समाचारं

podcasting 5 वर्षाणि |.

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झाओ कियान
दशवर्षेभ्यः अधिकेभ्यः "जॉगिंग्" इत्यस्य अनन्तरं पोड्कास्ट्-इत्येतत् आलापात् मासपर्यन्तं परिवर्तनं सम्पन्नं भवति ।
२०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के हिमालयः, रिटन-पार्कः, इप्सोस् च इति पॉड्कास्ट्-मञ्चेन "२०२४-पॉड्कास्ट्-उद्योग-प्रतिवेदनम्: कर्ण-समयः अधुना" (अतः परं "रिपोर्ट्" इति उच्यते) इति विमोचनं कृतम्, यतः तेषां मतं यत् पोड्कास्ट्-इत्येतत् उपयोक्तृणां दैनन्दिनजीवने गभीरं प्रविष्टम् अस्ति . क्षिमालाया-कर्मचारिभिः पत्रकारैः उक्तं यत् ३० निमेषतः एकघण्टापर्यन्तं मध्यतः दीर्घपर्यन्तं पोड्कास्ट्-सामग्री अधिका लोकप्रिया अस्ति, पोड्कास्ट्-व्यापारिकक्षमता अपि मुक्ता भवति सशुल्क-पॉड्कास्ट्, पॉड्कास्ट्-विज्ञापनं, ब्राण्ड्-पोड्कास्ट् च सम्प्रति चीनीय-पॉड्कास्ट्-व्यापारिकीकरणस्य मुख्यमार्गाः सन्ति ।
"रिपोर्ट्" दर्शयति यत् सर्वेक्षणं कृतेषु ४५.९% उपयोक्तारः गतवर्षे सशुल्क-पॉड्कास्ट् क्रीतवन्तः । सशुल्क-पॉडकास्ट् प्रायः कार्यक्रमस्य गुणवत्ता, दीर्घकालीनप्रतिष्ठा, विश्वाससञ्चयः च उपरि अवलम्बन्ते येन उपयोक्तारः गृहीतुं शक्नुवन्ति ये भुक्तिं कर्तुं इच्छन्ति । अनुप्रयोगपरिदृश्यानां कृते विशिष्टं, पॉडकास्ट्-सम्बद्धाः श्रव्य-गुणाः उपयोक्तृणां हस्तान् नेत्रयोः च मुक्तिं कर्तुं शक्नुवन्ति तथा च बहु-धागायुक्तं कार्यं कर्तुं शक्नुवन्ति एतत् विशेषता श्रोतृणां विशेषसमूहं आकर्षयति - व्यस्तव्यापारप्रबन्धकाः अयं उपयोक्तृसमूहः अन्यसमूहानां अपेक्षया व्यापारिकवित्तीयपॉडकास्ट् बहु अधिकवारं स्वेच्छया च शृणोति, तथा च कलाप्रौद्योगिकीसामग्रीषु अपि अतीव रुचिं लभते, यत् "सूचनाशिकारी" इति निगमप्रबन्धकानां भूमिकायाः ​​अनुरूपं भवति
दृश्य चीनतः चित्रम्
२०२४ तमे वर्षे मेमासे लिटिल् यूनिवर्स इत्यनेन "२०२३ लिटिल् यूनिवर्स पॉड्कास्ट् अवार्ड्स्" इति वृत्तान्तः प्रकाशितः । एकत्र गृहीत्वा अनुनादं अन्वेष्टुं, आत्मनः समृद्धिः, विश्वस्य अन्वेषणं, सूचना-अन्तरं भङ्गं, वित्तीय-व्यापार-चिन्तनस्य संवर्धनं च श्रवणस्य महत्त्वपूर्णानि प्रेरणानि अभवन् तेषु २०२३ तमे वर्षे व्यावसायिकप्रकरणविच्छेदनस्य धननिर्माणस्य च पॉडकास्ट्-इत्यस्य अन्वेषणमात्रायां वर्षे वर्षे २३२% वृद्धिः अभवत्, तथा च कीवर्डयुक्तानां एकलप्रकरणानाम् प्लेबैक्-मात्रायां वर्षे वर्षे १८५% वृद्धिः अभवत्, यत् महती वृद्धिः अभवत्
यदा पोडकास्ट् अस्माकं जीवने पूर्ववत् प्रविश्य जीवनस्य मार्गः भवति तदा असंख्यवारं यः प्रश्नः उत्थापितः सः पुनः अस्माकं पुरतः दृश्यते——
अत्र पोड्कास्टिंग् इत्यस्य सुवर्णयुगम् अस्ति वा ?
iimedia consulting इत्यस्य मुख्यकार्यकारी मुख्यविश्लेषकः च झाङ्ग यी इत्यनेन चाओ न्यूज इत्यनेन सह साक्षात्कारे उक्तं यत् पॉडकास्ट् इत्यस्य उद्भवः मोबाईल इन्टरनेट् इत्यस्य विकासतर्कस्य अनुरूपः अस्ति यत् “चीनदेशे अस्य लोकप्रियतायाः कारणं बहुधा स्मार्ट् टर्मिनल् इत्यस्य लोकप्रियतायाः कारणम् अस्ति चीनस्य ब्रॉडबैण्ड्-कवरेजः अतीव विस्तृतः अस्ति, परन्तु विदेशेषु बहवः स्थानानि अद्यापि 3g-युगे अटन्ति, येन श्रव्य-प्रौद्योगिक्याः अनुप्रयोग-व्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति” इति
तस्य दृष्ट्या पॉडकास्ट् लोकप्रियतायाः सारः अस्ति यत् उपयोक्तृभ्यः सूचनां प्राप्तुं अधिकसुलभं आरामदायकं च मार्गं प्रदातुं शक्यते, येन उपयोक्तारः स्वस्य विखण्डितं समयं समृद्धं कर्तुं शक्नुवन्ति तथा च नूतनज्ञानं ज्ञातुं, विश्वस्य अन्वेषणं कर्तुं, व्यापकरूपेण संवादं कर्तुं च स्वस्य आवश्यकतां पूरयितुं शक्नुवन्ति “व्यावसायिकदृष्ट्या पॉडकास्ट् विविधलाभप्रतिमानैः सह एम्बेडेड् कर्तुं शक्यते, यत्र उच्चगुणवत्तायुक्तसामग्रीः एकीकृत्य विज्ञापनं, सामग्रीयाः प्रभावं एकीकृत्य उत्पादस्य प्रकाशनं च अधुना बहवः ब्राण्ड् अपि स्वकीयानि पॉडकास्ट् उद्घाटयन्ति यत् तेषां संलयनं भवति उपभोग-अभ्यासाः तथा उपभोक्तृ-प्राथमिकतानां उपभोक्तृ-मतक्षेत्रं, यथा टेस्ला-ब्राण्ड्-पॉडकास्ट् “टेस्ला गिगा रेडियो” तथा च चीनदेशे नाइकस्य प्रथमः पॉडकास्ट् “नै टिंग्” इति
यस्मिन् काले स्ट्रीमिंग् मीडिया संचारस्य मार्गं परिभाषयति, तस्मिन् काले झाङ्ग यी इत्यस्य मतं यत् पॉडकास्ट् इत्यस्य युगम् आगतं यत् “उपयोक्तारः तुल्यकालिकरूपेण न्यूनसीमाभिः सह मीडियां स्वीकुर्वितुं अधिकं इच्छन्ति, पश्चात् पश्यन्, भवेत् तत् दीर्घाः विडियो, लघु विडियो, माध्यमम् -आकारस्य विडियो इत्यादयः विडियो अधुना सूक्ष्म-लघु-नाटकानि सर्वाणि एतस्याः प्रवृत्तेः अनुसरणं कुर्वन्ति अतः पॉडकास्ट्-तरङ्गे माध्यमानां सक्रियरूपेण अनुकूलनस्य आवश्यकता वर्तते भवेत् पारम्परिक-माध्यमाः वा नूतन-माध्यमाः वा, तेषां कृते बहुमूल्यं सामग्रीं प्रदातव्यम् स्थायिप्रभावः भवति ।
दृश्य चीनतः चित्रम्
झेजियांग विश्वविद्यालयस्य मीडिया-अन्तर्राष्ट्रीय-संस्कृतेः विद्यालयस्य सहायक-प्रोफेसरः झाङ्ग-हाङ्गस्य मतं यत् मुख्यधारा-माध्यमानां पॉडकास्टिंग्-रूपेण परिवर्तनं मीडिया-एकीकरणस्य कृते महत्त्वपूर्णा दिशा अस्ति , पारम्परिकमाध्यमानां मूलप्रतिस्पर्धायाः पुनः आकारं दातुं उद्दिश्य तथापि, एतत् परिवर्तनं केषाञ्चन समस्यानां सामना कर्तुं शक्नोति “प्रथमं तकनीकीदहलीजस्य आवश्यकता भवति, यत्र रिकार्डिङ्गसाधनानाम् सम्पादनसॉफ्टवेयरस्य च शोधं भवति अतिरिक्तशिक्षणं तथा च वर्धितव्ययनिवेशः, पॉडकास्ट् सामग्रीं स्वकीयं आकर्षणं विशिष्टतां च भवितुमर्हति, यदा श्रोतृणां रुचिं पूरयति इति सामग्रीं निर्मातुं पारम्परिकमाध्यमानां आवश्यकता वर्तते of podcasts is also a big challenge all podcasts can be profitable, and now when podcast advertising models are increasingly variaified, तदा पारम्परिकमाध्यमानां स्वकीयं स्थितिनिर्धारणस्य आवश्यकता वर्तते तथा च podcasts इत्यस्य दीर्घकालीनसञ्चालनं सुनिश्चित्य स्थायिव्यापारप्रतिमानानाम् अन्वेषणं निरन्तरं करणीयम्।”.
सा चाओ न्यूज-सञ्चारकर्तृभ्यः अवदत् यत् पोड्कास्ट्-इत्यस्य स्थायि-लाभतां प्राप्तुं न्यूनातिन्यूनं निम्नलिखित-बिन्दवः प्राप्तव्याः ।
प्रथमं, निरन्तरं उच्चगुणवत्तायुक्तं सामग्रीनिर्गमं निर्वाहयन्तु, यतः सामग्री श्रोतृणां आकर्षणस्य, धारणस्य च कुञ्जी अस्ति;
द्वितीयं, अत्यन्तं स्पष्टं लक्ष्यदर्शकं भवितुमर्हति पॉडकास्ट् ट्रैकः अतीव विभाजितः अस्ति तथा च विभिन्नान् प्रेक्षकसमूहान् लक्ष्यं करोति स्पष्टं स्थितिनिर्धारणं लक्षितरूपेण विज्ञापनदातृणां आकर्षणे सहायकं भविष्यति तथा च विज्ञापनस्य प्रभावशीलतायां सुधारं करिष्यति
तृतीयम्, श्रोतृभिः सह सम्पर्कं स्थापयितुं तेषां स्वामित्वस्य निष्ठायाः च भावः वर्धयितुं आवश्यकम् अस्ति विशेषतः इदानीं यदा पॉडकास्ट् उपयोक्तारः कनिष्ठाः भवन्ति, तस्मात् श्रोतृसमुदायस्य निर्माणं अतीव महत्त्वपूर्णम् अस्ति
चतुर्थं, विविधलाभमार्गाणां निर्माणं आवश्यकं, अर्थात् एकस्मिन् लाभप्रतिरूपे न अवलम्बनं, जोखिमप्रसारार्थं भिन्न-भिन्न-आय-स्रोतानां उपयोगः, अपितु विपण्यपरिवर्तनानां अनुकूलतां लचीलेन, नूतनलाभप्रतिमानानाम् सामग्रीरूपानाञ्च निरन्तरं अन्वेषणं च आवश्यकम् .
“सम्प्रति, पॉडकास्ट् उपयोक्तारः निरन्तरं विस्तारं कुर्वन्ति, खण्डित-विखण्डित-सञ्चारस्य प्रवृत्तेः अन्तर्गतं, जनसमूहस्य निश्चितरूपेण समुदायस्य भावेन सह अधिक-व्यक्तिगत-अनुकूलित-अन्तर्क्रियाशील-माध्यमानां आवश्यकता वर्तते, ते मीडिया-सामग्रीणां सूचना-मूल्ये अपि अधिकं ध्यानं दास्यन्ति | गभीरता, पोडकास्टिंग् इत्यस्य सामाजिकमाध्यमानां गुणाः तथा च एंकरस्य गभीरता व्यावसायिकता च केवलं एतां माङ्गं पूरयितुं शक्नोति इति सा सूचितवती यत् अस्मात् दृष्ट्या भविष्ये अद्यापि पोड्कास्ट्-विकासाय बहु स्थानं भविष्यति, “किन्तु पॉडकास्ट् अन्येषां माध्यमानां स्थाने निश्चितरूपेण पूर्णता न भविष्यति, यतोहि वयं बहुमाध्यमयुगे स्मः, तस्य उदयः वस्तुतः विद्यमानस्य माध्यमपारिस्थितिकीशास्त्रस्य पूरकः अस्ति, तथा च चित्रकला, पाठः, भिडियो इत्यादिभिः माध्यमरूपैः सह सह-अस्तित्वं प्राप्स्यति, परस्परं पूरकं च भविष्यति।”.
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया