समाचारं

कृत्रिमबुद्धिकार्यस्य संख्यायां बीजिंग-नगरं देशे प्रथमस्थाने अस्ति, एतानि कार्याणि एआइ-प्रभावाय प्रवणाः सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिः श्रम-नियुक्ति-विपण्यं कथं प्रभावितं करोति ? सेवाव्यापारमेले "मम देशस्य श्रमबाजारे एआइ-बृहत्-माडलस्य सम्भाव्य-प्रभावस्य विषये शोधः: २०२४" इति प्रकाशितम् आसीत् प्रतिवेदने तत् ज्ञातम्एआइ-सम्बद्धानां पदानाम् संख्यायाः, वितरणानाम् अनुपातस्य च दृष्ट्या बीजिंग-नगरं देशे प्रथमस्थाने अस्ति, सम्पादनं, अनुवादः इत्यादीनि कार्याणि एआइ-बृहत्भाषा-प्रतिमानेन सहजतया प्रभावितानि भवन्ति
औद्योगिकमूलस्य, तकनीकीक्षमतायाः, मानवसंसाधनस्य च भेदस्य कारणात् भिन्नानि नगराणि एआइ-विकासस्य विभिन्नेषु चरणेषु सन्ति । प्रतिवेदने दर्शितं यत् प्रथमस्तरीयनगरेषु प्रान्तीयराजधानीषु च कृत्रिमबुद्धिविकासस्य उच्चस्तरः अस्ति, यत्र बीजिंग, शेन्झेन्, शङ्घाई, ग्वाङ्गझौ, हाङ्गझौ च देशस्य अग्रणीः सन्ति।
आँकडास्रोतः: "मम देशस्य श्रमबाजारे एआइ बृहत्प्रतिमानानाम् सम्भाव्यप्रभावस्य विषये शोधः: २०२४"।अस्मिन् वर्षे प्रथमार्धे बीजिंग-संस्थायाः नियुक्तानां कृत्रिम-बुद्धि-सम्बद्धानां पदानाम् संख्या देशस्य कुलस्य १९.१% आसीत्, कृत्रिम-बुद्धि-पदानां कृते आवेदनानां संख्या च देशस्य कुलस्य १४.३% भागः आसीत्, उभयत्र प्रथमस्थानं प्राप्तम् देशः ।सम्प्रति चीनस्य प्रौद्योगिकी-नवाचार-केन्द्रत्वेन बीजिंग-नगरे देशे सर्वाधिकसंख्याकाः विश्वविद्यालयाः सन्ति
विगतवर्षद्वये आन्तरिककृत्रिमबुद्धिविपण्यं कूर्दनैः वर्धमानं श्रमविपण्ये परिवर्तनं कृतवान् प्रतिवेदने ज्ञायते यत् सम्पादनं/अनुवादः, ग्राहकसेवा/सञ्चालनम्, विक्रय/व्यापारविकासः इत्यादयः श्वेतकालरपदाः बृहत्भाषाप्रतिरूपस्य प्रभावे सर्वाधिकं प्रवणाः भवन्ति, यदा तु निर्माणं, रसद/क्रयण/आपूर्तिः इत्यादीनि नीलकालरपदानि श्रृङ्खला, जीवनसेवा च तुल्यकालिकरूपेण न्यूनतया प्रभाविताः भवन्ति। येषु व्यवसायेषु अधिकं प्रभावितं जातम्, तेषु विगतत्रिषु वर्षेषु भरणस्य अनुपातस्य अधिकं न्यूनता अभवत्, यथा ग्राहकसेवा/सञ्चालनम् तथा विक्रय/व्यापारविकासः अस्मिन् वर्षे प्रथमार्धे पदसङ्ख्यायाः अनुपातः न्यूनः अभवत् २०२२ तमस्य वर्षस्य तुलने क्रमशः २ तथा ५ प्रतिशताङ्कात् अधिकेन "तकनीकीधारा" इत्यस्य सॉफ्टवेयर/हार्डवेयरसंशोधनविकासः अपि १ प्रतिशताङ्कात् अधिकेन न्यूनः अभवत्
पेकिङ्ग् विश्वविद्यालयस्य नेशनल् स्कूल् आफ् डेवलपमेण्ट् इत्यस्य सहायकप्रोफेसरः हू जियायिन् इत्यनेन स्थले एव प्रतिवेदनं प्रदत्तम्
तदतिरिक्तं प्रतिवेदनात् न्याय्यं चेत्, बृहत्भाषाप्रतिमानैः महतीं प्रभावितानां पदानाम् नियुक्तिदहलीजमपि शान्ततया वर्धमाना अस्ति। सम्पादन/अनुवादः, ग्राहकसेवा/सञ्चालनम्, विक्रय/व्यापारविकासः इत्यादयः पदाः, येषु पूर्वं तुल्यकालिकरूपेण शिथिलाः शैक्षणिकाः आवश्यकताः आसन्, अस्मिन् वर्षे प्रथमार्धे पदानाम् अनुपातस्य अधिका आवश्यकता आरब्धा अस्याः आवश्यकतायाः सह २०२२ तमस्य वर्षस्य तुलने १-% वर्धिता ।४ प्रतिशताङ्काः । अनुभवस्य आवश्यकतानां विषये अपि तथैव भवति ।
कृत्रिमबुद्धिः एआइ पारम्परिकनियुक्तिविधिं प्रभावितं कुर्वन् अस्ति। कार्यान्वितारः बृहत्पर्दे पुरतः स्थित्वा पर्दायां आभासी मानवसंसाधनेन सह साक्षात्कारे भागं गृह्णन्ति, तथा च व्यक्तिगतं "साक्षात्कारविश्लेषणप्रतिवेदनं" प्राप्तुं शक्नुवन्ति डिजिटलव्यक्तिना सह अन्तरक्रियाशीलः प्रश्नोत्तरः पर्दायां "सा" उत्तरं अभिलेखयित्वा स्वयमेव तत् पृष्ठभागे अपलोड् कृत्वा मूल्याङ्कनं विश्लेषणं च आरभुं शक्नोति। भर्तीकम्पनीनां कृते प्रासंगिकसूचनाः निवेश्य एआइ स्वयमेव मानकीकृतनियुक्तिआवश्यकतानि कार्यविवरणं च लिखितुं शक्नोति, कार्यापेक्षाभिः सह मेलनं कुर्वन्तः रिज्यूमे शीघ्रं स्क्रीन् कर्तुं शक्नोति, कार्यान्वितैः सह संवादं कर्तुं मानवसंसाधनस्य सहायतां कर्तुं शक्नोति, अभ्यर्थीनां तुल्यकालिकरूपेण वस्तुनिष्ठरूपेण मूल्याङ्कनं कर्तुं च शक्नोति।
सेवाव्यापारमेलायां झाओपिन् भर्तीसंस्थायाः एआइ-नियुक्तिसहायकं मुक्तम् । झाओपिन् रिक्रूटमेण्ट् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी वाङ्ग हाओ इत्यनेन उक्तं यत् एषः एआइ भर्तीसहायकः प्रथमः उद्यमस्य सम्पूर्णे भर्तीप्रक्रियायां बुद्धिमान् सेवां संयोजयति। अस्याः सेवायाः अनुप्रयोगानन्तरं कर्मचारिणां कार्यभारं न्यूनीकर्तुं, भर्तीव्ययस्य न्यूनीकरणं, भर्तीचक्रं लघुकरणं, भर्तीप्रभावशीलतां च सुधारयितुम् अर्हति रिपोर्ट्-अनुसारं परीक्षण-अनुभव-चरणस्य समये ए.आइ.-भर्ती-सहायकः पुनरारम्भ-परीक्षण-समयं ८०% न्यूनीकर्तुं शक्नोति, भर्ती-कार्यं सम्पन्नस्य गतिं च त्रिगुणं वर्धयितुं शक्नोति
प्रतिवेदन/प्रतिक्रिया