समाचारं

वाणिज्यमन्त्रालयेन चीनदेशस्य केषाञ्चन वस्तूनाम् उपरि धारा ३०१ शुल्कस्य वृद्धेः प्रतिक्रियाम् अददात् : प्रबलं असन्तुष्टिः!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसमये १३ सितम्बर् दिनाङ्के संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन चीनदेशस्य विरुद्धं धारा ३०१ शुल्कस्य अन्तिमपरिहारस्य विषये घोषणा कृता, यत्र चीनदेशस्य केषुचित् उत्पादेषु धारा ३०१ शुल्कं वर्धयिष्यति इति घोषितम् चीनदेशः एतेन दृढतया असन्तुष्टः अस्ति, तस्य दृढतया विरोधं च करोति ।

चीनदेशः धारा ३०१ शुल्कविषये बहुवारं अमेरिकादेशं प्रति गम्भीरं प्रतिनिधित्वं कृतवान् अस्ति । विश्वव्यापारसंस्थायाः पूर्वमेव निर्णयः कृतः यत् धारा ३०१ शुल्कं विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनम् अस्ति, तस्य स्थाने अमेरिकादेशेन चीनस्य उपरि शुल्कं अधिकं वर्धितम् अस्ति। अमेरिकी धारा ३०१ शुल्कपरिहाराः विशिष्टाः एकपक्षीयताः संरक्षणवादी च प्रथाः सन्ति ते न केवलं अन्तर्राष्ट्रीयव्यापारव्यवस्थां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां स्थिरतां च गम्भीररूपेण क्षीणं कुर्वन्ति, ते स्वस्य व्यापारघातस्य औद्योगिकप्रतिस्पर्धायाः समस्यानां समाधानं कर्तुं अपि असफलाः भवन्ति push up the price of u.s. imports of goods मूल्यानि, व्ययः अन्ततः अमेरिकनव्यापारिणः उपभोक्तृभिः च वहन्ति। चीनस्य नवीनतमे "विश्वव्यापारसंस्थायाः नियमानाम् अन्तर्गतं संयुक्तराज्यसंस्थायाः स्वदायित्वस्य पूर्तिविषये प्रतिवेदने" उक्तं यत् अमेरिका "वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां विघटनकारी" अस्ति तथा च पुनः एकवारं अमेरिका-संस्थायाः "धारा ३०१" इत्यस्य दुरुपयोगस्य विषये गम्भीरचिन्ताम् प्रकटयति " " .

पूर्वं अमेरिकीव्यापारप्रतिनिधिकार्यालयेन शुल्कसमीक्षायाः परिणामेषु जनटिप्पणीं याचितवती अधिकांशमतानि अतिरिक्तशुल्कस्य आरोपणस्य विरोधं कृतवन्तः अथवा शुल्कमुक्तिस्य व्याप्तेः विस्तारस्य अनुरोधं कृतवन्तः, येन ज्ञायते यत् अमेरिकीधारा ३०१ शुल्कं 301 इत्यस्य उपरि चीनदेशः अलोकप्रियः अस्ति । अमेरिकादेशः तत्क्षणमेव स्वस्य दुष्कृतं सम्यक् कृत्वा चीनदेशे सर्वाणि अतिरिक्तशुल्कानि रद्दीकर्तुं अर्हति। चीनदेशः चीनीयकम्पनीनां हितस्य दृढतया रक्षणार्थं आवश्यकाः उपायाः करिष्यति।