समाचारं

चीनस्य उच्चगतिरेलसञ्चालनस्य माइलेजः ४६,००० किलोमीटर् अधिकः अस्ति! शेषजगत्संयुक्तापेक्षया अधिकम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के मेइझोउ वेस्ट् तः लोङ्गचुआन् वेस्ट् खण्डपर्यन्तं लाङ्गलाङ्ग उच्चगतिरेलमार्गः परिचालनाय उद्घाटितः यद्यपि कुलदीर्घता केवलं ९८ किलोमीटर् अस्ति तथापि एतत् करोतिचीनस्य रेलमार्गस्य परिचालनस्य माइलेजः आधिकारिकतया १६०,००० किलोमीटर् अतिक्रान्तः अस्ति, यत् २०१२ तमस्य वर्षस्य अन्ते ६४.२% वृद्धिः अभवत् ।

इत्यस्मिन्‌,उच्चगतिरेलस्य परिचालनमाइलेजः ४६,००० किलोमीटर् अतिक्रान्तः अस्ति, यत् २०१२ तमस्य वर्षस्य अन्ते ३९२.२% अधिकं भवति, यत् प्रायः चतुर्गुणम् अस्ति

२०१२ तमे वर्षात् चीनदेशस्य रेलमार्गे स्थिरसम्पत्तौ निवेशः ९.६५ खरब युआन् यावत् अभवत्, कुलम् ६६,००० किलोमीटर् यावत् रेलमार्गाः निर्मिताः, कार्यान्विताः च सन्ति, यत्र ३८,००० किलोमीटर् यावत् उच्चगतिरेलमार्गाः सन्ति

सम्प्रति देशस्य ९९% नगराणि द्विलक्षाधिकजनसंख्यायुक्तानि नगराणि रेलमार्गेण आच्छादयति, पञ्चलक्षाधिकजनसंख्यायुक्तानि देशस्य ९६% नगराणि च उच्चगतिरेलमार्गेण आच्छादयति

उच्चगतिरेलस्य परिचालनमाइलेजः विश्वे प्रथमस्थाने अस्ति, विश्वस्य अन्येषां देशानाम् अपेक्षया अधिकः अयं देशः अपि अस्ति यः प्रतिघण्टां ३५० किलोमीटर् वेगेन उच्चगतिरेलस्य व्यावसायिकसञ्चालनं प्राप्तवान्

सम्प्रति चीनस्य रेलमार्गयात्रीयानानां अधिकतमक्षमता एकस्मिन् दिने १२,००० तः अधिका अस्ति, यत्र १०,००० तः अधिकाः उच्चगतिरेलयानानि सन्ति, यत् २०१२ तमस्य वर्षस्य तुलने क्रमशः १८४%, ४२६% च वृद्धिः अभवत्

२०२३ तमे वर्षे चीनस्य रेलमार्गयात्रीमात्रा तथा कारोबारस्य परिमाणं क्रमशः ३.८५ अरबयात्रिकाणां १,४७२.९ अरबयात्रिकाणां च पूर्णतां करिष्यति, यत् २०१२ तमस्य वर्षस्य तुलने क्रमशः १०३.६%, ५०.१% च वृद्धिः अभवत्, द्वयोः अपि विश्वे प्रथमस्थाने अस्ति, यत्र ४१.४%, ५१.५% च भागः अस्ति । समग्रसमाजस्य २०१२ तमस्य वर्षस्य तुलने तेषां क्रमशः ३६.४, २२.१ प्रतिशताङ्कैः वृद्धिः अभवत् ।

२०२४ तमस्य वर्षस्य मे-मासस्य प्रथमे दिनाङ्के २०.६९३ मिलियनं यात्रिकान् प्रेषितवान्, येन एकस्मिन् दिने यात्रिकाणां संख्यायाः अभिलेखः उच्चतमः अभवत् ।

वयं विश्वे सर्वाधिकं भ्रमणं व्यवहारं च कृत्वा १२३०६ नवीनपीढीयाः टिकटव्यवस्थां निर्मितवन्तः, तथा च मोबाईल-भुगतानं, स्वसेवाप्रवेशनिर्गमः, अन्तर्जाल-आदेशः, मौन-वाहनानि, ऑनलाइन इत्यादीनां सुविधाजनक-लाभकारी-सेवा-उपायानां श्रृङ्खलां प्रारब्धवन्तः | आसनचयनं (दुकानम्), तथा च वृद्धावस्था-अनुकूल-सेवाः।

इदं emu 4703 मानकसमूहेन सुसज्जितम् अस्ति, यत्र fuxing 1722 मानकसमूहः अपि अस्ति, सामान्यगतिबसेषु वातानुकूलितबसानां अनुपातः 94% यावत् अभवत्, यत् 2012 तमस्य वर्षस्य अन्ते 22 प्रतिशताङ्कानां वृद्धिः अस्ति

२०२३ तमे वर्षे मम देशस्य रेलमार्गस्य मालवाहनस्य परिमाणं मालवाहनस्य परिमाणं च क्रमशः ५.०१ अरब टन तथा ३,६४३.८ अरब टन-किलोमीटर् पूर्णं करिष्यति, यत् द्वयोः अपि विश्वे प्रथमस्थाने अस्ति रूसदेशः ।

प्रौद्योगिकी नवीनतायाः दृष्ट्या बीजिंग-झाङ्गजियाकोउ तथा बीजिंग-क्सिओन्गोङ्ग स्मार्ट उच्चगतिरेलमार्गाः प्रतिघण्टां ३५० किलोमीटर् वेगेन स्वायत्तवाहनचालनं प्राप्तुं अग्रणीः अभवन् बीजिंग-शंघाई तथा बीजिंग-गुआंगझौ उच्चगतिरेलमार्गाः उच्चगतिरेलमार्गेण उच्चगतिरेलमार्गाः प्राप्ताः -गतिसञ्चालनम् ३५० किलोमीटर् प्रतिघण्टां भवति ।

वर्तमान समये चीनरेलवेसमूहेन १,२१९ उद्यम-तकनीकी-मानकानां निर्माणं कृतम्, मूलतः सम्पूर्णं, उन्नतं, प्रयोज्यं च चीनीय-रेल-तकनीकी-मानक-प्रणालीं निर्मितवान्

चीनरेलवे ३०० तः अधिकाः यूआईसी, आईएसओ, आईईसी च अन्तर्राष्ट्रीयमानकनिर्माणं पुनरीक्षणपरियोजनानि च आतिथ्यं कृतवन्तः यूआईसी उच्चगतिरेलक्षेत्रे सर्वे १३ प्रणालीस्तरीयाः अन्तर्राष्ट्रीयमानकाः चीनरेलवेद्वारा विकसिताः आसन्

सुरक्षायाः दृष्ट्या २०१२ तमे वर्षात् मम देशस्य रेलमार्गसुरक्षा तुल्यकालिकं स्थिरं ऐतिहासिककालं प्रविष्टवती अस्ति, यत्र यात्रिकाणां मृत्युः भवति इति गम्भीराः अथवा अत्यन्तं गम्भीराः सुरक्षादुर्घटना वा उत्तरदायी वाहनचालनदुर्घटना वा न भवन्ति

२०२३ तमे वर्षे चीनदेशे २०१२ तमस्य वर्षस्य तुलने क्रमशः ७५%, ७९% च न्यूनीभवति ।चीनदेशः विश्वस्य सुरक्षिततमः रेलमार्गः इति मान्यतां प्राप्नोति

उच्चगतिरेलमार्गः द्रुतगतिः अस्ति चेदपि तस्य "मन्दगतिः" अपि अस्ति ।

२०१२ तमे वर्षात् पुरातन-अल्पसंख्यक-सीमा-क्षेत्रेषु, दरिद्रता-ग्रस्तक्षेत्रेषु च रेलमार्गनिर्माणे ५.४ खरब-युआन्-रूप्यकाणां निवेशः कृतः, यत् आधारभूतसंरचनानिवेशस्य ७८.५% भागं १४५ काउण्टीषु रेलमार्गस्य उपलब्धतायाः इतिहासः समाप्तः, अतः अधिकाः सन्ति नगराणां अधः च सेवां कुर्वतां १६०० यात्रिकाणां ट्रकस्थानकानां च अपेक्षया;

सामान्यगतियात्रीरेलयानानां परिमाणं निर्वाहयन्तु, रेलयानयानस्य समावेशीत्वं, संतुलनं, सुलभतां च सुनिश्चितं कुर्वन्तु, तथा च जनकल्याणकारी "मन्दरेलयानानि" न्यूनभाडाभिः, स्टेशनेषु विरामस्थानैः च चालयितुं आग्रहं कुर्वन्तु२२ प्रान्तान् (स्वायत्तक्षेत्राणि नगरपालिकाश्च प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतं) कवरं कृत्वा ६९१ स्टेशनेषु स्थगितम्;

दरिद्रताग्रस्तक्षेत्रेषु रेलयानसञ्चालनस्य सटीकं अनुकूलनं,कुलम् ९९ कोटि यात्रिकाः ४.५३ अर्ब टन मालवाहकाः च दरिद्रताग्रस्तक्षेत्रेषु प्रेषिताः सन्ति;

वयं प्राधान्यछात्रटिकटमूल्यानि कार्यान्वितुं निरन्तरं प्रयत्नशीलाः आसन्, कुलम् ६१६ मिलियनं छात्राणां छूटटिकटं विक्रीतम् ।

तदतिरिक्तं चीनस्य रेलमार्गस्य हरितीकरणस्य दरः ८८.७% यावत् अभवत्, तथा च विद्युत्करणस्य दरः ७५.२% यावत् अभवत् २०२३ तमे वर्षे प्रति यूनिट परिवहनकार्यभारस्य ऊर्जा-उपभोगस्य सूचकः ३.८१ टन-मानक-कोयला/लक्ष-रूपान्तरित-टन-किलोमीटर् अस्तिअन्येभ्यः प्रमुखेभ्यः रेलमार्गेभ्यः ऊर्जायाः उपभोगस्य स्तरः बहु न्यूनः अस्ति ।