समाचारं

बीजिंग : १४९ "उच्चमूल्यक" विदेशेषु व्यावसायिकयोग्यताः व्यावसायिकप्रमाणपत्राणि च मान्यतां प्राप्तवन्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

149 "उच्चमूल्यानां" विदेशीयव्यावसायिकयोग्यतानां व्यावसायिकप्रमाणीकरणानां च मान्यतां कुर्वन्तु, तथा च बीजिंगस्य नवीनगुणवत्ता उत्पादकतामानवसंसाधनविकाससूचीं विमोचयन्तु... सेवाव्यापारव्यापारार्थं 2024 चीन-अन्तर्राष्ट्रीयमेलायां बीजिंगनगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो सम्मेलनं आयोजितवान् in shougang park मानव संसाधन सेवा उद्योग एकीकृत विकास सम्मेलन। सभायां मानवसंसाधनसेवानां चत्वारि महत्त्वपूर्णानि परिणामानि प्रकाशितानि।
"नवीनउत्पादकतायां ध्यानं दत्त्वा मानवसंसाधनविकासाय नूतनगतिविमोचनं" इति विषयेण सम्मेलनेन बीजिंगस्य मानवसंसाधनसेवाउद्योगस्य निरन्तरविस्तारः "परिणामविमोचनं, सहकार्यहस्ताक्षरीकरणं, मुख्यभाषणानि" इत्यादीनां क्रियाकलापानाम् माध्यमेन अन्तर्राष्ट्रीयकरणस्य उद्घाटनस्य आग्रहस्य च पूर्णतया प्रदर्शनं कृतम् , प्रदर्शनीः प्रदर्शनानि च" नूतनानां उत्पादकशक्तीनां विकासाय उत्तमस्थितेः विकासाय सहायतां च कुर्वन्तु, तथा च मानवसंसाधनसेवा-उद्योगस्य अभिनव-एकीकृत-विकासे नवीनतम-उपार्जनानां आदान-प्रदानं प्रदर्शनं च कुर्वन्तु।
"0 तः 1" पर्यन्तं सफलतां कृत्वा प्रथमं अन्तर्राष्ट्रीयव्यावसायिकयोग्यतामान्यतासूचीं विमोचयन्तु
मानवसंसाधनसेवा उद्योगस्य एकीकृतविकाससम्मेलने बीजिंगनगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन "बीजिंग-अन्तर्राष्ट्रीयव्यावसायिकयोग्यतामान्यतासूची (संस्करणम् १.०)" (अतः परं "सूची" इति उच्यते), १४९ "उच्चमूल्यं" इति मान्यतां दत्तम् " विदेशेषु योग्यताः। व्यावसायिकयोग्यताः व्यावसायिकप्रमाणीकरणानि च, तथा च द्वौ महत्त्वपूर्णौ अन्तर्राष्ट्रीयपरस्परमान्यतासहकार्यौ प्राप्तुं "लघुचीराः" उपयुज्यन्ते, यथा: बेइचेन् समूहः तथा अन्तर्राष्ट्रीयव्यापारप्रदर्शनानां क्षेत्रे अन्तर्राष्ट्रीयकाङ्ग्रेस-सम्मेलनसङ्घस्य (icca) परस्परमान्यतां, अलीबाबा क्लाउड् कम्प्यूटिङ्ग् कम्पनी लिमिटेड् तथा माइक्रोसॉफ्ट क्लाउड् कम्प्यूटिंग् अभियंतानां परस्परं मान्यतायाः क्षेत्रे कम्पनी विदेशेषु व्यावसायिकयोग्यतायाः घरेलु एकपक्षीयमान्यतायाः आरभ्य अन्तर्राष्ट्रीयव्यावसायिकयोग्यतायाः द्विपक्षीयपरस्परमान्यतायाः यावत् "0 तः 1" यावत् सफलतां प्राप्तवती अस्ति, building a more open and convenient professional qualification recognition system, and creating a more open and inclusive , एकं सुविधाजनकं, कुशलं गतिशीलं च प्रतिभाविकासपारिस्थितिकीतन्त्रं, उत्कृष्टप्रतिभानां आकर्षणं कृत्वा नवीनतां कर्तुं व्यवसायान् आरभ्य बीजिंगनगरं आगन्तुं।
मानवसंसाधनविकाससूची प्रथमवारं “मुख्यमाङ्गक्षेत्राणि” स्थापयति
"बीजिंग-नवीनगुणवत्ता-उत्पादकता-मानव-संसाधन-विकास-सूची (2024 संस्करण)" अपि अस्मिन् विकास-सम्मेलने विमोचिता, एतत् पञ्चमं वर्षं यत् नगरेण एतत् प्रकाशितम्, प्रथमवारं च "मुख्यमागधा" इत्यनेन सह सम्बद्धा सामग्री योजितवती क्षेत्रेषु" इति । इयं सूचीपत्रं नगरस्य प्रमुखोद्योगेषु आवश्यकानां मानवसंसाधनानाम् एकः विपण्य "बैरोमीटर्" अस्ति, यत्र "मुख्यउद्योगेषु मानवसंसाधनविकाससूची" "कुशलप्रतिभामाङ्गसूची" च सन्ति तेषु "मुख्य औद्योगिकक्षेत्रेषु मानवसंसाधनविकासस्य सूचीपत्रे" १३ उद्योगाः ६० मूलक्षेत्राणि च समाविष्टानि सन्ति; quantum information technology, intelligent connected vehicles परीक्षक इत्यादीनां बाजारप्रतिभानां अभावस्य दिशा नियोक्तृणां श्रमिकाणां च कृते महत्त्वपूर्णं "बाजारमार्गदर्शनं" प्रदाति।
बीजिंग, तियानजिन्, हेबेइ च मानकीकृतानि एकीकृतानि च मानवसंसाधनसेवानि आनन्दयितुं शक्नुवन्ति
अस्मिन् समये प्रकाशितस्य "मानवसंसाधनसेवायाः बीजिंग-तियानजिन्-हेबेई क्षेत्रीयसहकारिस्थानीयमानकानां" नूतनसंस्करणस्य द्वौ भागौ स्तः: "मानवसंसाधनसेवामानकाः" तथा च "मानवसंसाधनसेवासङ्गठनस्य ग्रेडवर्गीकरणं मूल्याङ्कनं च एतत् व्यापकरूपेण क्रियते संरचनात्मकरूपरेखा, सूचकव्यवस्था तथा अन्यपक्षेषु अनुकूलनं उन्नयनं च, यत्र मूलभूताः आवश्यकताः तथा ९ व्यावसायिकविनिर्देशाः सन्ति, येषु ३ उच्चमूल्यवर्धितव्यापाराः सन्ति: वरिष्ठप्रतिभासन्धानं, मूल्याङ्कनं प्रबन्धनपरामर्शं च, तथैव ६ भर्ती, करियरमार्गदर्शनं, च। प्रशिक्षणं, आउटसोर्सिंग्, श्रमप्रेषणं तथा च मोबाईल कार्मिककर्मचारिणां सञ्चिकाप्रबन्धनं पारम्परिकव्यापारः। "ग्रेडिंग् एण्ड् रेटिंग्" मानवसंसाधनसेवा एजेन्सीनां रोजगारस्य स्थितिं परिमाणात्मकरूपेण मूल्याङ्कयति, तथा च ए तः 5a पर्यन्तं ग्रेड् मूल्याङ्कनं करोति यत् एतत् सुनिश्चितं करोति यत् कार्यार्थिनः त्रयेषु स्थानेषु एकीकृतमानवसंसाधनसेवानां आनन्दं लभन्ते।
मानवसंसाधनसेवा उद्योगस्य मानचित्रं प्रथमवारं प्रकाशितम्
बीजिंगस्य मानवसंसाधनसेवा-उद्योगस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, तस्य स्तरः महत्त्वपूर्णतया उन्नतः अस्ति, अभिनव-उत्पादाः अधिकाधिकं उद्भवन्ति, विकास-वातावरणं च महत्त्वपूर्णतया अनुकूलितं कृतम् अस्ति तथा जिलास्तरयोः कुलम् ४,५६१ मानवसंसाधनसेवासंस्थाः सन्ति, येषु १०० तः अधिकाः कर्मचारीः सन्ति मानवसंसाधनसेवा उद्योगस्य मानचित्रं बीजिंगस्य प्रासंगिकं औद्योगिकमूलं संसाधनसम्पदां च व्यापकरूपेण प्रदर्शयति, मानवसंसाधनसेवानां उद्योगस्य च द्विपक्षीयसशक्तिकरणं प्रवर्धयति, निवेशस्य, उद्यमशीलतायाः, व्यावसायिकविनिमयस्य च सुविधां प्रदाति
प्रतिवेदन/प्रतिक्रिया