समाचारं

रूसदेशः रूसदेशे षट् ब्रिटिशराजनयिकान् गुप्तचरकार्यं कृत्वा निष्कासयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे रूसीसङ्घीयसुरक्षासेवायाः मुख्यालयः दृश्यते

विस्तृतविदेशीयमाध्यमानां समाचारानुसारं रूसदेशेन १३ सितम्बर् दिनाङ्के स्थानीयसमये घोषितं यत् रूसदेशे ब्रिटिशदूतावासस्य षट् राजनयिकानां कार्यानुमतिपत्राणि स्थगितानि इति

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन विज्ञप्तौ उक्तं यत् कूटनीतिज्ञाः "रूसीजनानाम् हानिं कर्तुं उद्दिश्य विध्वंसकारी कार्याणि" कुर्वन्ति इति। रूसीसङ्घीयसुरक्षासेवायाः एकः अधिकारी अपि अवदत् यत् तेषां निष्कासनस्य निर्णयः कृतः अस्ति।

ब्रिटिशपक्षः प्रतिक्रियाम् अददात् यत् एते आरोपाः "पूर्णतया निराधाराः" इति ।

रायटर् इत्यनेन अपि दर्शितं यत् ब्रिटिशप्रधानमन्त्री स्टारमरः श्वेतभवने अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह मिलितुं किञ्चित्कालपूर्वं रूसदेशः निष्कासनस्य घोषणां कृतवान्। बाइडेन् स्टारमर इत्यस्मै अवदत् यत् अमेरिका युक्रेनदेशस्य साहाय्यार्थं ब्रिटेनेन सह कार्यं कर्तुं प्रतिबद्धः अस्ति।

केचन विश्लेषकाः मन्यन्ते यत् अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः नेतारयोः मध्ये एषा समागमः कीव-देशस्य कृते रूस-देशस्य गहन-लक्ष्य-आक्रमणार्थं पाश्चात्य-दीर्घदूर-क्षेपणानां उपयोगाय अनुमोदनं प्राप्तुं प्रमुखं सोपानम् अस्ति परन्तु बाइडेन्, स्टारमरः वा दीर्घदूरपर्यन्तं क्षेपणानां विषये संवाददातृणां सम्मुखे टिप्पणीं न कृतवन्तः । युक्रेनविषये नूतननीतिं घोषयितुं योजना नास्ति इति श्वेतभवनेन अपि पूर्वं उक्तम्।