समाचारं

चीनदेशस्य विद्युत्वाहनानां शुल्कं महतीं वर्धयितुं अमेरिकादेशः निश्चयं कृतवान्, अनेके कारकम्पनयः लक्षितपरिहारं कृतवन्तः च

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १३ सितम्बर् दिनाङ्के अमेरिकी-सर्वकारेण चीनीय-उत्पादानाम् आयातशुल्कस्य महतीं वृद्धिं कार्यान्वितुं निर्णयः कृतः, यत्र विद्युत्वाहनानां शुल्कस्य शतप्रतिशतम् वृद्धिः अपि अभवत् अस्य कदमस्य उद्देश्यं अमेरिकादेशे रणनीतिक-उद्योगानाम् रक्षणं सुदृढं कर्तुं वर्तते । संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयस्य घोषणानुसारं २७ सितम्बर् दिनाङ्के केचन शुल्कसमायोजनाः कार्यान्विताः भविष्यन्ति।

चतुर्मासानां पूर्वं मे १४ दिनाङ्के व्हाइट हाउस् इत्यस्य आधिकारिकजालस्थले सूचना प्रकाशिता यत् २०२४ तमे वर्षे अमेरिकादेशं निर्यातितानां चीनीयविद्युत्वाहनानां शुल्कं २५% तः १००% यावत् वर्धते इति

अमेरिकादेशेन आरोपितशुल्केषु पर्याप्तवृद्धेः विषये चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता हे योङ्गकियान् ५ दिनाङ्के अवदत् यत् संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयेन पूर्वं शुल्कसमीक्षायाः परिणामेषु, अधिकांशमतेषु च जनटिप्पणीः याचिताः अतिरिक्तशुल्कस्य आरोपणस्य अथवा शुल्कमुक्तेः व्याप्तेः विस्तारस्य आवेदनस्य विरोधं कृतवान् एतत् दर्शयति यत् चीनदेशस्य उपरि अमेरिकीधारा ३०१ शुल्काः अलोकप्रियाः सन्ति तथा च चीनदेशे सर्वाणि अतिरिक्तशुल्कानि तत्क्षणमेव रद्दीकर्तुं अमेरिकादेशं आग्रहं करोति।

अमेरिकादेशेन चीनीयविद्युत्वाहनानां शुल्कं महत्त्वपूर्णतया वर्धितस्य कारणं "चीनविद्युत्वाहनधमकीसिद्धान्तः" इति । अन्तिमेषु वर्षेषु आपूर्तिशृङ्खलायाः, व्ययलाभानां च उपरि अवलम्ब्य चीनस्य विद्युत्वाहननिर्यातः प्रफुल्लितः अस्ति, निर्यातः २०२३ तमे वर्षे १७.७३ मिलियनं यूनिट् यावत् अभवत्, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वर्षे वर्षे ६७.१% वृद्धिः, मम देशस्य नूतनः ऊर्जावाहननिर्यातः ८१८,००० यूनिट् आसीत्, वर्षे वर्षे १२.६% वृद्धिः अभवत् ।

तदपेक्षया अमेरिकीविद्युत्वाहन-उद्योगस्य विकासः अपेक्षाभ्यः पृष्ठतः अभवत् । बहुकालपूर्वं एलायन्स् फ़ॉर् आटोमोटिव इनोवेशनस्य मुख्यकार्यकारी जॉन् बोज्जेला सार्वजनिकरूपेण अवदत् यत् वर्तमानकाले अमेरिकादेशे विक्रीयमाणानां ११३ विद्युत्वाहनानां वा प्लग-इन् संकरमाडलानाम् मध्ये केवलं २२ एव अमेरिकीविद्युत्वाहनकरक्रेडिट् प्राप्तुं योग्याः सन्ति, परन्तु केवलं १३ भुक्तिः ७,५०० डॉलरस्य पूर्णं कर-क्रेडिट् प्राप्स्यति । (टिप्पणी: अमेरिकी कर-क्रेडिट्-प्राप्त्यर्थं योग्यतां प्राप्य विद्युत्-वाहनानां कृते स्थानीय-घटकानाम् अधिक-उपयोगस्य आवश्यकता भवति ।) अमेरिकी-उत्सर्जन-विनियमाः ईवी-उत्पादन-लक्ष्याणि च ईवी-कर-क्रेडिट्-प्रभावशीलतायाः उपरि आंशिकरूपेण आधारिताः सन्ति यदि एते प्रोत्साहनाः उपलब्धाः न सन्ति, तर्हि अमेरिकी-वाहन-उद्योगः अपि भविष्यति वैश्विकरूपेण स्वस्य प्रतिस्पर्धात्मकतां नष्टं करोति।

स्थानीय-उद्योगस्य रक्षणार्थं चीनीय-विद्युत्-वाहनेषु पर्याप्तशुल्कं आरोपयितुं अमेरिकी-देशस्य कदमस्य विषये एकदा एकस्याः कार-कम्पन्योः स्वतन्त्र-निदेशकः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् अमेरिकी-सर्वकारस्य वर्तमान-उपायाः केवलं इतिहासस्य पुनरावृत्तिः एव अस्ति the u.s introduced policies to जापानी-कोरिया-कार-कम्पनीनां आक्रमणं निवारयितुं विगतदशकेषु अमेरिका-देशे फोर्ड-जनरल्-मोटर्स्-इत्येतयोः विपण्यभागः निरन्तरं न्यूनः अभवत् तथा अमेरिकादेशे कोरियादेशस्य काराः वर्धमानाः सन्ति । सः मन्यते यत् अमेरिकादेशेन स्थानीयवाहन-उद्योगस्य प्रतिस्पर्धायां कथं सुधारः करणीयः इति विषये अधिकं ध्यानं दातव्यं, न तु प्रतिद्वन्द्वीनां कृते बाधाः कथं स्थापयितव्याः इति।

वस्तुतः अमेरिकी-पदस्य चीनस्य वर्तमान-विद्युत्-वाहनानां निर्यातस्य उपरि अल्पः प्रभावः भविष्यति, यतः अमेरिका-देशं प्रति निर्यातितानां चीन-देशस्य नूतन-ऊर्जा-वाहनानां संख्या महती नास्ति २०२३ तमे वर्षे चीनस्य शुद्धविद्युत्यात्रीवाहनानां संख्या अमेरिकादेशं प्रति निर्यातितानां संख्या १२,४०० यूनिट् भविष्यति, यत् कुलनिर्यातमात्रायाः कुलमूल्येन च १% तः न्यूना भवति अपि च, टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी-इत्येतत् तस्य बृहत्तमं निर्यातकेन्द्रम् अस्ति, तथा च उत्पादितं मॉडल् ३, मॉडल् वाई च मुख्यतया यूरोप-एशिया-प्रशान्त-सागरयोः अनेकेषु देशेषु क्षेत्रेषु च विक्रीयते

अपरपक्षे अमेरिकीविपण्यं प्रति विद्युत्वाहनानि निर्यातयन्तः बहवः कारकम्पनयः अपि लक्षितपरिहारं कृतवन्तः ।

अस्मिन् वर्षे अगस्तमासे चाइना बिजनेस न्यूज इत्यनेन पोलस्टार मोटर्स् इत्यस्मात् ज्ञातं यत् पोलस्टार मोटर्स् इत्यस्य मॉडल् पोलस्टार ३ इत्यस्य उत्पादनं अमेरिकादेशस्य दक्षिणकैरोलिनानगरे आधिकारिकतया आरब्धम् अस्ति। दक्षिणकैरोलिनादेशस्य पोलस्टार-संयंत्रः अमेरिकी-यूरोपीय-विपण्ययोः वाहनानां उत्पादनस्य विशेषज्ञः अस्ति, चीनदेशस्य चेङ्गडु-संयंत्रस्य उत्पादनक्षमतायाः पूरकः भविष्यति तदतिरिक्तं पोलस्टार मोटरस्य मॉडल् पोलस्टार ४ इत्यस्य उत्पादनं दक्षिणकोरियादेशे २०२५ तमस्य वर्षस्य मध्यभागे आरभ्यत इति अपेक्षा अस्ति । कथितं यत् कोरियादेशस्य विपण्यां पोलस्टार मोटर्स् इत्यस्य उत्पादनं रेनॉल्ट् कोरियादेशस्य कारखानस्य उपयोगेन भविष्यति यस्मिन् जीली होल्डिङ्ग् ग्रुप् इत्यस्य भागः अस्ति, तस्य विक्रयः यूरोपदेशेभ्यः अमेरिकादेशेभ्यः च भविष्यति।

अगस्तमासस्य अन्ते लोटस् ग्रुप् इत्यस्य मुख्यकार्यकारी फेङ्ग् किङ्ग्फेङ्ग् इत्यनेन चाइना बिजनेस न्यूज् इत्यस्य साक्षात्कारे उक्तं यत् अमेरिकी मार्केट् लोटस् इत्यस्य कृते सामरिकं महत्त्वं वर्तते यतोहि अमेरिकादेशः विश्वस्य बृहत्तमः विलासिताकारबाजारः अस्ति। अमेरिकादेशस्य "शुल्कदण्डस्य" अन्तर्गतं लोटस् विद्युत्वाहनानि अमेरिकीविपण्ये स्वस्य स्थितिनिर्धारणं, मूल्यनिर्धारणं, उत्पादपरिभाषा च पुनर्विचारितवन्तः । अतः लोटस् इत्यनेन अमेरिकादेशे नूतनानां कारानाम् विमोचनं एकचतुर्थांशं यावत् स्थगितम्, आगामिवर्षस्य प्रथमत्रिमासे नूतनानां कारानाम् आधिकारिकरूपेण वितरणं भविष्यति

१२ सेप्टेम्बर् दिनाङ्के लोटस् इत्यनेन घोषितं यत् eletre इत्यनेन उत्तर-अमेरिका-विपण्ये प्रवेशः कृतः, यस्य मूल्यं २२९,९०० अमेरिकी-डॉलर्-रूप्यकात् आरभ्यते ।