समाचारं

पाश्चात्यदीर्घदूरशस्त्राणां उपयोगेन युक्रेनसेना केषां रूसीलक्ष्याणां लक्ष्यं भविष्यति?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे यूके-देशस्य "स्टॉर्म शैडो" इति क्रूज्-क्षेपणास्त्राः युक्रेन-देशस्य सहायतां कुर्वन्तः दृश्यन्ते

२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-देशः केचन यूरोपीयदेशाः च युक्रेनदेशाय दीर्घदूरपर्यन्तं क्षेपणानि सहितं बहुमात्रायां शस्त्रसहायतां प्रदत्तवन्तः, एतेषां शस्त्राणां उपयोगस्य शर्ताः शिथिलाः च कुर्वन्ति "गार्डियन" इति प्रतिवेदनानुसारं यूनाइटेड् किङ्ग्डम् इत्यनेन युक्रेनदेशः रूसदेशस्य लक्ष्यविरुद्धं "स्टॉर्म शैडो" इति क्रूज्-क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दातुं निर्णयः कृतः ।

११ दिनाङ्के ब्रिटिशप्रसारणनिगमस्य (bbc) प्रतिवेदनानुसारं "स्टॉर्म शैडो" इत्यस्य व्याप्तिः प्रायः २५० किलोमीटर् अस्ति । युद्धविमानात् प्रक्षेपणानन्तरं ध्वनिवेगस्य प्रायः उड्डयनं कर्तुं शक्नोति, ठोसबङ्कर्-मध्ये प्रवेशं कर्तुं शक्नुवन्तं उच्च-विस्फोटक-युद्धशिरः च सज्जं भवति समाचारानुसारं ब्रिटेन-फ्रांस्-देशयोः युक्रेन-देशाय एतादृशानि क्षेपणानि प्रदत्तानि, परन्तु पूर्वं कीव-देशेन केवलं स्वक्षेत्रस्य अन्तः लक्ष्यस्थानेषु एव तानि प्रक्षेपणं कर्तव्यम् आसीत् । सैन्यविश्लेषकः ब्रिटिशसेनायाः पूर्वाधिकारी च जस्टिन क्रम्पः विश्लेषितवान् यत् "तूफानछाया" युक्रेनदेशस्य कृते प्रभावी शस्त्रम् अस्ति तथा च "कब्जितप्रदेशेषु सुसंरक्षितलक्ष्याणि" सटीकरूपेण प्रहारयितुं शक्नोति

स्टॉर्म शैडो इत्यस्य अतिरिक्तं युक्रेनदेशः अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशात् सेना-सामरिक-क्षेपणास्त्र-प्रणाल्याः (atacms) दीर्घदूरपर्यन्तं संस्करणं प्राप्तवान्, यस्य व्याप्तिः ३०० किलोमीटर्-अधिकं भवति पूर्वं अमेरिकादेशः केवलं एटीएसीएमएस-इत्यस्य मध्यमपरिधिमाडलं युक्रेनदेशं प्रति प्रदत्तवान् आसीत्, यस्य व्याप्तिः प्रायः १६० किलोमीटर् यावत् आसीत् । अमेरिकन-चिन्तन-समूहः अन्तर्राष्ट्रीय-रणनीतिक-अध्ययन-संस्था (iiss) इत्यनेन विश्लेषितं यत् एटीएसीएमएस-इत्यस्य दीर्घदूर-संस्करणेन युक्रेन-सेनायाः रूसी-सैन्य-लक्ष्यं प्रहारस्य क्षमतायां अधिकं सुधारः अभवत्

अमेरिकीसैन्यचिन्तनसमूहः युद्धसंस्थायाः (isw) अद्यैव एकं प्रतिवेदनं प्रकाशितवान् यत् रूसदेशे २०० तः अधिकाः ज्ञाताः सैन्य-अर्धसैनिकलक्ष्याः युक्रेनस्य एटीएसीएमएस-सङ्घस्य परिधिमध्ये सन्ति यतः अमेरिकादेशः युक्रेनदेशः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं एटीएसीएमएसस्य दीर्घदूरपर्यन्तं संस्करणस्य उपयोगं कर्तुं शक्नोति, तस्मात् isw इत्यनेन अवलोकितं यत् क्षेपणास्त्रस्य परिधिमध्ये स्थितैः १६ रूसीवायुसेनास्थानकैः परिधितः बहिः स्थितेषु अड्डेषु विमानं नियोजितम् अस्ति

रूसस्य "मास्को कोम्सोमोलेट्" इत्यनेन उक्तं यत् रूसस्य प्रादेशिकरक्षा व्यापकं भवितुमर्हति, शत्रुणां शस्त्रप्रणालीनां उपयोगं निवारयितुं आरभ्य अस्माकं प्रति प्रक्षेपितानां क्षेपणास्त्रानाम् अवरोधः यावत्। वायुरक्षाबलं पन्तसिर्-एस, एस-४००, नवीनतम-एस-५०० इत्यादिभिः आधुनिकवायुरक्षाप्रणालीभिः सह अन्तिमरक्षारेखायाः उत्तरदायी भविष्यति रूसी मुक्तमाध्यमेन सैन्यविशेषज्ञानाम् उद्धृत्य उक्तं यत् यद्यपि युक्रेनदेशे पाश्चात्त्यदीर्घदूरपर्यन्तं क्षेपणानि सन्ति तथापि समस्या अस्ति यत् तेषां विमानात् प्रक्षेपणस्य आवश्यकता वर्तते, कीवदेशे च बहुविमानानि नास्ति। भूमौ प्रक्षेपितस्य एटीएसीएमएस इत्यस्य विषये तु रूसीसेना बहुवारं पातितम् अस्ति । परन्तु वायुरोधकं रक्षाजालं नास्ति इति अपि संचारमाध्यमेषु उक्तम् ।