समाचारं

गोलमेजः |. "किसिंजर" अद्यापि दृश्यते वा? चीन-अमेरिका-देशयोः इतिहासस्य कालस्य च विषये प्रश्नाः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्ततः द पेपरस्य अन्तर्राष्ट्रीयसमाचारकेन्द्रेण (www.thepaper.cn) "searching for 'kissinger'" इति विषये प्रतिवेदनानां श्रृङ्खला प्रकाशिता अस्ति । एकदा प्रतिवेदनं प्रकाशितं जातं तदा देशे विदेशेषु च सर्वेषां वर्गानां ध्यानं आकर्षितवान् । तस्मिन् एव काले यथा अस्माभिः अस्याः प्रतिवेदनमालायां "सम्पादकस्य टिप्पणी" उक्तं यत् "चीन-अमेरिका-देशयोः मध्ये अद्यापि 'किसिन्जर' भवितुम् अर्हति वा इति प्रश्नः अन्वेष्टुं योग्यः अस्ति यत् अस्माभिः in comments दृष्टम् नेटिजन्स् इत्यस्मात् अन्येषु ऑनलाइन-मञ्चेषु टिप्पणीभ्यः च पाठकैः उत्थापितः बृहत्तमः प्रश्नः अस्ति यत् चीन-अमेरिका-देशयोः मध्ये किसिन्जर-सदृशः आकृतिः अद्यापि भविष्यति वा इति। केचन नेटिजनाः अवदन् यत् "किसिन्जर" इत्यस्य अन्वेषणं स्वयमेव मिथ्याप्रस्तावः अस्ति ।
अगस्तमासस्य ३१ दिनाङ्के वयं सुझौ-नगरे "looking for the next 'kissinger'" इति शैक्षणिकसलून् आयोजितवन्तः ये अस्मिन् प्रतिवेदन-मालायां भागं गृहीतवन्तः बहवः घरेलु-अधिकारिणः अमेरिकन-विद्वांसः "looking for 'kissinger'" इति विषयं निरन्तरं कर्तुं आमन्त्रितवन्तः। अयं लेखः पाठकानां उपर्युक्तप्रश्नानां प्रतिक्रियां दातुं केन्द्रीकृत्य अस्याः चर्चायाः सामग्रीयाः भागं चयनं करोति - किं अद्यतनस्य चीन-अमेरिका-सम्बन्धाः अद्यापि सम्भाव्यस्य अग्रिमस्य "किसिन्जरस्य" कृते एकं मञ्चं प्रदातुं शक्नुवन्ति वा? किं वयं अद्यापि किसिन्जरं स्वयमेव "शासक"रूपेण उपयोक्तुं शक्नुमः यत् अग्रिमः "किसिन्जर" अन्वेष्टुं शक्नुमः? यदि वयं आशास्महे यत् चीन-अमेरिका-देशयोः मध्ये अग्रिमः "किसिन्जर" उद्भवति तर्हि वयं तस्य कृते सक्रियरूपेण किं कर्तुं शक्नुमः? उपर्युक्तविषयेषु एतां मुक्तविमर्शं "'किसिन्जरस्य अन्वेषणम्'" इति प्रतिवेदनश्रृङ्खलायाः समापनरूपेण ग्रहीतुं इच्छामि।
अगस्तमासस्य ३१ दिनाङ्के सुझौ-नगरे "सर्चिंग् फ़ॉर् द नेक्स्ट 'किसिन्जर'" इति शैक्षणिकसलोन् आयोजितम्, यत्र अमेरिकन-अध्ययनस्य विषये अनेके घरेलु-अधिकारिणः विद्वांसः "सर्चिंग् फ़ॉर् द 'किसिन्जर'" इति विषये चर्चां कुर्वन्ति स्म
विशेषज्ञस्य प्रोफाइलः : १.
झू फेङ्गः १.नानजिंग विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालयस्य प्राध्यापकः
वेई ज़ोंग्योउ : १.फुडान विश्वविद्यालयस्य अमेरिकन अध्ययनकेन्द्रस्य प्राध्यापकः
डायओ डैमिंग् : १.चीनस्य रेनमिन् विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालयस्य प्राध्यापकः
झाङ्ग टेङ्गजुन् : १.अमेरिकी अध्ययनसंस्थायाः चीनस्य अन्तर्राष्ट्रीय अध्ययनसंस्थायाः सहायकशोधकः
चर्चाप्रतिलेखस्य अंशः निम्नलिखितम् अस्ति ।
वर्तमानस्थितिः अन्यं "किसिन्जर" निर्मातुम् अर्हति वा ?
झू फेङ्गः १.अहं मन्ये चीन-अमेरिका-सम्बन्धानां कृते "किसिन्जर" इत्यस्य अन्वेषणं खलु अतीव कठिनम् अस्ति। प्रथमं कारणं यत् शीतयुद्धस्य पृष्ठभूमिः अद्यत्वे चीन-अमेरिका-सम्बन्धानां भू-रणनीतिक-भू-आर्थिक-प्रतियोगितायाः पृष्ठभूमितः मौलिकरूपेण भिन्ना अस्ति तस्मिन् समये चीन-अमेरिका-देशयोः साधारणाः प्रतिद्वन्द्विनः, साधारणाः रणनीतिक-आवश्यकताश्च आसन्, येन चीन-अमेरिका-देशयोः अन्ततः हिमं भङ्ग्य एकत्र आगन्तुं शक्यते स्म
चीन-अमेरिका-सम्बन्धेषु "किसिन्जर-घटना" भवितुं कठिनं भवति इति द्वितीयं मौलिकं कारणम् अस्ति, यत् किसिन्जरस्य स्वस्य योग्यता, प्रतिभा, दृष्टिः च अस्ति १९७१ तमे वर्षे चीनदेशस्य भ्रमणद्वयात् आरभ्य २०२३ तमस्य वर्षस्य नवम्बरमासे स्वस्य मृत्युपर्यन्तं किसिन्जरः शताधिकवारं चीनदेशं गतः । चीन-अमेरिका-सम्बन्धानां अग्रे प्रचारार्थं अस्य अतीव महत्त्वपूर्णा भूमिका अस्ति । किं भविष्ये एतादृशः किसिन्जरः भविष्यति, अथवा "किसिन्जर-घटना"?
तत्र तृतीयं कारणम् । अर्थात् चीन-अमेरिका-सम्बन्धानां घरेलुराजनैतिकवातावरणे मौलिकपरिवर्तनं जातम् । अमेरिकादेशः न केवलं एकमात्रः वर्चस्ववादी देशः, अपितु अत्यन्तं व्याजकेन्द्रितः देशः अपि अस्ति । १९७२ तमे वर्षे चीनदेशः अद्यत्वे अपेक्षया दूरं दुर्बलः आसीत्, अधुना अपेक्षया अमेरिकादेशेन सह अन्तरं अधिकं आसीत् तथापि स्वस्य सामरिकावश्यकतानां आधारेण अमेरिका चीन-अमेरिका-देशयोः भेदं अतिक्रमितुं शक्नोति स्म
यद्यपि "किसिन्जर-घटना" पुनरावृत्तिः कठिना अस्ति तथापि उभयदेशेषु तर्कसंगत-व्यावहारिक-भविष्य-उन्मुख-सकारात्मकसामाजिकशक्तयोः द्वितीयं "किसिन्जर" अन्वेष्टुं, अन्वेष्टुं च आवश्यकता वर्तते अतः अद्य यदा वयं द्वितीयस्य "किसिन्जर" इत्यस्य विषये वदामः तदा वयं केवलं न अन्विष्यामः यत् कोऽपि द्वितीयः "किसिन्जर" भविष्यति अथवा चीन-अमेरिका-सम्बन्धाः एकस्य "किसिन्जरस्य" प्रतिकृतिं करिष्यन्ति वा इति भविष्ये, अस्माकं सकारात्मकं, व्यावहारिकं, रणनीतिकरूपेण च अग्रे-दृष्टि-वाणीं बलं च अन्वेष्टुं निरन्तरं आवश्यकम्, येन चीन-अमेरिका-सम्बन्धाः तर्कसंगत-नियन्त्रित-परस्पर-लाभकारी-विकासे पुनः आगन्तुं शक्नुवन्ति |.
डायओ डैमिंग् : १.किं चीन-अमेरिका-देशयोः मध्ये एतादृशाः सामान्यहिताः सन्ति ये पर्याप्तं प्रबलाः सन्ति येन अग्रिमस्य "किसिन्जर"-इत्यस्य मञ्चः प्रदातुं शक्यते? यद्यपि चीन-अमेरिका-देशयोः मध्ये अमेरिका-देशस्य केषाञ्चन गलत्-अत्यन्त-एकपक्षीय-कर्मणां कारणेन अन्तिमेषु वर्षेषु बहवः समस्याः सञ्चिताः वर्धन्ते च, तथापि तस्य अर्थः न भवति यत् सहकार्यस्य बिन्दवः निरन्तरं क्षीणाः अभवन् केषुचित् क्षेत्रेषु सहकार्यबिन्दवः किञ्चित्पर्यन्तं प्रभाविताः सन्ति, परन्तु एतादृशाः क्षेत्राः अपि सन्ति यत्र चीन-अमेरिका-देशयोः दीर्घकालीनसहकार्यं वर्तते एतेषां साधारणहितानाम् अन्तर्गतं सहकार्यं अद्यापि चीन-अमेरिका-सम्बन्धानां स्थिरीकरणाय महत्त्वपूर्णा आधारः अस्ति अतः अहं मन्ये भविष्ये उच्चतम-रणनीतिक-स्तरस्य "किसिन्जर" न स्यात्, परन्तु भिन्न-भिन्न-क्षेत्रेषु किसिन्जर-सदृशः कोऽपि चीन-अमेरिका-सम्बन्धानां कृते लाभप्रदानि कार्याणि कर्तुं शक्नोति, ऐतिहासिक-वैश्विक-दृष्ट्या च किमपि सम्यक् कर्तुं शक्नोति | |
वेई ज़ोंग्योउ : १.किसिन्जरः चीन-अमेरिका-सम्बन्धानां कृते दीर्घकालं यावत् दूतः भवितुम् समर्थः अभवत् तस्य कारणं यत् वैश्विक-अन्तर्राष्ट्रीय-रणनीतिक-स्थितेः दृष्ट्या, तस्मिन् समये शीत-युद्धस्य पृष्ठभूमितः, यदा चीन-अमेरिका-देशयोः अद्यापि कूटनीतिकसम्बन्धाः न स्थापिताः आसन्, चीन-अमेरिका-देशयोः मध्ये एकस्य प्रमुखस्य व्यक्तिस्य आवश्यकता आसीत्, सामरिक-अभिप्रायेषु सम्यक् संवादं कुर्वन्तु, सामान्यहितं अन्वेष्टुम्, दुर्बोधतां, दुर्विचारं च परिहरन्तु
चीन-अमेरिका-सम्बन्धानां वर्तमानं बाह्यवातावरणं ५० वर्षाणाम् अधिककालपूर्वस्य वातावरणात् बहु भिन्नम् अस्ति । चीनदेशः अधुना विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्था अस्ति, तस्य प्रभावः विश्वे १९७० तमे दशके यथा आसीत् तस्मात् दूरम् अस्ति तस्मिन् एव काले चीन-अमेरिका-सम्बन्धाः द्विपक्षीयसम्बन्धानां महत्त्वं पूर्णतया अतिक्रम्य अस्मिन् क्षेत्रे निर्णायकभूमिकां निर्वहन्ति तथा च चीन-अमेरिका-देशयोः अपि अस्मिन् विषये सहमतिः अस्ति
किन्तु चीनदेशः अमेरिका च द्वौ प्रमुखौ देशौ स्तः ययोः विश्वशान्तिः, स्थिरता, समृद्धिः च निर्णायकः प्रभावः भवति । अतः चीन-अमेरिका-देशयोः मध्ये संचारः अस्मिन् क्षणे अधिकं महत्त्वपूर्णः अस्ति, तथा च द्वयोः देशयोः सामरिक-अभिप्रायान् परस्परं विषये काश्चन चिन्ता वा संशयान् च समये एव प्रसारयितुं अधिक-महत्त्वपूर्णस्य प्रभावशालिनः च व्यक्तिस्य आवश्यकता वर्तते |. तस्मिन् एव काले विश्वस्य बृहत्तमानां द्वितीयबृहत्तमानां च अर्थव्यवस्थानां रूपेण चीन-अमेरिका-देशयोः वैश्विकसमृद्धेः स्थिरतायाः च महत्त्वपूर्णदायित्वं स्कन्धे अस्ति अतः चीन-अमेरिका-देशयोः वैश्विक-विषयेषु कथं सहकार्यं सुदृढं कर्तुं, परस्परं च अर्धमार्गे मिलितुं च शक्यते इति अपि आवश्यकम् | देशद्वयं उत्तमं संवादं कर्तुं सहकार्यं च कर्तुं। अवश्यं अग्रिमः "किसिन्जर" कः भवितुम् अर्हति इति विषयः भविष्ये अपि चर्चा भविष्यति ।
झाङ्ग टेङ्गजुन् : १.सर्वप्रथमं शीतयुद्धकाले चीन-अमेरिका-सम्बन्धानां शिथिलीकरणं साधारणहितस्य आधारेण आसीत्, मुख्यतया सामरिकसुरक्षाविचाराः । वर्तमानस्थितौ पुनः गच्छामः किं चीन-अमेरिका-देशयोः अद्यापि पर्याप्तं प्रबलं साधारणं रुचिः अस्ति, अथवा एतादृशी अभिसरण-धमकी-धारणा? कालस्य परिस्थितयः खलु परिवर्तिताः सन्ति सम्प्रति चीन-अमेरिका-देशयोः मध्ये एकः अपि बृहत्तमः बाह्य-तृतीय-पक्षीयः कारकः नास्ति ।
यदि चीन-अमेरिका-देशयोः भविष्ये पर्याप्तं प्रबलं साधारणं रुचिः वा धमकी-धारणा वा भवितुम् अर्हति तर्हि अहं मन्ये यत् अस्माभिः प्रथमं अस्माकं अवधारणायाः परिवर्तनस्य आवश्यकता वर्तते |. अहं व्यक्तिगतरूपेण मन्ये यत् एतेषु एकः शर्तः अस्ति यत् अमेरिकादेशः परिवर्तितः अर्थात् चीन-अमेरिका-देशयोः बहुधा क्रीडाः, स्पर्धा अपि निरन्तरं कृताः, ततः परं अमेरिका-देशः ज्ञातवान् यत् चीन-देशस्य नियन्त्रणस्य कोऽपि उपायः नास्ति | विकासः तस्य सक्रियरूपेण समायोजनं चिन्तनं च करणीयम्, तथा च चीनस्य पूर्वं कथं व्यवहारः कृतः इति पुनर्विचारः करणीयः यत् “एकक्रमाङ्कशत्रुः” इति एषा धारणा वा रणनीतिः अद्यापि सम्भवः? अन्यदृष्ट्या अमेरिकादेशः भविष्ये अधिकं तीव्रं घरेलुराजनैतिक-अशान्तिं अनुभविष्यति वा इति अन्यविषयेषु चिन्तयितुं समयं न प्राप्स्यति, अतः आन्तरिककार्येषु एव ध्यानं दातव्यम् |. अहं मन्ये एतयोः सम्भावनायोः अन्वेषणं कर्तुं शक्यते, परन्तु चीन-अमेरिका-सम्बन्धानां वर्तमानस्थित्याः न्याय्य अवधारणानां परिवर्तनं पुनर्निर्माणं च किञ्चित् समयं गृह्णीयात्, शीघ्रं न भविष्यति च |.
किं किसिन्जरस्य “शासकः” अग्रिमस्य “किसिन्जरस्य” विषये प्रवर्तते?
झू फेङ्गः १.वयं द्वितीयं "किसिन्जरं" अन्विष्यामः, न केवलं किसिन्जरस्य मानकरूपेण उपयोगं कुर्मः । किसिन्जरस्य केचन अनुभवाः इदानीं कस्यचित् कृते “पुनरावृत्तिः” कर्तुं कठिनाः सन्ति । वयम् अधुना कञ्चित् अन्विष्यामः यस्य अद्यतन-चीन-देशस्य विषये रचनात्मकं सकारात्मकं च दृष्टिकोणं भवति, यस्य तर्कसंगताः मताः सन्ति, यः सामान्य-मानवता-मानव-मूल्यानां आधारेण युक्तियुक्तानि वैज्ञानिक-मतानि च प्रवर्तयितुं शक्नोति |.
यदि वयम् अद्य अग्रिमम् "किसिन्जर" अन्विष्यामः तर्हि सर्वोच्चस्तरः अस्ति यत् अयं व्यक्तिः अमेरिकी-सर्वकारस्य मूल-कूटनीतिक-सुरक्षा-सदस्यः भवितुमर्हति, न केवलं देशस्य प्रशासनस्य प्रत्यक्षतया उत्तरदायी, अपितु प्रत्यक्षतया देशस्य चीन-अमेरिका-सम्बन्धानां संचालनं, चीन-अमेरिका-सम्बन्धेषु महत्त्वपूर्णां भूमिकां कर्तुं समर्थः च। न्यूनतमः मानकः अस्ति यत् तस्य सर्वकारीयः अनुभवः अस्ति, चिन्तनसमूहेषु, शिक्षाशास्त्रेषु च उत्तमं परिणामं प्राप्तवान्, सामाजिकप्रभावेन नीतिप्रभावेन च अमेरिकादेशे अतीव महत्त्वपूर्णः स्वरः अपि अस्ति
वेई ज़ोंग्योउ : १.स्वज्ञानस्य अतिरिक्तं किसिन्जरस्य महत्त्वपूर्णं लक्षणम् अस्ति अर्थात् बृहत्देशाः परस्परं सदा पृथक् स्थातुं न शक्नुवन्ति इति तस्य अतीव दृढः विश्वासः अस्ति । चीन-अमेरिका-देशयोः अद्यापि कूटनीतिकसम्बन्धः न स्थापितः चेदपि सः मन्यते यत् कोटि-कोटिजनसंख्यायुक्तं विशालं देशं विश्व-राष्ट्रेभ्यः दीर्घकालं यावत् पृथक्करणं दोषः इति। सः मन्यते यत् प्रमुखदेशेषु संवादः, संचारः, आदानप्रदानं च अवश्यं भवितव्यम्, प्रमुखदेशानां मध्ये युद्धं न भवितुमर्हति । अवश्यं तस्य मुख्यं बलं शक्तिसन्तुलनं विश्वस्य प्रमुखशक्तीनां मध्ये शान्तिं च निर्वाहयति । अपरपक्षे किसिन्जरः अपि सत्तायाः क्रीडां करिष्यति, बृहत्देशानां मध्ये शक्तिसन्तुलनस्य कृते लघुदेशानां सार्वभौमत्वं हितं च त्यागयिष्यति एतदेव तस्य आलोचना कृता अस्ति।
इदानीं यदा चीन-अमेरिका-देशयोः कूटनीतिकसम्बन्धः स्थापितः, अधुना संचारसाधनाः विकसिताः सन्ति, तदा द्वयोः देशयोः नेतारः परस्परं सम्मुखीभवितुं संवादं कर्तुं च बहवः अवसराः सन्ति, येन अग्रिमस्य "किसिन्जर" इत्यस्य कृते स्वस्य क्रीडायाः कृते अत्यल्पं स्थानं त्यजति भूमिका।
यदि वयं उच्चतमं स्तरं निर्धारयितुम् इच्छामः तर्हि शिक्षकः झू अपि तस्य उल्लेखं कृतवान्, तत् कूटनीतिज्ञः, विचारकः, रणनीतिज्ञः च भवितुम्। एषः तुल्यकालिकः उच्चः मानकः अस्ति रणनीतिकाराः समग्रस्थितेः अवलोकनं कर्तुं समग्रस्थितेः योजनां च कर्तुं समर्थाः सन्ति, विश्वसंरचनायाः वर्तमानस्थितिं तस्य भविष्यस्य विकासं च ज्ञातुं समर्थाः सन्ति, प्रमुखशक्तयः मध्ये सम्बन्धेषु च युक्त्या कर्तुं शक्नुवन्ति एकः विचारकः किसिन्जर इव ज्ञानी भवितुमर्हति तथा च विशिष्टेषु अन्तर्राष्ट्रीयसम्बन्धप्रथासु ज्ञानस्य विस्तृतपरिधिं प्रयोक्तुं समर्थः भवितुमर्हति। तत्र कूटनीतिज्ञाः अपि सन्ति ये जटिल-अन्तर्राष्ट्रीय-सम्बन्धेषु सहकार्यस्य संचारं प्रवर्धयितुं च कुशलाः भवेयुः, तथा च स्वविचारं वा नेतारणाम् विचारान् ठोस-परिणामेषु परिणमयितुं शक्नुवन्ति, येन स्पर्धां सुलभं कर्तुं शक्यते, परस्पर-अवगमनं च प्रवर्धयितुं शक्यते |.
एते त्रयः बिन्दवः मिलित्वा उच्चतमः मानकः भवितुम् अर्हति ।
न्यूनतमः मानकः अस्ति यत् अयं व्यक्तिः उत्तमः श्रोता, संचारकः, उत्तमः निष्पादकः च भवेत्, तथा च सः न्यूनातिन्यूनं चीन-अमेरिका-देशयोः राजनैतिकवृत्तेषु मान्यतां प्राप्नुयात्, अन्ते च केषुचित् विशिष्टेषु विषयेषु सहकार्यं प्रवर्तयितुं समर्थः भवेत् , अथवा विशिष्टविषयेषु मतभेदानाम् समाधानं कर्तुं समर्थः।
झाङ्ग टेङ्गजुन् : १.गतवर्षे निदेशकः वाङ्ग यी किसिन्जरस्य मूल्याङ्कनं कृतवान् सः उल्लेखितवान् यत् किसिन्जरसहिताः चीन-अमेरिका-देशयोः प्राचीनपीढीभिः स्वस्य असाधारणदूरदर्शिता, राजनैतिकसाहसः, कूटनीतिकबुद्ध्या च चीन-अमेरिका-सम्बन्धेषु नूतनः अध्यायः उद्घाटितः . किसिन्जरः यः आसीत् सः इति व्यक्तिगतगुणानां वर्णनं एतत् अतीव समीचीनम् अस्ति ।
तस्य भङ्गाय दूरदृष्टिः किम् ? अस्य अर्थः अस्ति यत् रणनीतिज्ञस्य रणनीतिः दृष्टिः च भवतु, सदैव रणनीतिक-समग्र-दीर्घकालीन-दृष्ट्या विषयान् विचार्य देशस्य आन्तरिक-विदेश-नीतिः निर्माति |. राजनैतिकसाहसस्य अर्थः अस्ति यत् एकः राजनेता इति नाम्ना भवतः राजनैतिकसाहसः साहसः च भवितुमर्हति यत् भवतः न केवलं रणनीत्यां कुशलः भवितुमर्हति, अपितु दृढविश्वासाः अपि भवेयुः, दबावं सहितुं, सर्वाणि कष्टानि अतितर्तुं साहसं च भवितुमर्हति, तथा च संकल्पपूर्वकं निष्पादयन्तु। किसिन्जर इत्यत्र एतत् स्पष्टम् आसीत् । कूटनीतिकबुद्धेः अर्थः वार्तामेजस्थाने सहमतिः सम्झौताः च प्राप्तुं सहकार्यं च प्रवर्तयितुं, यस्य कृते उत्तमकूटनीतिककौशलस्य आवश्यकता भवति।
अहं मन्ये वर्तमानस्य चीन-अमेरिका-सम्बन्धानां कृते एते त्रयः बिन्दवः अतीव आवश्यकाः सन्ति - दूरदर्शिता, राजनैतिक-साहसः, कूटनीतिक-बुद्धिः च |
अद्यत्वे अस्माकं कृते अग्रिमः "किसिन्जर" अन्वेष्टुं न्यूनतमः मानकः अस्ति यत् अस्य व्यक्तिस्य चीनस्य विषये निश्चिता अवगमनं भवितुमर्हति, चीनेन सह सम्पर्कं कर्तुं संवादं च कर्तुं इच्छुकः भवितुमर्हति, चीन-अमेरिका-सम्बन्धानां विषये च अवगतिः भवितुमर्हति यस्य समग्रः सम्बन्धः अस्ति चीन-अमेरिका च संवादस्य आधारेण भवितुमर्हति, प्रतिस्पर्धायाः, टकरावस्य च अपेक्षया सहकार्यं प्रति ध्यानं दत्त्वा वयं व्यक्तिगतरूपेण चीन-अमेरिका-सम्बन्धान् स्वस्थ-स्थिर-विकास-मार्गे पुनः धकेलितुं शक्नुमः |. उच्चतमः स्तरः अस्ति यत् शिक्षकः झू इदानीं एव उक्तवान्, भवतः शक्तिशालिनी स्थितिः प्रभावः च भवितुम् अर्हति, तथा च भवतः तस्मिन् वृत्ते भवितुम् अर्हति, अन्यथा सर्वं केवलं वार्तालापः एव।
अहं पूर्वं उल्लिखिते "शासक" विषये पुनः गन्तुम् इच्छामि यत् भविष्ये यत् "शासकः" दृश्यते तस्य मापनार्थं कीदृशः उपयोगः करणीयः? , चीन-अमेरिका-सम्बन्धानां वास्तविक-स्थितेः कृते "शासकः" भवितुम् अर्हति - आक्रामकः न भवितुं सावधानः, रिक्त-वार्तानां विना व्यावहारिकः, चरमपर्यन्तं न गत्वा तर्कशीलः, चीन-समर्थकः न भूत्वा चीन-देशं ज्ञात्वा च। एषः उच्चतमः स्तरः नास्ति, परन्तु यदि एतादृशाः अधिकाः जनाः प्रकटितुं प्रभावं च कर्तुं शक्नुवन्ति तर्हि भविष्ये चीन-अमेरिका-सम्बन्धानां स्थिरता अपेक्षितुं शक्यते |.
डायओ डैमिंग् : १.इदानीं यदा वयं अग्रिमस्य "किसिन्जरस्य" चर्चां कुर्मः तदा वयं चर्चां कुर्मः यत् वर्तमान-चीन-अमेरिका-सम्बन्धेषु कोऽपि सक्रिय-भूमिकां कर्तुं शक्नोति तथा च किसिन्जर-सदृशः दूरदर्शी व्यक्तिः भवितुम् अर्हति यः चीन-अमेरिका-सम्बन्धानां स्थिरीकरणाय प्रतिबद्धः भवितुम् अर्हति |.
तथाकथितानां ज्ञातानां जनानां सम्भवतः द्वौ पक्षौ, एकः प्रतिभा च भवति। किसिन्जरस्य स्वयमेव सामरिकक्षेत्रे प्रमुखाः योजनाः विचाराः च सन्ति, केषुचित् क्षेत्रेषु उच्चस्थानात् रणनीतिकचिन्तनं च अस्ति । अद्यत्वे अस्माकं अग्रिमस्य "किसिन्जरस्य" अन्वेषणं एतादृशे उच्चस्तरीयक्षेत्रे न स्यात् इति सम्भवतः कस्मिन्चित् क्षेत्रे वयं चीन-अमेरिका-सम्बन्धानां नेतृत्वं कर्तुं वा आकारं दातुं वा महत्त्वपूर्णं प्रभावं पर्याप्तं स्वरं च युक्तं आकृतिं प्राप्नुमः |.
अपरं तु प्रतिभायाः अतिरिक्तं "ज्ञानस्य" अन्वेषणस्य अपि आवश्यकता भवति । अद्य वयं पुनः "किसिन्जर" इत्यस्य अन्वेषणं कुर्मः एतादृशस्य व्यक्तिस्य अद्यत्वे विश्वस्य विकासप्रवृत्तेः, चीन-अमेरिका-सम्बन्धस्य, चीन-अमेरिका-देशयोः विषये तुल्यकालिकरूपेण स्पष्टा अवगतिः भवितुमर्हति, चीनस्य वर्तमानस्थितिः च स्पष्टीकर्तुं शक्नोति a historical perspective.अमेरिकनसम्बन्धेषु किं सर्वाधिकं आवश्यकं तदर्थं च परिश्रमं कुर्वन्तु। अस्य व्यक्तिस्य चीन-अमेरिका-देशयोः कृते किं योग्यम् इति ज्ञातव्यम्, समीचीनानि कार्याणि प्राप्तुं च दीर्घकालं यावत् परिश्रमं कर्तुं इच्छुकः भवितुम् अर्हति ।
तदा वयं किसिन्जरं न प्राप्नुमः एवं पश्यन् सम्भवतः अस्माभिः वक्तव्यं यत् वयम् अधुना "किसिन्जर" इत्यस्य आविष्कारं कुर्मः, भविष्ये अपि अधिकं "किसिन्जर" इत्यस्य आविष्कारं कर्तुं प्रतीक्षामहे।
"किसिन्जर" इत्यस्य अन्वेषणस्य अतिरिक्तं वयं सक्रियरूपेण किं किं आकारयितुं शक्नुमः?
झू फेङ्गः १.अग्रिमस्य "किसिन्जर" इत्यस्य अन्वेषणस्य प्रक्रिया अपि एकः प्रक्रिया अस्ति यस्याः प्रचारार्थं बहु परिश्रमः करणीयः तथा च प्रासंगिकानि नीतिविकल्पानि पृष्ठभूमिं च प्रदातव्यानि येन द्वितीयं "किसिंजर" उत्पादयितुं शक्यते important.अतः द्वयोः पक्षयोः मध्ये उत्तमः अन्तरक्रियाः भवितुमर्हन्ति अतः भविष्ये अग्रिमः "किसिंजर" उत्पादितः भवितुम् अर्हति वा इति बहुधा निर्भरं भवति यत् चीन-अमेरिका-देशयोः मध्ये अन्तरक्रिया अधिक-रचनात्मकं प्रति गन्तुं शक्नोति वा इति अधिका सकारात्मका अग्रगामी च दिशा।
१९९० तमे दशके चीन-अमेरिका-सम्बन्धे अपि अशान्तिः आसीत्, परन्तु चीन-अमेरिका-सम्बन्धः किमर्थं अग्रे गच्छति स्म ? किं अवलम्बते ? अन्तरक्रियायाः उपरि अवलम्बते, यत्र भवन्तः आगत्य गत्वा एकत्र तस्य आकारं ददति।
इदानीं विद्वांसः यत् अधिकं चिन्तयन्ति तत् चीन-अमेरिका-सम्बन्धः नास्ति। किं वयं चीन-अमेरिका-सम्बन्धान् वस्तुनिष्ठतया, धीरतया, तर्कसंगततया च सम्भालितुं शक्नुमः? अस्माभिः अध्यक्षस्य माओ इत्यस्य प्रसिद्धं वचनं स्मर्तव्यं यत् "क्रान्तिः रात्रिभोजपार्टी नास्ति" अस्माभिः न केवलं एतस्य विरोधाभासस्य समाधानं कर्तव्यम्, अपितु चीन-अमेरिका-देशयोः सकारात्मक-अन्तर्क्रियायाः वातावरणम् अपि निर्मातव्यम् | .
चीन-अमेरिका-सम्बन्धानां यथार्थतया "थुसिडाइड्स्-जालस्य" बहिः गन्तुं अस्माकं व्यावहारिकत्वं, स्वस्य मार्गस्य अनुसरणं च आवश्यकम्, आर्थिकविकासस्य, सामाजिकप्रगतेः, राजनैतिकसुधारस्य च दृष्ट्या कोऽपि कडिः पृष्ठतः न त्यक्तुं शक्यते |. एकतः चीन-अमेरिका-सम्बन्धः अस्माकं बृहत्तमः दबावः अस्ति, परन्तु अपरतः चीन-अमेरिका-सम्बन्धः एव महत्त्वपूर्णः चालकः अस्ति यः चीनं अग्रे गन्तुं बाध्यते |.
वेई ज़ोंग्योउ : १.यदि वयं चीनीयदृष्ट्या अग्रिमस्य "किसिन्जरस्य" उद्भवं पश्यामः तर्हि अहं मन्ये एकः महत् सिद्धान्तः अस्ति यत् असहमतिः भवितुं सहमतः भवेत्। अग्रिमः "किसिन्जर" प्रथमं अमेरिकनहितस्य रक्षणं कर्तुं अर्हति । अस्मिन् विषये अस्माभिः आत्मविश्वासः भवितुमर्हति यत् यदि सः अस्माकं आलोचनां करोति, अथवा अस्माकं स्थितिः, दृष्टिकोणं च भिन्नं भवति तर्हि प्रथमं अस्माभिः अवगन्तव्यं यत् सः अस्माभिः सह अमेरिकनहितस्य दृष्ट्या संवादं करोति।
द्वितीयं, परस्परं भेदाः, भेदाः च सन्ति इति ज्ञातुं आधारेण अद्यापि अस्माभिः सामान्यहितं अन्वेष्टव्यम् अर्थात् साधारणं भूमिं अन्वेष्टव्यम् । चीन-अमेरिका-देशयोः मध्ये भेदाः, द्वन्द्वाः च सन्ति, परन्तु विश्वस्य बृहत्तमाः द्वितीयाः च बृहत्तमाः अर्थव्यवस्थाः, निर्णायकप्रभावयुक्तौ महत्त्वपूर्णौ देशौ च इति नाम्ना चीन-अमेरिका-देशयोः बहवः साधारणाः हिताः, द्विपक्षीयसामान्यहिताः, क्षेत्रीयाः अपि च वैश्विकसामान्यहिताः सन्ति .
तृतीयम्, वदामः । अस्माभिः अद्यापि वार्तालापः कर्तव्यः अस्ति यद्यपि अस्माकं एते मतभेदाः विरोधाभासाः च सन्ति तथापि सम्पर्कस्य, संचारस्य, संवादस्य च माध्यमेन परस्परं चिन्तानां विषये परस्परं अवगमनं, अवगमनं च वर्धयितुं सहमतौ स्तः, यत् द्विपक्षीयसम्बन्धान् शीतलं कर्तुं शक्नोति, मतभेदं आरक्षयन् सामान्यं भूमिं च अन्वेष्टुं शक्नोति .
झाङ्ग टेङ्गजुन् : १.किसिन्जरः अमेरिकनः अस्ति, अतः अवश्यमेव भविष्यस्य स्वरूपनिर्माणे "किसिन्जर" इत्यस्य मुख्यं कार्यं प्रथमं अमेरिकनपक्षे एव भवितुमर्हति । तत्सह, वयं केचन कार्याणि कर्तुं अपि उपक्रमितुं शक्नुमः, किसिन्जर-सदृशानां आकृतीनां उद्भवाय अधिकं अनुकूलं वातावरणं निर्मातुं च यथाशक्ति प्रयत्नः कर्तुं शक्नुमः |. प्रथमं चीनविषये वर्तमान-अमेरिका-जनमतेषु दृश्यमानानां केषाञ्चन कोलाहलानाम् अपि च कोलाहलानां तर्कसंगतरूपेण अवलोकनम् । वयं जानीमः यत् चीनस्य विषये अमेरिकादेशे तथाकथितं "राजनैतिकसमीचीनता" बहु अस्ति जीवितुं केचन विद्वांसः प्रायः चीनस्य आलोचनां कुर्वन्ति यदा ते सहमतिः पूरयितुं केचन तर्कसंगताः रचनात्मकाः च शब्दाः वदन्ति of being tough on china. अस्मिन् विषये चीनसम्बद्धानि मिथ्याटिप्पण्यानि स्पष्टीकर्तुं दुर्भावनापूर्णप्रचारस्य प्रतिकारं कुर्वन्तः वयं केषाञ्चन तर्कसंगतटिप्पणीनां कृते अपि अधिकं त्रुटिस्थानं दातव्याः ये कठोररूपेण ध्वनितुं शक्नुवन्ति परन्तु चीन-अमेरिका-सम्बन्धानां स्थिरतां मैत्रीं च प्रवर्तयितुं उद्दिष्टाः सन्ति, अतः that they can continue to play its due active role, and then shape संयुक्तराज्यस्य चीनस्य धारणाम् किञ्चित् क्षणम्।
द्वितीयं चीन-अमेरिका-देशयोः मध्ये सांस्कृतिक-आदान-प्रदानस्य प्रवर्धनार्थं, अमेरिका-देशस्य सर्वेषां वर्गानां अधिक-तर्कसंगत-जनानाम् चीन-देशं गन्तुं प्रोत्साहयितुं, आकर्षयितुं च, जटिलं, वास्तविकं, विविधं च चीन-देशं अवगन्तुं तेषां सहायतां कर्तुं च अधिकानि उपायानि करणीयाः |. एकतः अस्माभिः द्वयोः सर्वकारयोः मध्ये संवादः सुदृढः करणीयः, यथासम्भवं जनानां मध्ये, सांस्कृतिक-आदान-प्रदानस्य च राजनैतिक-बाधाः दूरीकर्तुं प्रयत्नः करणीयः | अधिकं जन-जन-आदान-प्रदानं सांस्कृतिक-आदान-प्रदानं कर्तुं अस्माभिः अमेरिका-देशं प्रति आग्रहः करणीयः यत् सः तत्क्षणमेव चीन-देशं प्रति स्वस्य यात्रा-चेतावनीम् अन्ये च नकारात्मक-उपायान् उत्थापयतु |. अवश्यं अत्र निश्चितरूपेण पर्याप्ताः कठिनताः भविष्यन्ति, परन्तु यदि आधिकारिकस्तरस्य सहमतिः न प्राप्तुं शक्यते तर्हि नागरिकसमाजस्य व्यक्तिगतकार्याणि सम्पूर्णं स्थितिं परिवर्तयितुं न शक्नुवन्ति।
अपरपक्षे, यतः सम्प्रति अमेरिकादेशे चीनदेशेन सह संलग्नतां प्राप्तुं पर्याप्तइच्छा नास्ति, अतः अमेरिकादेशाय उद्घाटनार्थं केचन उच्चस्तरीयाः उपायाः अपि प्रवर्तयितुं प्रयत्नः कर्तुं शक्नुमः। अद्यतनकाले चीनयात्रा नूतना प्रवृत्तिः अभवत्, परन्तु तेषु अद्यापि तुल्यकालिकरूपेण अल्पाः एव अमेरिकनजनाः चीनदेशम् आगन्तुं अधिकान् अमेरिकनजनाः आकर्षयितुं केचन सारभूताः उपायाः स्वीकुर्वन्तु, अस्माकं राष्ट्रियसुरक्षां निर्वाहयितुम् उपायान् च अन्वेष्टव्याः। वयं अधिकानि सांस्कृतिकानि शैक्षणिकानि च आदानप्रदानानि अपि प्रोत्साहयिष्यामः तथा च तेषां कृते अधिकानि सुविधानि परिस्थितयः उपायाः च प्रदास्यामः इति अहं मन्ये एतत् आवश्यकं भवति तथा च अमेरिकनजनानाम् कृते बहिः जगति अस्माकं दृढं सद्भावना अपि मुक्तं करोति।
द पेपर रिपोर्टरः झू झेङ्गयोङ्गः प्रशिक्षुः सुई रुक्सिन् च चेन् झेन्यी च संकलितः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया