समाचारं

चीनदेशस्य आक्षेपान् अपि जर्मनीदेशस्य युद्धपोतं ताइवानजलसन्धिं पारं कर्तुं आग्रहं करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन-नौकायाः ​​"बाडेन्-वुर्टेम्बर्ग्" (f-222) तथा आपूर्ति-जहाजः "फ्रैङ्क्फुर्ट्" (a-1412) इति ताइवान-जलसन्धितः गतः

जर्मनीदेशे चीनदेशस्य दूतावासस्य जालपुटस्य अनुसारं १३ तमे स्थानीयसमये जर्मनीदेशे चीनदेशस्य दूतावासस्य प्रवक्ता ताइवानजलसन्धिमार्गेण गच्छन्तीनां जर्मनीदेशस्य युद्धपोतानां घटनायाः प्रतिक्रियां दत्तवान् यत् चीनदेशेन जर्मनीदेशाय स्वस्य गम्भीरस्थितिं प्रकटयितुं प्रतिनिधित्वं कृतम् .

एकः संवाददाता पृष्टवान् यत् - १३ सितम्बर् दिनाङ्के जर्मनीदेशस्य युद्धपोताः चीनस्य आक्षेपाणाम् अभावेऽपि ताइवानजलसन्धिं पारं कर्तुं आग्रहं कृतवन्तः यत् ताइवानजलसन्धिः "अन्तर्राष्ट्रीयजलम्" अस्ति तथा च जर्मनयुद्धपोताः प्रणाल्याः माध्यमेन गच्छन्ते सति स्वस्य "नौकायानस्य स्वतन्त्रता" अधिकारस्य प्रयोगं कृतवन्तः . अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

जर्मनीदेशे चीनदेशस्य दूतावासस्य प्रवक्ता अवदत् यत् चीनदेशः जर्मनीदेशे स्वस्य गम्भीरं स्थानं प्रकटयितुं प्रतिनिधित्वं कृतवान्। चीनदेशः पुनः पुनः उक्तवान् यत् ताइवानदेशः चीनदेशस्य अविच्छिन्नः भागः अस्ति। ताइवान-प्रकरणः "नौकायानस्य स्वतन्त्रता" इति विषयः नास्ति, अपितु चीनस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च विषयः अस्ति । ताइवानजलसन्धिस्य अन्तः जलं चीनस्य आन्तरिकजलं, प्रादेशिकसमुद्रः, समीपस्थः क्षेत्रः, अनन्यः आर्थिकक्षेत्रः च क्रमेण ताइवानजलसन्धिस्य उभयतः समुद्रपर्यन्तं तथाकथिताः "अन्तर्राष्ट्रीयजलाः" सर्वथा नास्ति

चीनदेशः चीनदेशस्य कानूनानां अन्तर्राष्ट्रीयकायदानानां च अनुरूपं प्रासंगिकजलक्षेत्रेषु सर्वेषां देशानाम् नौकायानाधिकारस्य आदरं करोति, यत्र संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्बद्धं सम्मेलनं च अस्ति, परन्तु चीनस्य संप्रभुतां उत्तेजितुं, खतरान् जनयितुं च नौकायानस्य स्वतन्त्रतायाः बैनरस्य उपयोगं कुर्वन्तः अन्यदेशाः दृढतया विरोधं करोति तथा सुरक्षा। चीनदेशः जर्मनीदेशं एकचीनसिद्धान्तस्य अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां च पालनम् कर्तुं आग्रहं करोति तथा च चीन-जर्मनीसम्बन्धानां स्वस्थस्थिरविकासे हस्तक्षेपं क्षतिं च परिहरतु।