समाचारं

नाटो युक्रेनदेशाय एयरोस्पेस् टोहीगुप्तचरसूचनाः प्रदाति, येन रूसस्य गहनलक्ष्याणां कृते खतरा भवति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे अमेरिकीसैन्येन सह वर्तमानकाले सेवायां स्थितं u-2 उच्चोच्चतायाः टोहीविमानं दृश्यते

रूसी उपग्रहसमाचारसंस्थायाः १२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीविदेशमन्त्री लाव्रोवः १२ दिनाङ्के उक्तवान् यत् कीवदेशाय अधिकाधिकदीर्घदूरपर्यन्तं शस्त्राणि प्रदातुं अतिरिक्तं नाटो-सङ्घः स्वस्य सैन्यवायुअन्तरिक्ष-जागृति-गुप्तचर-सूचनाः अपि प्रदाति यत् तस्य स्थानं स्थानं च निर्धारयति रूसी गहन लक्ष्य।

लावरोवः अवदत् यत् "अधुना एकः प्रतिरूपः अस्ति, या सार्वजनिकसूचना अस्ति, यत् कीव-देशाय अधिकाधिक-दीर्घ-परिधि-युक्तानि शस्त्राणि प्रदातुं अतिरिक्तं नाटो-संस्था रूस-क्षेत्रे गहने लक्ष्याणां स्थानं निर्धारयितुं स्वस्य सैन्य-अन्तरिक्ष-टोही-गुप्तचर-सूचनाम् अपि प्रदाति। and hit the लक्ष्य।"

समाचारानुसारं रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः पूर्वं उक्तवान् यत् अगस्तमासस्य ६ दिनाङ्के प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः कुर्स्क-प्रान्तस्य क्षेत्रं कब्जितुं उद्देश्यं कृत्वा आक्रमणं कृतवन्तः रूसस्य रक्षामन्त्रालयेन ११ सितम्बर् दिनाङ्के उक्तं यत् युद्धकार्यक्रमेषु रूसीसेना १२,२०० तः अधिकाः युक्रेनदेशस्य सैनिकाः मारितवन्तः, कुर्स्क्-दिशि ९६ टङ्काः च नष्टाः

समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् शत्रुः यथायोग्यं प्रतिहत्यां प्राप्स्यति, रूसस्य प्राप्तेः पूर्वं सर्वाणि लक्ष्याणि च प्राप्स्यन्ति इति।