समाचारं

क्षिचेङ्ग-नगरस्य चुन्शु-वीथिकायां "केयर होम्" अस्ति, यत्र मध्य-शरद-महोत्सवात् पूर्वं विशेषः पारिवारिकः पुनर्मिलनः भवति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के त्रयाणां "विशेषः" परिवारः क्षिचेङ्ग-मण्डलस्य चुन्शु-उपजिल्लाकार्यालयस्य "केयर होम"-परिवार-भ्रमण-आधारं प्रति आगतः । उष्णः आन्तरिकः अलङ्कारः बालकान् क्रमेण आरक्षितः सजीवः इति परिवर्तयितुं शक्नोति मातापितरः बालकाः च एकत्र क्रीडन्ति, अस्मिन् लघु "बालस्वर्गे" सुन्दराणि स्मृतयः साझां कुर्वन्ति।
तलाकस्य अनन्तरं पतिपत्नीयोः अभिभावकत्वस्य अधिकारः परिवर्तितः इति कारणतः एकः पक्षः बालं दीर्घकालं यावत् द्रष्टुं असमर्थः अभवत्, यस्य परिणामेण विग्रहः अभवत् इति निष्पन्नम् इदं पुनर्मिलनं मार्गन्यायकार्यालयस्य अभ्यासः अस्ति यत् क्षिचेङ्गजिल्लाजनन्यायालयेन सह मिलित्वा "केयर होम" इति परिवारस्य आगमनस्य आधारस्य निर्माणं करोति।
चुन्शु स्ट्रीट् न्यायकार्यालयस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते "केयर होम" परिवारस्य आगमनस्य आधारस्य स्थापना यत्र बालकाः स्वमातापितरौ मिलन्ति तत्र गम्भीरन्यायालयात् अथवा विवादास्पदगृहात् उष्णतरं सामञ्जस्यपूर्णं च सामुदायिकवातावरणं प्रति स्थानान्तरयितुं भवति । मध्यं। अत्र न केवलं शिथिलं मैत्रीपूर्णं च वातावरणं भवति, अपितु व्यावसायिकमार्गदर्शनेन समन्वयेन च विग्रहाणां समाधानं कर्तुं शक्यते ।
तस्मिन् एव दिने "केयर होम्" इत्यत्र न्यायालयः, न्यायिककार्यालयः, मध्यस्थतासमितिः च सहिताः बहवः पक्षाः मध्यस्थतायां भागं गृहीतवन्तः । न्यायाधीशः मातापितरौ पारिवारिकसम्बन्धं निर्वाहयितुम्, द्वन्द्वस्य समाधानं कर्तुं, मध्यस्थतायां तेषां सह न्यायिककार्यालयात् कर्मचारिणां स्वस्थवृद्धेः दृष्ट्या च व्याख्यातवान्, तथा च व्यावसायिकमनोवैज्ञानिकपरामर्शदातारः उभयपक्षयोः सहायार्थं मनोवैज्ञानिकपरामर्शं दातुं नियुक्ताः आसन् तथा बालकाः स्वभावं शिथिलं कुर्वन्ति, निश्छलतया च संवादं कुर्वन्ति।
अग्रिमे चरणे चुन्शु स्ट्रीट् न्यायालयैः, नागरिककार्यैः, समुदायैः अन्यैः विभागैः सह कार्यं निरन्तरं करिष्यति यत् "केयर होम" परिवारस्य आगमनस्य आधारस्य निर्माणं अनुप्रयोगं च निरन्तरं प्रवर्तयिष्यति, तथा च सामञ्जस्यपूर्णपारिवारिकसम्बन्धनिर्माणे तथा च रक्षणे योगदानं करिष्यति नाबालिगानां स्वस्थवृद्धिः।
चुन्शु स्ट्रीट् इत्यस्य सौजन्येन चित्रम्
प्रतिवेदन/प्रतिक्रिया