समाचारं

बहुदेशैः विकसितं मानवरहितं सहकारियुद्धविमानं "निष्ठावान् पक्षिणः" अपेक्षया उच्चतरं स्थितम् अस्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अनेके देशाः सहकारियुद्धविमानानाम् विकासे चालनं कृतवन्तः, अमेरिकीवायुसेना च अस्मिन् विषये बहुधा चालनं कृतवती अस्ति विशेषतः अस्मिन् वर्षे अमेरिकीवायुसेनायाः उपायानां श्रृङ्खलायाः कार्यान्वयनेन सहकारियुद्धविमानानाम् विकासस्य व्याख्या केनचित् विदेशीयमाध्यमेन "नवपदे प्रवेशः" इति कृतम्

चित्रे अमेरिकीसैन्यस्य xq-67a ड्रोन् दृश्यते

अस्मिन् वर्षे फेब्रुवरीमासे xq-67a uav इत्यनेन प्रथमं उड्डयनं सम्पन्नम् । अमेरिकीवायुसेनायाः कथनमस्ति यत् एतत् xq-58a uav इत्यस्य पश्चात् द्वितीयपीढीयाः सहकारियुद्धविमानम् अस्ति तथा च "भविष्यस्य uav इत्यस्य विकासदिशां प्रतिनिधित्वं करिष्यति" इति

तस्मिन् एव मासे अमेरिकीवायुसेना-अन्तरिक्षसेनासङ्घः विशेषतया सहकारियुद्धविमानानाम् विषये केन्द्रीकृत्य युद्धगोष्ठीम् आयोजितवान् ।

एप्रिलमासे अमेरिकीवायुसेना अण्डुरिलसहितयोः कम्पनीयोः सह सहकारियुद्धविमानस्य आदर्शरूपस्य निर्माणार्थं अनुबन्धं कृतवती ।

अतः, सहकारियुद्धविमानं वस्तुतः किम् ? किमर्थं “भविष्यस्य ड्रोन्-विमानानाम् विकासदिशा” इति गण्यते ? अस्मिन् अंके तस्य विकासमार्गं, वर्तमानस्थितिः, सम्भावनाः च अन्वेषयामः ।

मानवरहितस्य "निष्ठावान् पक्षिणः" अपेक्षया प्रदर्शनस्य स्थितिनिर्धारणं अधिकं भवति ।

सहकारीयुद्धविमानं किम् इति सम्प्रति स्पष्टपरिभाषा नास्ति, परन्तु तस्य विकासस्य उत्पत्तिः सर्वेषु पक्षेषु तुल्यकालिकरूपेण एकीकृता अस्ति सहकारियुद्धविमानानाम् अनुसन्धानं विकासं च मानवरहितस्य "निष्ठावान् पक्षस्य" अवधारणायाः उत्पत्तिः अभवत्, मानवरहितस्य "निष्ठावान् पक्षस्य" इत्यस्मात् भिन्नः अस्ति सटीकं वक्तुं शक्यते यत् अस्य कार्यक्षमतायाः स्थितिः मानवरहितस्य "निष्ठावान् पक्षस्य" अपेक्षया अधिका अस्ति

केभ्यः देशेभ्यः प्रस्तावितानां अवधारणानां परियोजनानां च आधारेण सहकारियुद्धविमानं एकं निश्चितप्रकारस्य विमानं वा बहुप्रकारस्य विमानं वा भवितुम् अर्हति

भविष्ये किमपि रूपं गृह्णाति चेदपि तस्य सर्वस्य केचन सामान्यलक्षणाः सन्ति ।

एकं स्वायत्ततायाः उच्चपदवी अस्ति । कृत्रिमबुद्धिः, यन्त्रशिक्षणं, स्वायत्तं उड्डयनं, मानव-यन्त्र-सङ्घटनं, उन्नतसंवेदकाः, नेविगेशनं च इत्यादीनां नूतनानां प्रौद्योगिकीनां समर्थनेन सहकारियुद्धविमानानाम् समर्थनं मानवमस्तिष्कस्य सदृशेन "स्मार्टमस्तिष्केन" भविष्यति, ततः च... स्वायत्ततया उड्डयनस्य क्षमता, माङ्गल्याः सहकार्यं च कर्तुं क्षमता। यथा, अमेरिकीवायुसेनायाः नेतृत्वे विकसिता "स्काई बोर्ग्" स्वायत्तबुद्धिमाननियन्त्रणकोरप्रणाली "बुद्धिमस्तिष्कस्य" भागत्वेन गणयितुं शक्यते, स्वयमेव विमानस्य उड्डयनं नियन्त्रयितुं शक्नोति

द्वितीयं, सुरक्षितं विश्वसनीयं च अस्ति। बृहत् आँकडा, बृहत् मॉडल्, बुद्धिमान् एल्गोरिदम् इत्यादीनां प्रौद्योगिकीनां साहाय्येन, तथा च नैतिकता, अधिकारः च सम्मिलिताः केचन प्रक्रियात्मकाः बाधाः, सहकारियुद्धविमानानि सुरक्षितानि अधिकविश्वसनीयानि च भविष्यन्ति, मानवयुक्तविमानस्य/सीसाविमानस्य आज्ञां सचेतनतया पालनम्, तथा च मानवयुक्तविमानस्य/सीसाविमानस्य स्वतन्त्रतया अपि न्यायं कुर्वन् सीसविमानस्य आवश्यकतानां लक्षितरूपेण प्रतिक्रियां दातुं।

तृतीयः लचीलता बहुमुखी च । किञ्चित्पर्यन्तं सहकारीयुद्धविमानाः भूस्थानकनियन्त्रणात् प्रायः स्वतन्त्राः भवितुम् अर्हन्ति । "दीर्घकालीनपालनानन्तरं" "बहु-एक" प्रकारेण मानवयुक्तविमानैः सह लचीलेन समूहीकरणं कर्तुं शक्यते विविधकार्यस्य आवश्यकतानुसारं गुप्तचर्यादिकार्यं कर्तुं भिन्नस्थानेषु वितरितुं शक्यते शत्रुस्य स्थितिः, विशालप्रहाराः, ली दैताओ झीझी च।

चतुर्थं, अधिकं व्यावहारिकम् अस्ति। मानवरहित "निष्ठावान् पक्षिणः" इत्यस्य तुलने सहकारिणः युद्धविमानाः जटिल-सशक्त-सङ्घर्ष-वातावरणेषु अनुकूलतां प्राप्तुं शक्नुवन्ति तथा च बृहत्-परिमाणस्य उच्च-स्तरीय-कार्यक्रमस्य आवश्यकतां पूरयितुं शक्नुवन्ति एतत् "सार्वभौमिकमञ्च + विशेषभारः" तथा "एकं यन्त्रं बहुप्रकारयुक्तं + एकप्रकारं बहुकार्ययुक्तं" इति मॉड्यूलरनिर्माणसंकल्पनाम् अङ्गीकुर्वति, यत् प्रभावीरूपेण व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च सहजतया सामूहिकं उत्पादनं प्राप्तुं शक्नोति

विकासस्य चालकशक्तिः “तकनीकीसमर्थन + विकासापेक्षा” इत्यस्मात् आगच्छति ।

मौलिकरूपेण सहकारियुद्धविमानानाम् विकासः यूएवी-विमानानाम् युद्धक्षेत्रे अनुप्रयोगे आधारितः अस्ति । परन्तु सहकारियुद्धविमानानाम् निरन्तरविकासस्य चालकशक्तिः युद्धड्रोन्-विमानानाम् उपयोक्तृणां उच्चतर-आवश्यकता, अपेक्षा च भवति यतो हि ड्रोन्-इत्यस्य उपयोगस्य प्रक्रियायां विभिन्नैः देशैः आविष्कृतं यत् यद्यपि ड्रोन्-इत्यस्य लाभस्य श्रृङ्खला अस्ति तथापि तेषु बहवः दोषाः अपि सन्ति एतत् मुख्यतया एतत् प्रतिबिम्बितम् अस्ति यत् ते मानवयुक्तैः विमानैः सह सहकार्यं कर्तुं पर्याप्तं चपलाः बुद्धिमन्तः च न सन्ति बृहत्प्रमाणेन पार्श्वतः पार्श्वयुद्धं च साधयन्ति . फलतः केषुचित् देशेषु सहकारियुद्धविमानानि प्रमुखा अनुसन्धानविकासपरियोजना अभवन् ।

विशेषतः सहकारियुद्धविमानानाम् निरन्तरविकासः मुख्यतया द्वयोः कारकयोः कारणेन भवति । एकः पक्षः प्रौद्योगिक्याः समर्थनम् अस्ति । ड्रोन्-इत्यस्य व्यापकप्रयोगेन अधिकानि तान्त्रिककठिनतानि च दूरीकृत्य केचन विघटनकारीः प्रौद्योगिकीसाधनाः क्रमेण परिपक्वाः अभवन्, प्रयुक्ताः च एताः प्रौद्योगिकीः सहकारियुद्धविमानानाम् विकासाय दृढं समर्थनं ददति । अमेरिकीवायुसेनायाः उदाहरणरूपेण गृह्यताम्, २०१० तमे वर्षे प्रचारितस्य एफ-१६-रूपान्तरणात् आरभ्य अस्मिन् वर्षे मे-मासे अमेरिकी-वायुसेनायाः सचिवेन एक्स-६२ए-स्मार्ट-विमानस्य परीक्षण-चालनपर्यन्तं, xq--विमानात् । ५८ए तः xq-67a पर्यन्तं, तस्य विकासः सर्वं अमेरिकीसैन्यस्य उन्नतिसङ्गतम् अस्ति योजनानां परियोजनानां च श्रृङ्खला प्रौद्योगिकी-सफलतां प्राप्तुं निकटतया सम्बद्धा अस्ति । एतेषु योजनासु परियोजनासु च "कम-लाभ-व्यय-विमान-प्रौद्योगिकी", "स्वायत्त-सहकारि-समर्थन-प्रौद्योगिकी", "विमान-बाह्य-संवेदकाः" इत्यादयः सन्ति, तथा च "स्काई बोर्ग्" स्वायत्त-बुद्धिमान् नियन्त्रण-कोर-प्रणाली-परियोजना अपि तेषु अन्यतमः अस्ति

अन्यत् कारकं यत् सहकारियुद्धविमानस्य विकासं निरन्तरं प्रवर्धयति तत् भविष्ये वायुयुद्धे तस्य भूमिकायाः ​​विषये जनानां अपेक्षाः

प्रथमं वायुसेनायाः युद्धप्रभावशीलतां दुगुणं कर्तुं शक्नोति इति विश्वासः अस्ति । यद्यपि मानवयुक्तानां मानवरहितविमानानाम् सहकार्यं नूतना अवधारणा नास्ति तथापि पूर्वं यदा मानवरहितविमानाः मानवयुक्तैः मानवरहितविमानैः सह सहकार्यं कुर्वन्ति स्म तदा अधिकांशतः मानवरहितविमानाः केवलं "सहकारिणः" एव आसन्, तेषां स्तरं प्राप्तुं न शक्तवन्तः द्वयोः मध्ये निर्विघ्नसम्बन्धः निकटसहकार्यं च। सहकारीयुद्धविमानस्य अवधारणायाः प्रस्तावः, अनेकेषां सम्बद्धानां कार्याणां उन्नतिः च मानवयुक्तविमानानाम् मानवरहितविमानानाम् च सहकार्यस्य स्तरं आवश्यकं नवीनं ऊर्ध्वतां प्राप्तुं वर्तते विकासकाः सहकारिणां युद्धविमानानाम्, मानवयुक्तविमानानाम् च स्वप्रयत्नानाम् माध्यमेन कार्यात्मकपूरकत्वं, संयुक्तसञ्चालनं, प्रणालीसञ्चालनं च यथार्थतया साक्षात्कर्तुं प्रयतन्ते, येन वायुसेनायाः युद्धप्रभावशीलता दुगुणा भवति

द्वितीयं, भविष्यस्य वायुसेनासंरचनायाः अनुकूलनार्थं साहाय्यं करिष्यति इति विश्वासः अस्ति । सैन्यक्षेत्रे प्रायः भविष्ये युद्धक्षेत्रे किञ्चित् लाभं प्राप्तुं नूतना अवधारणा प्रस्ताविता भवति । नूतना अवधारणारूपेण सहकारियुद्धविमानस्य उद्देश्यं समानम् अस्ति । अस्य परिपक्वता, अनुप्रयोगः च भविष्यस्य वायुसेनासंरचनायाः विन्यासं परिवर्तयिष्यति । मानवयुक्तविमानानाम् उद्भवेन अधिकमानवरहितविमाननिर्माणैः च भविष्यत्वायुसेना क्रमेण मानवरहितविमानानाम् आधिपत्यं प्राप्स्यति, नूतनलाभैः सह वायुसंरचना निर्मास्यति अमेरिकीवायुसेना "next generation air dominance" इति प्रणालीरूपरेखायां सहकारिणां युद्धविमानानाम् समावेशं कृत्वा एतत् लक्ष्यं प्राप्तुं तस्य डिजाइनं कृतवती ।

अनेके देशाः अनुसन्धानविकासस्य प्रदर्शनार्थं स्पर्धां कुर्वन्ति

अमेरिकादेशः सहकारियुद्धविमानानाम् विकासे अग्रणी अस्ति । सहकारीयुद्धविमानस्य अवधारणा २०२२ तमे वर्षे अमेरिकादेशेन प्रस्ताविता ।अन्तिमवर्षेषु अन्वेषणस्य अभ्यासस्य च अनन्तरं प्रौद्योगिक्यां पर्याप्तं सफलतां प्राप्तवन्तः

वर्तमान समये अमेरिकाद्वारा विकसितस्य प्रथमपीढीयाः सहकारीयुद्धविमानस्य पूर्वमेव सीमितस्वतन्त्रयुद्धक्षमता अस्ति प्रतिनिधिमाडलमध्ये xq-58a, mq-28, mq-20, utap-22 इत्यादयः सन्ति तेषु mq-28a इति यूएवी-इत्येतत् अमेरिकादेशेन आस्ट्रेलिया-देशस्य कृते विकसितम् अस्ति । द्वितीयपीढीयाः सहकारीयुद्धविमानस्य वर्तमानमाडलमध्ये xq-67a, उन्नत xq-58 श्रृङ्खला च अन्तर्भवति । तदतिरिक्तं केचन प्रसिद्धाः अमेरिकीसैन्यऔद्योगिककम्पनयः अपि विभिन्नप्रकारस्य सहकारियुद्धविमानं प्रक्षेपितवन्तः, यत्र गैम्बिट्, फ्यूरी च सहकारियुद्धविमानानि सन्ति

यथा यथा अधिकाः देशाः सहकारियुद्धविमानेषु ध्यानं ददति तथा तथा अनेके देशाः अस्मिन् क्षेत्रे प्रदर्शनं अनुसन्धानं च विकासं च कर्तुं आरब्धाः सन्ति । यदा यूरोपीयदेशाः, जापानं, भारतं च अग्रिमपीढीयाः युद्धविमानानाम् विकासयोजनां प्रदर्शयन्ति तदा ते मानवरहितयुद्धविमानानि समावेशयन्ति तथा च "अग्रिमपीढीयाः युद्धविमानानि + मानवरहितयुद्धविमानानि" इति नूतनव्यवस्थां निर्मातुं प्रयतन्ते तथा च क्रमेण मानवरहितयुद्धविमानानाम् उपयोगं कुर्वन्ति .सहकारीयुद्धविमानसदृशानि भूमिकानि कार्याणि च गृह्णन्तु। परन्तु स्वायत्तगुप्तचरस्य, समूहीकृतविमानस्य, एल्गोरिदमसॉफ्टवेयरस्य इत्यादीनां सम्बद्धानां प्रौद्योगिकीनां विकासस्तरस्य कारणात् उपर्युक्तदेशेषु अधिकांशः मानवरहितयुद्धविमानपरियोजनानि सम्प्रति पारम्परिकमानवरहितपक्षधारिणां विकासे एव सीमिताः सन्ति एतासां तान्त्रिककठिनतानां निवारणाय केचन देशाः "उष्णतां स्थापयितुं मिलित्वा कार्यं कर्तुं" आरब्धाः, प्रमुखसमस्यानां च संयुक्तरूपेण निवारणं कर्तुं आरब्धाः सन्ति । एते उपायाः लक्ष्यं प्राप्तुं शक्नुवन्ति वा इति द्रष्टव्यम् अस्ति ।

समग्रतया देशेषु सहकारियुद्धविमानविकासे भिन्नाः प्रक्रियाः सन्ति । एकं वस्तु बोधनीयं यत् केषुचित् उन्नतेषु देशेषु अपि तेषां प्रक्षेपितानां सहकारियुद्धविमानानाम् अधिकांशः अर्धस्वायत्तः अर्धबुद्धिमान् च भवति, तेषां स्थूलक्षेत्रं नास्ति

परन्तु केषुचित् उन्नतदेशेषु अन्वेषणस्य अभ्यासस्य च प्रक्रियायां सहकारियुद्धविमानानाम् सार्वभौमिकस्य मॉड्यूलरस्य च उत्पादनस्य डिजाइनविशेषताः उद्भूताः उदाहरणार्थं xq-67a xq-58a इत्यस्य सार्वभौमिकविमानपरिचयं स्वीकरोति तथा च किञ्चित् अनुसन्धानं विकासं च यूएवी-विचारस्य "प्रारम्भ"-श्रृङ्खलायाः । यूएवी-विमानानाम् "काङ्गटाङ्ग"-श्रृङ्खलायाः उन्नत-अवधारणासु एकः "सार्वभौमिक-चैसिस् + विशेषभारः" इत्यस्य सदृशं प्रतिरूपं स्वीकुर्वितुं वर्तते, अस्य आधारेण च सहकारि-गुप्तचर-निगरानीयं टोही-विमानं, सहकारि-वायु-युद्ध-विमानं, सहकारि-प्रशिक्षण-विमानं च सन्ति "derived" , उच्च-अन्त-चोरी-सर्व-एक-निगरानीय-मुद्रण-यन्त्राणि अन्ये च मॉडल्-इत्यादीनि, व्ययस्य न्यूनीकरणस्य, कार्यक्षमतां वर्धयितुं च उद्देश्यं प्राप्तुं

त्वरितविकासस्य चरणे प्रवेशं कर्तुं प्रवृत्तः

नूतनविकाससंभावनाभिः सह सहकारियुद्धविमानानि त्वरितविकासस्य चरणे प्रवेशं कर्तुं प्रवृत्ताः सन्ति । वर्तमानदृष्ट्या सहकारियुद्धविमानानि भविष्ये न्यूनातिन्यूनं निम्नलिखितपक्षेषु परिश्रमं कुर्वन्ति एव ।

प्रथमं मानव-सङ्गणक-अन्तर्क्रियायाः प्रमाणं गभीरतरं भवति । वर्तमानस्थानं पश्यन् वा भविष्ये यत् कार्याणि गृह्णीयात् तत् दृष्ट्वा सहकारियुद्धविमानानाम् विकासेन बहवः समस्याः भविष्यन्ति प्रारम्भिकविमान-यन्त्रसहकार्यात् बहुविमानपरस्परक्रियायाः च भिन्नाः सहकारियुद्धविमानानाम् कार्याणि "बहु-एकस्मिन्", "मानव-यन्त्रस्य 'मनः' अन्तरक्रियाशीलता" तथा "उच्च" इति रूपेण अधिकतया प्रतिबिम्बितानि सन्ति -sensitivity response", इत्यादि अस्य कृते तकनीकी, नैतिक, तन्त्रस्तरात् परस्परविश्वासः, नियन्त्रणक्षमता, चतुरः प्रोग्रामिंग्, बुद्धिमान् उपयोगः च इत्यादीनां विषयाणां समाधानस्य आवश्यकता वर्तते भविष्ये मानवयुक्तविमानेषु "स्काई बोर्ग्" इत्यादीनां स्वायत्तबुद्धिमाननियन्त्रणकोरप्रणालीनां परिनियोजनस्य सम्भावना न निराकर्तुं शक्यते ।

द्वितीयं, कार्याणि अधिकं विविधानि सन्ति। अङ्कीय-इञ्जिनीयरिङ्गस्य, मुक्त-वास्तुकला, चपल-सॉफ्टवेयर-विकासस्य इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह सहकारि-युद्धविमानानाम् उपयोगः वर्तमान-ड्रोन्-इत्यस्य इव सामान्यः भविष्यति, यत्र सहकारि-बम्ब-विमानानाम्, सहकारि-आक्रमण-विमानानाम्, सहकारि-इलेक्ट्रॉनिक-युद्धस्य च उद्भवः भविष्यति aircraft, विमानमाडलानाम् एकः श्रृङ्खला सहकारिनिरीक्षणं युद्धविमानं च, सहकारिणीं ईंधनपूरण/परिवहनविमानं, सहकारिप्रशिक्षणविमानं च सन्ति संक्षेपेण, युद्धक्षेत्रे आवश्यककार्यस्य अनुसारं कीदृशाः विमानप्रतिमानाः दृश्यन्ते, येन सहकारियुद्धविमानानाम् कार्याणि अधिकविविधतां प्राप्नुयुः, क्रमेण च सहकारियुद्धविमानानाम् एकां "लघुप्रणाली" श्रृङ्खला, स्केल, तथा संगठितक्षेत्राणि संयुक्तसञ्चालनस्य "बृहत्प्रणाल्यां" एकीकृत्य प्रभावीरूपेण समर्थनं कुर्वन्तु।

तृतीयम्, उपयोगस्य व्ययः न्यूनः भवति । सार्वभौमिकं मॉड्यूलर च डिजाइनं सहकारियुद्धविमानानाम् व्ययस्य न्यूनीकरणाय अनुकूलम् अस्ति । परन्तु यथा यथा भविष्येषु युद्धक्षेत्रेषु सहकारियुद्धविमानानाम् आग्रहः उच्छ्रितः भवति तथा तथा किफायतीत्वस्य विषयाः अवश्यमेव भविष्यन्ति । अतः व्ययस्य अधिकं न्यूनीकरणं कथं करणीयम् इति विभिन्नदेशानां ध्यानं आकर्षयिष्यति। विज्ञानस्य प्रौद्योगिक्याः च विकासेन विशेषतः सूचनाकरणस्य बुद्धिमान् प्रौद्योगिक्याः च उन्नतिः सहकारीयुद्धविमानानाम् बृहत्परिमाणेन उपयोगानन्तरं अनुसंधानविकासव्ययस्य अधिकं न्यूनीकरणं भविष्यति इति अपेक्षा अस्ति

अस्य अनेकाः उपयोगाः भवितुम् अर्हन्ति

सहकारीयुद्धविमानं भूमिगतं बुद्धिमान् वायुयुद्धसाधनम् इति वक्तुं शक्यते । "समन्वय" इत्यस्य उपरि बलं दत्तस्य कारणात् सहकारियुद्धविमानं "लीडविमानेन" अथवा बृहत्तरेण प्रणाल्या अपि समर्थितं भवति, अतः तत् कार्याणि समीचीनतया कुशलतया च कर्तुं शक्नोति तथा च विविधधमकीनां प्रति लचीलतया प्रतिक्रियां दातुं शक्नोति अपि च "समन्वय" इत्यस्य उपरि बलं दत्तस्य कारणात्, सहकारियुद्धविमानानि "अग्रणीविमानस्य मम किं कर्तुं आवश्यकं" इति विषये अधिकं केन्द्रीभवन्ति, अतः स्थानानि पूरयितुं अधिकं समयसापेक्षं कार्यकुशलं च भविष्यति

एषा विकासदिशा, अनुप्रयोगपद्धतिः च वायुयुद्धप्रतिरूपे महत् प्रभावं करिष्यति । पारम्परिक मानवरहितपक्षिणां तुलने अस्य युद्धक्षमता भिन्ना अस्ति, तस्य बहवः उपयोगाः अपि भवितुम् अर्हन्ति ।

एकं "अग्रणी" इति कार्यं कृत्वा आक्रमणस्य नेतृत्वं कर्तुं, यत् प्रतिद्वन्द्वस्य वायुरक्षाबलानाम् प्रभावीरूपेण दमनं कर्तुं शक्नोति । मानवयुक्तानि विमानानि आज्ञां दातुं प्रतिद्वन्द्वस्य रक्षाक्षेत्रात् बहिः स्थितानि भवन्ति, समन्वितानि युद्धविमानानि च स्वायत्ततया रक्षाक्षेत्रे वितरितानि भेदकप्रहारं कर्तुं उड्डीयन्ते, येन अनन्तरं कार्याणि कर्तुं मार्गाः उद्घाटिताः भवन्ति तदतिरिक्तं केषुचित् सहकारियुद्धविमानेषु गुप्तचरता, निगरानीयता, टोही, इलेक्ट्रॉनिकयुद्धादिक्षमता भवति, ते शत्रुस्य जासूसीं कर्तुं अग्रे गन्तुं शक्नुवन्ति तथा च हस्तक्षेपं, नकली, प्रलोभनं इत्यादीनि अपि कर्तुं शक्नुवन्ति, अतः सहकारिकार्याणि अधिकं प्रभावी भवन्ति

द्वितीयं यत् "सेवकः" "स्वामी" च अस्ति, "समूहं" युद्धं कर्तुं आज्ञापयितुं "स्थानं परिवर्तयितुं" शक्नोति । सहकारीयुद्धविमानाः मानवयुक्तविमानानाम् सहायकभूमिका भवितुम् अर्हन्ति, अथवा ते स्वभूमिकां परिवर्त्य स्वयमेव "द्वितीयः आज्ञाधारकः" भवितुम् अर्हन्ति विशेषतः, केचन उच्चस्तरीयाः सहकारिणः युद्धविमानाः "मेजबानेषु" अपि परिणतुं शक्यन्ते यत् ते झुण्डरक्षायाः आक्रमणाय च सूक्ष्म-यूएवी-विमानानाम् प्रक्षेपणं निर्देशनं च कर्तुं शक्यन्ते, प्रतिद्वन्द्वस्य परिष्कृतानि शस्त्राणि उपकरणानि च उपभोक्तुं शक्यन्ते, तस्मात् युद्धक्षेत्रे उपक्रमं जप्तं भवति

तृतीयः अल्पलाभस्य "शस्त्रागारविमानस्य" रूपेण उपयोगः करणीयः यत् मानवयुक्तविमानैः सह सहकार्यं कृत्वा विशालप्रहारं कर्तुं शक्यते । सहयोगात्मकाः युद्धविमानाः नूतनाः मॉडलाः न सन्ति, तेषां परिवर्तनं पुरातनमाडलानाम् आधारेण अपि कर्तुं शक्यते तथा च तेषां उपयोगः "बाह्यशस्त्रशस्त्रागारः" अथवा "शस्त्रागारविमानः" इति कृत्वा हानिः पूरयितुं शक्यते उच्चस्तरीयचुपके युद्धविमानस्य अपर्याप्तगोलाबारूदः भवति, येन सर्वोत्तमसमन्वितः प्रहारप्रभावः प्राप्तुं शक्यते ।