समाचारं

छात्राः जमेन मांसं खादन्ति, शिक्षकाः च नवमांसम् खादन्ति : जमेन मांसं मातापितृणां हृदयं न शीतलं करोतु

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□वांग लुमिन
अधुना एव केचन मातापितरः अवदन् यत् झेङ्गझौ-नगरस्य एकस्य विद्यालयस्य कर्मचारी ताजां गोमांसम्, मत्स्यं च खादति स्म, परन्तु स्वसन्ततिभ्यः जमेन कुक्कुटस्य स्लाइस्, जमेन कीटा कुक्कुटं च दत्तवान् कर्मचारिणां गोमांसम् अद्यापि ताजां उष्णं च आसीत्, छात्राणां कुक्कुटं तु सम्पूर्णतया हिमेन आच्छादितम् आसीत् "स्वर्णपदकविद्यालये ताजाः मांसस्य एकः खण्डः अपि नास्ति! एतत् आश्चर्यजनकम् अस्ति।
संकायः कर्मचारी च ताजां मांसं खादन्ति, छात्राः तु जमेन मांसं खादन्ति एतत् तथ्यं वा समस्या वा भवितुम् अर्हति। परन्तु वास्तविकसमस्या न तु जमेन मांसं खादितुं शक्यते वा, अपितु तस्मिन् प्रतिबिम्बितं शिक्षायाः अन्यायः एव।
यथा वयं सर्वे जानीमः, जमेन मांसं मांसस्य संसाधनस्य एकः मार्गः अस्ति, तस्य अर्थः नीचमांसम् अथवा अस्वस्थं मांसं न भवति केवलं एतत् यत् स्वादः, स्वादः च उष्णनवीनमांसस्य वा शीतलनवमांसस्य इव उत्तमः न भवेत्, परन्तु पोषणं च सुरक्षायाः गारण्टी भवति। यावत् यावत् जमेन मांसं नियमितस्रोतात् आगच्छति, खाद्यसुरक्षास्वच्छतामानकान् च पूरयति तावत् छात्राणां कृते जमेन मांसं खादितुं समस्या नास्ति
यद्यपि नवमांसस्य जमेन मांसस्य च भेदः सर्वेषां मनसि यथा भवति तथा महत् नास्ति तथापि मातापितृणां दृष्टौ विद्यालयस्य दृष्टिकोणः शीतलं भवति। शिक्षकाः छात्राः च विद्यालयस्य मुख्यं निकायम् अस्ति, तेषां आवश्यकताः एकस्य उपरि अन्यस्य अपेक्षया अनुग्रहं कर्तुं न अर्हन्ति । यदि विद्यालयः शिक्षकान् ताजां मांसं खादितुम् अनुमन्यते तर्हि तस्य अर्थः अस्ति यत् विद्यालयेन एतत् स्वीकृतं यत् ताजाः मांसः जमेन मांसस्य अपेक्षया स्वस्थतरं सुरक्षितं च भवति, यस्य अर्थः अस्ति यत् विद्यालयः शिक्षकानां स्वास्थ्ये आवश्यकतासु च अधिकं ध्यानं ददाति, महत् महत्त्वं च ददाति। तथा च छात्रान् जमेन मांसं खादितुम् अददात् इति अर्थः यत् विद्यालयः छात्राणां चिन्ता न करोति, लापरवाहीपूर्वकं तान् मूर्खं कर्तुं प्रयतते स्यात्।
शिक्षकाणां छात्राणां च भोजनस्य भेदः विद्यालयस्य शैक्षिकदर्शनं प्रतिबिम्बयति । आधुनिकशिक्षा छात्रकेन्द्रिततायाः विषये केन्द्रीभूता अस्ति । एतत् केवलं नारा एव न भवेत्, अपितु छात्रवासः, भोजनव्यवस्था च सहितं विद्यालयसञ्चालनस्य सर्वेषु पक्षेषु कार्यान्वितं भवेत्। विद्यालयेषु शिक्षकेभ्यः प्राधान्यं दत्तं चेत् किमपि दोषः नास्ति, परन्तु तेषां छात्राणां प्रति अपि उत्तमं व्यवहारः करणीयः, तेषां भोजनस्य, आवासस्य च चिन्ता, मूल्यं च कर्तव्यम्। एकः शैक्षिकसंस्था इति नाम्ना विद्यालयाः न्यायस्य न्यायस्य च सिद्धान्तान् पालयितुम् अर्हन्ति, तथा च शिक्षकाः छात्राः च समानं भोजनं खादन्ति इति प्रयत्नः करणीयः, येन छात्राः कर्मचारी च भोजनव्यवस्थायां समानं व्यवहारं प्राप्नुयुः, समानस्य गुणवत्तायां च कोऽपि अन्तरः न भवेत् तत्व।
छात्रभोजनं सर्वदा मातापितृणां समाजस्य च ध्यानं आकर्षितवान् अस्ति। छात्राणां भोजनसमस्यायाः समाधानार्थं छात्राणां मनःशान्तिपूर्वकं भोजनं कर्तुं च अधिकप्रयत्नानाम्, परिश्रमाणां च आवश्यकता वर्तते। प्रासंगिकविभागैः विद्यालयैः च भोजनालयस्य पर्यवेक्षणं सुदृढं कर्तव्यं यत् सामग्रीनां क्रयणं, भण्डारणं, प्रसंस्करणं, पाककला च खाद्यसुरक्षामानकानां अनुपालनं करोति इति सुनिश्चितं कुर्वन्तु। छात्राणां पोषणस्य सेवनं सुनिश्चित्य छात्राणां कृते वैज्ञानिकभोजनयोजनानि विकसितुं विद्यालयाः नियमितरूपेण पोषणविशेषज्ञान् अपि आमन्त्रयितुं शक्नुवन्ति। तस्मिन् एव काले विद्यालयैः कैन्टीनकार्यस्य पारदर्शिता वर्धनीया तथा च दुर्बोधतां शङ्काश्च न्यूनीकर्तुं सामग्रीस्रोतः, मेनूनिर्माणं, मूल्यसंरचना इत्यादीनि सहितं प्रासंगिकसूचनाः सक्रियरूपेण प्रकाशयितुम् इच्छन्ति। अभिभावकानां सहभागिता वर्धयितुं विद्यालयस्य भोजनस्य मान्यतां च वर्धयितुं भोजनालये पाकशालायां क्रमेण सहायतां कर्तुं अपि अभिभावकाः आमन्त्रयितुं शक्यन्ते।
शिक्षा एव जनानां मूलभूतजीविका, मातापितरः समाजश्च विद्यालयशिक्षणे अधिकं ध्यानं ददति इति अवगम्यते । विद्यालयशिक्षणे समस्यानां अभावानाञ्च सम्मुखे मातापितरः सक्रियरूपेण भागं गृह्णीयुः, तर्कसंगतरूपेण च अभिव्यक्तिं कुर्वन्तु, तेषां न केवलं विद्यालयस्य कार्यस्य अवगमनं समर्थनं च दातव्यम्, अपितु उचितप्रश्नान् आलोचनान् च उत्थापयितुं साहसं च भवेत्। विद्यालयाः अभिभावकानां चिन्तानां सक्रियरूपेण प्रतिक्रियां दद्युः, समस्यानां समाधानार्थं प्रभावी उपायाः करणीयाः, संयुक्तरूपेण च सामञ्जस्यपूर्णं निष्पक्षं च शिक्षापारिस्थितिकीतन्त्रं निर्मातव्याः।
प्रतिवेदन/प्रतिक्रिया