समाचारं

अगस्तमासे कैडिलैक् इत्यस्य विक्रयः अर्धं जातः, तस्य पूर्वद्वितीयस्तरीयविलासिताब्राण्ड् जलस्य क्षतिं प्राप्नोत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं कैडिलैक् अत्यन्तं क्रिप्टोनियन-सञ्चालनस्य उपहासं कृत्वा एकं पोस्टरं स्थापितवान् तथा च सः एकः उष्णः अन्वेषणविषयः अभवत् अहं मूलतः किञ्चित् ध्यानं प्राप्तुम् इच्छामि स्म, परन्तु मया ज्ञातं यत् मम पृष्ठाङ्गणं अग्निना ज्वलति। तृतीयपक्षस्य मञ्चस्य आँकडानि दर्शयन्ति यत् अगस्तमासे कैडिलैक् केवलं ६,५०० यूनिट् विक्रीतवान्, यत् वर्षे वर्षे ५०% अधिकं न्यूनम् अस्ति, न तु xt4 न च xt6 मॉडल् १,००० यूनिट् अतिक्रान्तवान् iq rui गीतानां संख्या केवलं द्विगुणाङ्केषु भवति। कदाचित् द्वितीयस्तरीयविलासिताब्राण्ड् आसीत् अयं ब्राण्ड् महतीं संकटं प्राप्नोति इति विविधानि संकेतानि सन्ति ।

बहुकालपूर्वं जी क्रिप्टन ००१ तथा ००७ इत्येतयोः प्रतिस्थापनेन जनमतसंकटस्य लहरः उत्पन्नः कैडिलैक् इत्यनेन जी क्रिप्टन् सामग्रीयुक्तं पोस्टरं विमोचयितुं अवसरः प्राप्तः । तस्य प्रतिक्रियारूपेण जिक्रिप्टन्-संस्थायाः उपाध्यक्षः झू लिङ्गः प्रतिवदति स्म यत् "एकदा एतत् क्लासिकम् आसीत्, परन्तु अद्यापि अग्रणी-धावकः अस्ति" तथा च "भवतः अपेक्षया द्रुततरः, भवतः अपेक्षया चतुरः, भवतः अपेक्षया कनिष्ठः, भवतः अपेक्षया अधिकं किफायती च" इति झू लिङ्गस्य प्रतिक्रिया कैडिलैक् इत्यस्य मनसि एकं वेदनायुक्तं स्थानं प्रहारं कृतवती इव आसीत्, तदनन्तरं प्रासंगिकः वेइबो कैडिलैक् इत्यनेन गोपितः ।

२००४ तमे वर्षे चीनीयविपण्ये प्रवेशात् आरभ्य कैडिलैक् इत्यस्य उतार-चढावः अभवत्, परन्तु सामान्यतया तस्य विक्रयः वर्धितः । २०१७ तमे वर्षे चीनदेशः विश्वे कैडिलैकस्य बृहत्तमः एकविपण्यः अभवत्, २०१८ तमे वर्षे चीनदेशे कैडिलैक् इत्यस्य विक्रयः प्रथमवारं २,००,००० वाहनानि अतिक्रान्तवान्, चीनदेशे कैडिलैक् इत्यस्य विक्रयः २३३,१०० वाहनानि यावत् अभवत् परन्तु उत्तमः समयः दीर्घकालं न यावत् अभवत् ।

२०२२ तमे वर्षे चीनदेशे कैडिलैक् इत्यस्य विक्रयः २१५,००० वाहनानि भविष्यति, २०१९ तमे वर्षे पुनः पतति, चीनदेशे कैडिलैक् इत्यस्य विक्रयः १८३,००० वाहनानि भविष्यति, २०१७ तमे वर्षे पुनः पतति २०२४ तमे वर्षे कैडिलैक्-क्लबस्य स्थितिः न केवलं न सुधरति, अपितु दुर्गता अपि अभवत् । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे चीनदेशे कैडिलैक् केवलं ६२,००० यूनिट् विक्रीतवान्, यत् वर्षे वर्षे २८% न्यूनता अभवत् । कैडिलैक् इत्यनेन उपहासितः जी क्रिप्टन् इत्यनेन अस्मिन् वर्षे प्रथमार्धे ८७,८७० नवीनकाराः वितरिताः, येन वर्षे वर्षे १०६% वृद्धिः अभवत् ।

विक्रयस्य न्यूनतायाः अपेक्षया किं अधिकं भयङ्करं यत् ब्राण्ड्-प्रतिबिम्बं सस्तां भवति। यतः २०१८ तमे वर्षे एटीएस-एल-विक्रयमूल्यं "भग्नम्" आसीत्, तस्मात् कैडिलैक्-कम्पनी मूल्यस्य आदान-प्रदानस्य मार्गे प्रवृत्ता अस्ति, यस्य परिणामेण अनेकेषां नूतनानां प्रक्षेपणस्य आरम्भे बहूनां उपभोक्तारः धनं पार्श्वे धारयन्ति काराः, मूल्यकटनस्य प्रतीक्षां कुर्वन्ति। २०२३ तमे वर्षे कैडिलैक् इन्धनवाहनानां औसतव्यवहारमूल्यं २५०,००० युआन् यावत् न्यूनीकृतम् अस्ति । अस्मिन् वर्षे मार्चमासे कैडिलैक् इत्यनेन २०२४ तमस्य वर्षस्य एक्सटी५ मॉडल् इत्यस्य मूल्येषु सर्वेषां मॉडल् इत्यस्य मूल्यं १,००,००० युआन् न्यूनीकृतं भविष्यति इति अपि घोषितम् ।

न बहुकालपूर्वं "१३०,००० युआन् मूल्येन कैडिलैक् ct4 क्रीणीत" इति उष्णसन्धानविषयः अभवत्, येन बहवः नेटिजनाः प्रश्नं कृतवन्तः यत् किं एतत् मूल्यम् अद्यापि विलासिताब्राण्ड् इति मन्यते वा? अवश्यं, कैडिलैक् मूल्येषु कटौतीं कृतवान्, मुख्याः पीडिताः च पुरातनकारस्वामिनः सन्ति । चीन-आटोमोबाइल-विक्रेता-सङ्घेन प्रकाशितस्य "२०२३ चीन-आटोमोबाइल-मूल्य-संरक्षण-दर-रिपोर्ट्"-अनुसारं कैडिलैक्-इत्यस्य त्रिवर्षीय-मूल्य-धारण-दरः केवलं ५५.४७% अस्ति, यत् जीली, चङ्गन्, हवल-इत्यादीनां बहवः स्वतन्त्र-ब्राण्ड्-अपेक्षया न्यूनम् अस्ति

यद्यपि कैडिलैक् इत्यनेन २०१९ तमे वर्षे एव विद्युत्करणरूपान्तरणं आरब्धम्, तथापि अधुना यावत् केवलं द्वौ शुद्धविद्युत्माडलौ विक्रयणौ स्तः, अर्थात् अगस्तमासे iq ruige तथा iq aogu इत्येतयोः विक्रयः क्रमशः ८७ तथा २९२ यूनिट् आसीत् कैडिलैक् २०१९ तमे वर्षे घोषितवान् यत् २०३० तमवर्षपर्यन्तं पूर्णतया विद्युत्करणं भविष्यति, अनन्तरं ईंधनवाहनानां विच्छेदनस्य समयसूचीं २०२६ तमवर्षं यावत् उन्नतवती ।अधुना लक्ष्यसमयस्य समीपं गच्छति, परन्तु कैडिलैक् इत्यस्य विद्युत्कारविक्रये अद्यापि कोऽपि सुधारः न दृश्यते

वस्तुतः न केवलं कैडिलैक् एव संकटस्य सामनां कुर्वती अस्ति, अपितु सम्पूर्णं saic-gm इति। एसएआईसी समूहेन पूर्वं प्रकाशितानां आँकडानां अनुसारं एसएआईसी-जीएम इत्यनेन जुलैमासे केवलं १५,००० वाहनानि विक्रीताः, जनवरीतः जुलैमासपर्यन्तं वर्षे वर्षे ८२.४२% न्यूनता अभवत्; % । समस्या अस्माकं पुरतः एव अस्ति यत् कैडिलैक्, saic-gm च समस्यायाः समाधानं कथं कुर्वन्ति इति।