित्वं च सुदृढं कुर्वन्तु। यथा, अस्माकं स्थानीयदायित्वस्य समेकनं करणीयम् अस्ति तथा च स्थानीयसर्वकारस्य ऋणस्य आजीवनं उत्तरदायित्वं ऋणविषयाणां अन्वेषणस्य तन्त्रं च सुधारयितुम् आवश्यकम्। पर्यवेक्षणकार्ये संयुक्तबलं निर्मातुं वित्तीयलेखापरिवेक्षणस्य, लेखापरीक्षापरिवेक्षणस्य, तथा च राष्ट्रीयजनकाङ्ग्रेसस्य बजटसमीक्षायाः पर्यवेक्षणस्य च जैविकसमायोजनं परस्परसमन्वयं च सुदृढं कुर्वन्तु।