समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः : पेन्शनप्राप्त्यर्थं न्यूनतमभुगतानकालः क्रमेण १५ वर्षेभ्यः २० वर्षेभ्यः वर्धितः अस्ति, येन नीतिद्वयं प्रकाशितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के बीजिंगनगरे १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ११ तमे सत्रस्य समाप्तिः अभवत् । सभा मतदानं कृत्वा "वैधानिकनिवृत्तियुगे प्रगतिशीलविलम्बस्य कार्यान्वयनस्य निर्णयः" स्वीकृतवती ।

अस्मिन् निर्णये केन्द्रीकृत्य १३ सितम्बर् दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः सामान्यकार्यालयेन पत्रकारसम्मेलनं कृतम् । सभायां मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य उपमन्त्री ली झोङ्ग् इत्यनेन उक्तं यत् वैधानिकनिवृत्तिवयोः विस्तारेण मासिकपेंशनस्य न्यूनतमभुगतानकालः अपि तदनुसारं समायोजितः अस्ति, यत् वर्तमान १५ वर्षेभ्यः क्रमेण वर्धते २० वर्षाणि यावत् ।

▲ली झोङ्ग, मानव संसाधन तथा सामाजिक सुरक्षा मन्त्रालयस्य उपमन्त्री

सर्वान् पक्षान् विचार्य उपायाः निम्नलिखितनीतिद्वयं प्रकाशयन्ति।

प्रथमं पञ्चवर्षीयं बफरकालं स्थापयितुं ।न्यूनतमदेयताकालस्य वृद्धिः २०३० तः कार्यान्विता भविष्यति। २०२५ तः २०२९ पर्यन्तं निवृत्तानां कर्मचारिणां कृते न्यूनतमं भुक्तिकालः अद्यापि १५ वर्षाणि अस्ति । मुख्यविचारः अस्ति यत् केचन कर्मचारीः ये प्रायः १५ वर्षाणि यावत् योगदानं दत्तवन्तः ते निवृत्तेः समीपं गच्छन्ति, पञ्चवर्षीयं बफरकालं स्थापयित्वा तेषु प्रभावः न्यूनीकर्तुं शक्यते

द्वितीयं क्रमिकपद्धतिं स्वीकुर्वन्तु ।२०३० तमे वर्षस्य अनन्तरं निवृत्तानां कर्मचारिणां कृते न्यूनतमं भुक्तिकालः एकदा एव २० वर्षाणि यावत् न वर्धयिष्यते, अपितु लघुपदेषु समायोजितं भविष्यति, प्रतिवर्षं ६ मासैः वर्धते। एतेन ये कर्मचारिणः अद्यापि न्यूनतमं भुक्तिकालं न प्राप्तवन्तः तेषां कृते पूर्वमेव बीमाव्यवस्थां कर्तुं सुकरं भविष्यति।

ली झोङ्ग् इत्यनेन उक्तं यत् सेवानिवृत्तानां पेन्शनस्तरः भुक्तिवर्षैः, भुक्तिस्तरेन च सम्बद्धः अस्ति, तथा च सेवानिवृत्तिवयोः निकटतया सम्बद्धः अस्ति अर्थात् यत्किमपि अधिकं भुक्तिं करोति, तत्किमपि अधिकं भुङ्क्ते, तत्किमपि अधिकं प्राप्नोति , तथा च भवन्तः यथा यथा पश्चात् निवृत्ताः भवन्ति तथा तथा अधिकं प्राप्नुवन्ति एतेन निवृत्तेः अनन्तरं उत्तमं जीवनं प्राप्यते।

रेड स्टार न्यूजस्य मुख्यसम्वादकः वु याङ्गः बीजिंगतः वृत्तान्तं ददाति

सम्पादक पान ली मुख्य सम्पादक ली बिनबिन

प्रतिवेदन/प्रतिक्रिया