समाचारं

किम जोङ्ग उन् परमाणुशस्त्रसंशोधनसंस्थायाः शस्त्रश्रेणीपरमाणुसामग्रीनिर्माणकेन्द्रस्य च निरीक्षणं करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे किम जोङ्ग-उन् परमाणुशस्त्रसंशोधनसंस्थायाः, शस्त्रश्रेणीयाः परमाणुसामग्रीनिर्माणस्य आधारस्य च निरीक्षणं कुर्वन् दृश्यते

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः १३ दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं कोरियादेशस्य श्रमिकदलस्य महासचिवः राज्यपरिषदः अध्यक्षः किम जोङ्ग-उन् इत्यनेन परमाणुशस्त्रसंशोधनसंस्थायाः निरीक्षणं कृतम्, शस्त्रश्रेणीपरमाणुस्य उत्पादनस्य आधारस्य च निरीक्षणं कृतम् सामग्रीं, शस्त्रस्तरीयपरमाणुसामग्रीणां उत्पादनं वर्धयितुं दीर्घकालीनयोजनायाः कार्याणि च अग्रे स्थापयति स्म ।

केसीएनए इत्यनेन उक्तं यत् किम जोङ्ग-उन् इत्यनेन उत्पादनप्रक्रियायाः संचालनं पूर्णतया अवगन्तुं यूरेनियम-संवर्धन-आधारस्य नियन्त्रण-कक्षस्य निरीक्षणं कृतम् प्रासंगिकसाधनानाम्। केसीएनए इत्यनेन किम जोङ्ग-उन् इत्यस्य उपरि उल्लिखितस्य निरीक्षणस्य विशिष्टः समयः न निर्दिष्टः ।

कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः किम जोङ्ग-उन् इत्यस्य उद्धृत्य उक्तं यत् अमेरिका-देशेन तस्य अनुयायिभिः च डीपीआरके-विरोधि-परमाणु-धमकीः तीव्रताम् अवाप्तवन्तः, रक्तरेखां च लङ्घितवन्तः, उत्तरकोरिया-देशः च "स्वरक्षाक्षमतानां विस्तारं सुदृढीकरणं च निरन्तरं कर्तुं शक्नोति तथा च परमाणुबलकेन्द्रितपूर्वप्रहारक्षमता।"

किम जोङ्ग-उन् इत्यनेन उक्तं यत् उत्तरकोरियादेशः स्वस्य आत्मरक्षापरमाणुशस्त्राणि वर्धयितुं, अपकेन्द्रीकरणस्य संख्यां वर्धयितुं, अपकेन्द्रीकरणस्य व्यक्तिगतपृथक्करणक्षमतायां सुधारं कर्तुं, शस्त्रश्रेणीपरमाणुसामग्रीणां उत्पादनस्य आधारं च सुदृढं कर्तव्यम् इति।

केसीएनए इत्यनेन उक्तं यत् किम जोङ्ग-उन् इत्यनेन प्रासंगिकप्रतिवेदनानां निरीक्षणं श्रुत्वा च सन्तुष्टिः प्रकटिता।