समाचारं

किङ्ग्डाओनगरे यूरोपीयसङ्घस्य उपभोक्तृउत्पादसुरक्षाविनिमयकार्यक्रमः आयोजितः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता ली वेन्जिङ्ग् इत्यनेन किङ्ग्डाओतः समाचारः दत्तः
१३ सितम्बर् दिनाङ्के किङ्ग्डाओ-नगरे यूरोपीयसङ्घस्य उपभोक्तृ-उत्पाद-सुरक्षायाः विषये आदान-प्रदान-क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता, यस्याः सह-प्रायोजकत्वेन सीमाशुल्क-सामान्य-प्रशासनस्य मानकीकरणकेन्द्रस्य चीन-यूरोपीयसङ्घस्य उपभोक्तृ-उत्पाद-सुरक्षा-सुधार-परियोजनायाः च सह-प्रायोजकता आसीत्, तथा च किङ्ग्डाओ-कस्टम्स्-इत्यनेन संयुक्तरूपेण आयोजिता, किङ्ग्डाओ पोर्ट कार्यालय, तथा किङ्ग्डाओ वाणिज्य ब्यूरो। अयं आदानप्रदानं किङ्ग्डाओ-संस्थायाः उपभोक्तृ-इलेक्ट्रॉनिक्स-विद्युत्-उपकरणानाम्, वस्त्र-परिधान-आदि-प्रधान-निर्यातानां विषये केन्द्रितः आसीत्, यूरोपीयसङ्घस्य विपण्य-निरीक्षणं, ई-वाणिज्यम्, उत्पाद-नियामक-आवश्यकता इत्यादिषु केन्द्रीकृत्य, "ऑनलाइन + ऑफलाइन" इत्यस्य माध्यमेन प्रचारं संचारं च कृतवान् । समन्वयित विधयः।
ज्ञातं यत् "चीनगणराज्यस्य सीमाशुल्कसामान्यप्रशासनेन यूरोपीयआयोगस्य न्यायमहानिदेशालयेन च गैर-खाद्य-उपभोक्तृ-उत्पादानाम् ऑनलाइन-विक्रयणस्य सुरक्षायाः कार्ययोजनायाः" प्रासंगिककार्यव्यवस्थां कार्यान्वितुं तथा उपभोक्तृकार्याणि", सीमाशुल्कसामान्यप्रशासनस्य मानक-कानूनी-कार्य-केन्द्रेण जर्मन-अन्तर्राष्ट्रीय-सहकार-संस्थायाः च चीन-युरोप-देशयोः उपभोक्तृ-उत्पाद-सुरक्षायाः सुधारस्य विषये चर्चा कृता अस्ति । परियोजनायाः ८ दिनाङ्कस्य परिणामरूपेण सहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं कृतम् अस्ति उपभोक्तृउत्पादसुरक्षाविषये चीन-अमेरिका-यूरोपीयसङ्घस्य त्रिपक्षीयमन्त्रिसम्मेलनम्।
अस्य आदान-प्रदान-कार्यक्रमस्य उद्देश्यं उद्यमानाम् कृते सम्बन्धित-उत्पादानाम् अनुपालन-नीतीनां परिचयं कर्तुं तथा च विनिर्माण-उद्यमानां अनुपालन-प्रबन्धन-क्षमतां निरन्तरं वर्धयितुं वर्तते किङ्ग्डाओ-नगरस्य १३० तः अधिकानां उपभोक्तृवस्तूनाम् उद्योगानां आयातनिर्यातकम्पनीनां च १४० तः अधिकाः प्रतिनिधिः अस्मिन् कार्यक्रमे उपस्थिताः आसन्, एकलक्षाधिकाः जनाः च लाइव्-प्रसारणं ऑनलाइन-रूपेण दृष्टवन्तः
"एतत् आदानप्रदानं अस्मान् उत्तमं शिक्षणमञ्चं प्रदत्तवान्। आधिकारिकविशेषज्ञानाम् प्रकरणव्याख्यानानां माध्यमेन मया अपि यथार्थतया उत्पादसुरक्षायाः महत्त्वं उद्यमानाम् उत्तरदायित्वं च अनुभूतम्, अपि च यूरोपीयसङ्घस्य नियमानाम् आवश्यकताः अधिकसटीकरूपेण कथं पूरयितुं शक्यते इति अधिकं स्पष्टीकृतम्। एतत् आदानप्रदानं क्रीडितम् योग्यानां सुरक्षितानां च उत्पादानाम् उत्पादनं निर्यातं च प्रवर्धयितुं अतीव उत्तमभूमिका अस्ति," इति किङ्ग्डाओ दगाङ्ग सीमाशुल्कजिल्हे किङ्ग्डाओ सैनमेई बेबी मेटरनल एण्ड इन्फेन्ट् प्रोडक्ट्स् कम्पनी लिमिटेड् इत्यस्य प्रबन्धकः डायओ जिओफेङ्गः अवदत्।
अन्तिमेषु वर्षेषु किङ्ग्डाओ सीमाशुल्कः किङ्ग्डाओ नगरीयबन्दरगाहकार्यालयः, वाणिज्यब्यूरो इत्यादिविभागैः सह मिलित्वा उपभोक्तृसुरक्षायाः उत्तरदायीत्वस्य सिद्धान्तस्य सदैव पालनम् अकरोत्, तथा च एकं विनिमयप्रतिरूपं निर्मातुं प्रयतते यस्मिन् "कस्टमसर्वकारः मञ्चं स्थापयति" इति , घरेलुविदेशीयविशेषज्ञाः प्रदर्शनं कुर्वन्ति, तथा च अधिकांशः उद्यमाः लाभं प्राप्नुवन्ति", तथा च विदेशीयप्रौद्योगिकी सुदृढां करोति व्यापारपरिपाटनेषु नीतिमार्गदर्शनेषु च शोधं करोति, बन्दरगाहव्यापारवातावरणस्य अनुकूलनं निरन्तरं करोति, नियामकदक्षतायां सेवासटीकतायां च निरन्तरं सुधारं करोति, सीमापारव्यापारसुविधां प्रवर्धयति, तथा निर्यात उपभोक्तृवस्तूनाम् उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति। आँकडानुसारं अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं किङ्ग्डाओ सीमाशुल्केन घरेलू उपकरणानां, वस्त्राणां, अन्येषां उपभोक्तृवस्तूनाम् निर्यातस्य निरीक्षणं कृतम्, यस्य कुलम् ३९९.०६ अरब युआन् आसीत्
प्रतिवेदन/प्रतिक्रिया