समाचारं

लैटिन-अमेरिका-निरीक्षणम्丨ब्राजील्-देशे दुर्लभं बृहत्-प्रमाणेन अनावृष्टिः अभवत्, तस्य प्रतिक्रियायै सर्व-स्तरस्य सर्वकारेण सक्रिय-उपायाः कृताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासात् आरभ्य ब्राजीलदेशस्य अनेकस्थानेषु अनावृष्टेः स्थितिः स्थानीयमाध्यमानां समाचारानां केन्द्रबिन्दुः अभवत् :

  • १३ तमे दिनाङ्के ब्राजीलदेशस्य दक्षिणपूर्वदिशि स्थितस्य मिनासगेरैस्-राज्यस्य बह्वीषु नगरेषु विगत-१५८ दिवसेषु वर्षा नासीत्, प्रसिद्धं पर्यटनस्थलं बोम्डेस्पाचिओ-जलप्रपातः च शुष्कं जातम्
  • १२ तमे दिनाङ्के ब्राजीलस्य बृहत्तमस्य नगरस्य साओ पाउलो-नगरस्य बहवः स्थानानि धूमेन आच्छादितानि आसन् श्वसनसंक्रमणस्य चिकित्सायां महती वृद्धिः अभवत्;
  • ११ दिनाङ्के माटो ग्रोसो दो सुल् इति पश्चिमे जगुआर-निवासस्थानस्य विशालः क्षेत्रः दग्धः अभवत्
  • ८ दिनाङ्के ब्राजीलस्य राष्ट्रियमौसमविज्ञानसंस्थायाः एकं प्रतिवेदनं प्रकाशितम् यत् देशस्य प्रायः २०० नगराणि आफ्रिकादेशस्य सहारामरुभूमिवत् शुष्काणि वा तस्मात् अपि दुर्बलतराणि सन्ति, भविष्ये च अनावृष्टेः स्थितिः अधिका भवितुमर्हति
  • …………

२०२४ तमे वर्षात् ब्राजीलदेशस्य तीव्रराष्ट्रव्यापी अनावृष्ट्या देशस्य अनेकेषु प्रमुखनदीषु जलस्तरस्य न्यूनता, अनेकस्थानेषु नित्यं वन्यजलाग्निः, गम्भीरः पर्यावरणप्रदूषणः, सस्यस्य उत्पादनस्य न्यूनता च अभवत्"पृथिव्याः फुफ्फुसाः" इति नाम्ना प्रसिद्धं अमेजन-वर्षावनं, विश्वस्य बृहत्तमः आर्द्रभूमिः पन्तनाल् च उभयत्र प्रभावितौ स्तः ।

अनावृष्टेः प्रतिक्रियारूपेण ब्राजीलस्य सर्वकारेण सर्वेषु स्तरेषु सक्रियपरिहाराः कृताः सन्ति । विश्लेषकाः चिन्तिताः सन्तिमुख्यालयस्य संवाददाताअन्तिमेषु वर्षेषु ब्राजील्देशे बहुवारं अनावृष्टिः अभवत् इति अवदत्। समानस्थितीनां परिहाराय २.पर्यावरणसंरक्षणकायदानानां सख्यं प्रवर्तनं निरन्तरं कर्तुं, अमेजन-वर्षावनम् इत्यादीनां पारिस्थितिकसंरक्षणक्षेत्राणां रक्षणं च, पर्यावरणसंरक्षणस्य उल्लङ्घनस्य अपराधानां च निवारणार्थं प्रयत्नाः वर्धयितुं च सर्वकारेण आवश्यकम्

देशस्य ७०% तः अधिकाः नगरेषु अनेककारणानां कारणेन अनावृष्टिः भवति ।

ब्राजीलस्य राष्ट्रियप्राकृतिकविपदानिरीक्षणचेतावनीकेन्द्रेण सितम्बरमासस्य आरम्भे एकं प्रतिवेदनं प्रकाशितम् यत् अस्मिन् वर्षे अगस्तमासे देशस्य ३९०० तः अधिकेषु नगरेषु मध्यमतः तीव्रपर्यन्तं अनावृष्टिः अभवत्, यस्य अर्थः अस्तिब्राजीलस्य ७०% अधिकानि नगराणि अनावृष्टेः सामनां कुर्वन्ति

प्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे आरब्धः २०२४ तमे वर्षे च अयं अनावृष्टेः दौरः ७० वर्षेषु सर्वाधिकं गम्भीरः अस्ति, यः देशस्य प्रायः सर्वेषु भागेषु प्रभावितः अस्ति उत्तरे अमेजन-वर्षावनम्, मध्यपश्चिमे पन्तानल्-आर्द्रभूमिः, दक्षिणपूर्वदिशि साओ पाउलो-राज्यम् इत्यादिषु स्थानेषु विशेषतया आपदाः तीव्राः भवन्ति

△उत्तर-अमेजन-राज्येषु तीव्र-अनवृष्टिः भवति

प्रतिवेदने इदमपि उक्तं यत् अटलाण्टिक-पृष्ठस्य सामान्यतः अधिकं तापमानं वर्षाऋतुस्य आगमनं विलम्बं कर्तुं शक्नोति, येन वर्तमानकाले ब्राजील्-देशस्य सम्मुखीभूता अनावृष्टिः अधिका भवति

विश्लेषणेन दर्शितं यत् ब्राजील्देशे तीव्रः अनावृष्टिः जलवायुतापनम्, एल नीनो-घटना इत्यादिभिः बहुभिः कारणैः सह सम्बद्धा अस्ति । ब्राजीलस्य अमेजन पर्यावरणसंशोधनसंस्थायाः शोधकर्त्ता रेनाटो सेना इत्यस्य मतं यत् गतवर्षस्य जुलैमासे आरब्धा एल नीनो-घटना उत्तर-अटलाण्टिकस्य उष्णकटिबंधीयजलस्य तापनेन सह मिलित्वा ब्राजीलस्य जलवायुः प्रथमार्धे अपि प्रभावितं करिष्यति अस्मिन् वर्षे। एते वायुमण्डलीयसञ्चारस्य मार्गं परिवर्तयन्ति, केषुचित् क्षेत्रेषु वर्षामेघानां निर्माणमपि निवारयन्ति, अतः अमेजन-वर्षावनादिषु स्थानेषु वर्षायां महती न्यूनता अभवत् रेनाटो इत्यस्य मतं यत् भविष्यस्य स्थितिः आशावादी नास्ति;२०२५ तमे वर्षात् पूर्वं ब्राजीलस्य अनावृष्टेः शमनस्य लक्षणं न दृश्यते ।

ब्राजीलस्य पर्यावरणस्य नवीकरणीयसंसाधनसंस्थायाः पूर्वनिदेशिका पर्यावरणसङ्गठनस्य जलवायुवेधशालायाः सार्वजनिकनीतिविशेषज्ञः च सुल्ली अरौजो अवदत् यत्मुख्यालयस्य संवाददाताब्राजीलदेशे अद्यतनं तीव्रं अनावृष्टिः जलवायुपरिवर्तनस्य प्राकृतिकपर्यावरणस्य मानवनिर्मितविनाशस्य च अन्तरक्रियायाः परिणामः इति अवदत्। अरौजो इत्यनेन उक्तं यत् जलवायुतापनस्य सन्दर्भे अमेजनवर्षावन इत्यादीनां पारिस्थितिकक्षेत्राणां मानवक्रियाकलापैः विनाशः ब्राजीलस्य जलवायुस्य आर्द्रतायाः च उपरि उत्तरस्य नियामकप्रभावं दुर्बलं करिष्यति। अतः वर्षावने एकदा अनावृष्टिः जातः चेत् अन्यत्र अनावृष्टिः तीव्रः भविष्यति ।

“पृथिव्याः फुफ्फुसाः” अमेजन-वर्षावने विगत-४० वर्षेषु दुर्लभः अनावृष्टिः अभवत्

ब्राजीलस्य राष्ट्रिय-अन्तरिक्ष-संशोधन-संस्थायाः सितम्बर-मासस्य आरम्भे प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासे ब्राजीलस्य अमेजोनास्-राज्ये कुलम् १०,३२८ अग्निप्रकोपः अभवत्, यत् एजन्सी-संस्थायाः कृते अद्यपर्यन्तं सर्वाधिक-सङ्ख्या अस्ति ब्राजीलस्य अमेजन-पर्यावरण-अनुसन्धान-संस्थायाः अन्यैः संस्थानां च संयुक्तरूपेण प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् अस्मिन् वर्षे अगस्तमासे ब्राजील्-देशस्य अमेजन-वर्षावने दग्धस्य क्षेत्रस्य वर्षे वर्षे ५४% वृद्धिः अभवत् तेषु ६८५,००० हेक्टेर् अधिकं कुमारीवनानि दग्धानि, वर्षे वर्षे १३२% वृद्धिः अभवत्; तस्मिन् मासे नष्टस्य अमेजन-वर्षावनस्य क्षेत्रफलस्य ३४% भागः यत् कुमारी-वने दग्धम् आसीत्, तत् २०१९ तमे वर्षे १२% तः अधिकम् आसीत्, विगतपञ्चवर्षेषु सर्वाधिकं अभिलेखं च आसीत्

विश्लेषकाः मन्यन्ते यत् कुमारीवनस्य दग्धस्य क्षेत्रस्य वृद्धिः अमेजन-वर्षावनस्य जलवायुवातावरणं परिवर्तमानं भवति इति सूचयति । कुमारीवनस्य क्षेत्रेषु ये पूर्वं अतीव आर्द्राः इति मन्यन्ते स्म, तेषु अनावृष्ट्याः, उच्चतापमानस्य च कारणेन अधिकानि अग्निप्रकोपाः अभवन् ।

तस्मिन् एव काले, २.दुर्लभस्य अनावृष्ट्या राज्यस्य अनेकभागेषु निवासिनः जीवने आर्थिकोत्पादने च नकारात्मकः प्रभावः अभवत् ।. अमेजन-राज्यस्य नागरिकसंरक्षणविभागेन सितम्बरमासस्य आरम्भे उक्तं यत् राज्यस्य सर्वाणि ६२ नगराणि अनावृष्ट्या आपत्कालस्य स्थितिं प्राप्नुवन्ति, यत्र ३,३०,००० तः अधिकाः जनाः प्रभाविताः सन्ति केषुचित् क्षेत्रेषु आपदापीडिताः जलस्य, अन्नस्य च अभावः इत्यादीनां कष्टानां सामनां कुर्वन्ति ।

△सेप्टेम्बरमासात् आरभ्य नीग्रोनद्याः जलस्तरः तीव्रगत्या न्यूनः अभवत् ।

ब्राजीलदेशस्य बहवः जलविद्युत्केन्द्राणि उत्तरे अमेजन-वर्षावने केन्द्रीकृतानि सन्ति, तथा च स्थानीय-अनवृष्ट्या अनेकेषु नद्यः जलस्तरस्य न्यूनतायाः कारणेन जलविद्युत्-केन्द्राणां विद्युत्-उत्पादन-क्षमता न्यूनीकृता अस्ति, येन ब्राजील-देशस्य केषाञ्चन विद्युत्-कम्पनीनां ईंधन- विद्युत् उत्पादनं प्रज्वलितं, येन विद्युत् उत्पादनव्ययस्य वृद्धिः अभवत् । यथा, अमेजोनास् राज्येन प्रवहन्तीनां मुख्यनदीनां मध्ये एकस्याः मदेरा-नद्याः जलस्तरः १० सितम्बर्-दिनाङ्के ०.७१ मीटर् यावत् न्यूनः अभवत् ।अन कारणेन सैन् एण्टोनियो जलविद्युत्-संयंत्रस्य सामान्यवर्षेषु केवलं १४% विद्युत्-उत्पादनक्षमता एव अभवत् .

अमेजोनास् राज्यस्य राजधानी मनौस्-नगरे ब्राजीलस्य बृहत्तमं इलेक्ट्रॉनिक्स-निर्माणकेन्द्रं, यत् मुख्यतया भागानां उत्पादानाञ्च परिवहनार्थं आन्तरिकजलमार्गेषु अवलम्बते, तत् रसद-परिवहन-क्षेत्रे कष्टानां सामनां कुर्वन् अस्ति रियो नीग्रो-नद्याः जलस्तरः यस्मिन् जहाजयानं निर्भरं भवति, तस्य जलस्तरः सितम्बरमासस्य प्रथमेषु ११ दिनेषु २.५ मीटर्-अधिकं न्यूनीकृतः, येन उत्पादनव्ययस्य वर्धने, इलेक्ट्रॉनिक-उत्पादानाम् मूल्यवृद्धेः च चिन्ता उत्पन्ना २०२३ तमे वर्षे अनावृष्ट्याः कारणेन नीग्रोनद्याः जलस्तरः गम्भीररूपेण न्यूनः अभवत्, येन स्थानीयकम्पनीनां उत्पादनव्ययस्य १.४ अरब रियल (प्रायः १.७८५ अरब युआन्) वृद्धिः अभवत्

तदतिरिक्तं मनौस्, अपुई इत्यादिषु अनेकेषु नगरेषु नित्यं वनानां अग्निप्रकोपेन तीव्रवायुप्रदूषणं जातम् ।

विश्वस्य बृहत्तमेषु आर्द्रभूमिषु तीव्रः अनावृष्टिः, अग्निः च भवति

मध्यपश्चिमे ब्राजील्-देशे स्थितः विश्वस्य बृहत्तमः आर्द्रभूमिः पन्तनाल्-प्रदेशः अपि तीव्र-अनवृष्टेः, अग्नि-प्रकोपस्य च सामनां कुर्वन् अस्ति ।ब्राजीलस्य पर्यावरणजलवायुपरिवर्तनमन्त्री मरीना सिल्वा अद्यैव चेतावनीम् अयच्छत् यत् यदि वैश्विकतापस्य नियन्त्रणं न क्रियते तर्हि अस्याः शताब्द्याः अन्ते ब्राजील् देशः पन्तनाल्-देशः सदायै नष्टः भविष्यति।

मुख्यालयस्य संवाददाताअद्यतनकाले स्थले साक्षात्कारे अहं ज्ञातवान् यत् पन्तानल्-आर्द्रभूमिषु रक्षणं पुनर्स्थापनं च बहुधा पराग्वे-नद्याः इत्यादिषु नद्यः जलस्तरस्य वर्धमानस्य उपरि निर्भरं भवति यदि अधिकांशः आर्द्रभूमिक्षेत्रं वर्धमाननदीजलेन आच्छादितं भवति तर्हि मानवपशुपालनं, कृषिः इत्यादयः कार्याणि प्रतिबन्धिताः भविष्यन्ति, अग्निप्रकोपस्य आवृत्तिः अपि महती न्यूनीभवति

परन्तु तीव्र-अनवृष्ट्या पराग्वे-नद्याः जलस्तरस्य महती न्यूनता अभवत् । ब्राजीलस्य भूवैज्ञानिकसर्वक्षणेन सितम्बरमासस्य आरम्भे प्रकाशितानि आँकडानि दर्शयन्ति यत् ब्राजीलदेशस्य पराग्वे-नद्याः पार्श्वे केचन जलस्तरमापनबिन्दवः ऐतिहासिकरूपेण नकारात्मकमूल्यानि प्राप्तवन्तः ब्राजीलदेशस्य १६०० किलोमीटर् अधिकेषु नद्यः मध्ये पराग्वे-नद्याः जलस्तरं मापनार्थं २१ मापकाः सन्ति तेषु अस्य ऋतुस्य कृते १८ मापनस्थानेषु जलस्तरः अपेक्षितापेक्षया न्यूनः अस्ति, अन्येषु ३ जलस्तरः च अस्ति मापनबिन्दवः ऋणात्मकः भवति। नकारात्मकजलस्तरयुक्तेषु स्थानेषु लाडारिओ-नगरस्य मापनबिन्दौ माटो ग्रोसो डो सुल् इत्यत्र -०.२५ मीटर् अस्ति, यत्र सेप्टेम्बरमासे जलस्तरः ३.५३ मीटर् अपेक्षितः अस्ति

△पन्तानाल् आर्द्रभूमिः गम्भीरः अग्निः प्रवृत्तः

ब्राजीलस्य भूवैज्ञानिकसर्वक्षणस्य जलविज्ञानचेतावनीप्रणाल्याः राष्ट्रियसमन्वयकः आर्थर् मेटोस् इत्यनेन उक्तं यत् पराग्वे नदीजलस्तरमापनबिन्दौ नकारात्मकजलस्तरस्य अर्थः न भवति यत् नदी शुष्कताम् अवाप्तवती (नद्याः तलस्य ऊर्ध्वता तस्य अनुरूपं नास्ति the 0-meter mark on the measuring tape), but it does मापितस्य वास्तविकजलस्तरस्य अपेक्षितजलस्तरेन सह तुलनां कृत्वा भवन्तः द्रष्टुं शक्नुवन्ति यत् जलस्तरः कियत् पतितः अस्ति आर्थर् इत्यनेन उक्तं यत् यथा यथा अस्मिन् वर्षे पराग्वे-नद्याः जलस्तरः क्रमेण न्यूनः भवति तथा तथा पन्तानल्-अनवृष्टेः तीव्रता १९६४ तमे वर्षे २०२१ तमे वर्षे च द्वयोः तीव्र-अनवृष्टियोः समीपे एव भवितुम् अर्हति यदि पन्तनाल्-नगरे किञ्चित्कालं यावत् वर्षा न भवति तर्हि स्थितिः अपि दुर्गता भवितुम् अर्हति ।

पराग्वे-नद्याः जलस्तरः गम्भीररूपेण न्यूनीकृतः अस्ति, येन पन्तानल्-प्रदेशस्य लौहधातुः, सोयाबीनः, गोमांसम् इत्यादीनां सामग्रीनां परिवहनं नदीयानद्वारा अधिकं कठिनं जातम् कतिपयदिनानि पूर्वं ब्राजीलस्य राष्ट्रियपरिवहनमूलसंरचनामन्त्रालयेन उक्तं यत् पराग्वे-नद्याः १८ प्रवेशस्थानानि "आपातकालीनस्थितौ" प्रविष्टानि सन्ति, अन्ये १५ प्रवेशस्थानेषु "आपातकालीनस्थितौ प्रवेशस्य सम्भाव्यं जोखिमम् अस्ति" इति यातायातदक्षतायाः उन्नयनार्थं केषाञ्चन जहाजानां वाहनक्षमता न्यूनीकर्तुं वा जहाजमार्गं परिवर्तयितुं वा भवति ।

भयंकरः अनावृष्ट्या पन्तनाल्-नगरे अपि भयंकरः अग्निः प्रज्वलितः अस्ति । सेप्टेम्बरमासस्य आरम्भपर्यन्तं आर्द्रभूमिषु अग्नयः मासत्रयं यावत् प्रज्वलिताः आसन्, ब्राजीलदेशस्य कुल आर्द्रभूमिक्षेत्रस्य १८% भागः २५ लक्षं हेक्टेर् अधिकं वनस्पतयः दग्धाः आसन् अग्नयः वनस्पतिजन्तुसम्पदां बृहत् परिमाणं नष्टवन्तः । केवलं सेप्टेम्बरमासस्य प्रथमदशदिनेषु पन्तनाल्-नगरे ७३६ नूतनाः अग्नयः अभवन्, यत् गतवर्षस्य समानकालस्य संख्यायाः दुगुणम् अस्ति ।

तदतिरिक्तं ब्राजीलस्य माटो ग्रोसो तथा माटो ग्रोसो दो सुल् इत्येतयोः बह्वीषु नगरेषु अपि तीव्र-अनवृष्ट्या जलस्य अभावः अभवत् उद्योगाः ।

ब्राजीलस्य राष्ट्रपतिः - आपदासु गम्भीरतापूर्वकं प्रतिक्रियां ददातु, पारिस्थितिकीशास्त्रस्य रक्षणं कृत्वा जनानां हितं सुनिश्चितं कुर्वन्तु

१० सितम्बर् दिनाङ्के स्थानीयसमये ब्राजीलदेशस्य राष्ट्रपतिः लूला अमेजन वर्षावनक्षेत्रस्य ६२ नगरानां मेयरैः सह मिलित्वा अवदत् यत्अमेजन-वर्षावने ४० वर्षेषु सर्वाधिकं दुर्गन्धं प्राप्नोति, वर्षावनस्य रक्षणं कुर्वन् क्षेत्रे जनानां जीवनस्य गुणवत्तायां सुधारः भवतु इति सुनिश्चित्य अनावृष्टि-अग्नौ गम्भीरतापूर्वकं प्रतिक्रियां ददाति सर्वकारः |. ब्राजील्देशे अनेकेषु स्थानेषु अद्यतनकाले बहवः अग्निप्रकोपाः मानवनिर्मितस्य अग्निप्रकोपस्य कारणेन अभवन् इति अपि लुला अवदत्, यत् अपराधिकं कार्यम् अस्ति।

अमेजन-वर्षावने अनावृष्टेः प्रतिक्रियारूपेण ब्राजील-सर्वकारेण जलस्तरस्य पतनेन प्रभावितानां अमेजन-बेसिन्-मध्ये बहवः नद्यः खननार्थं ५० कोटि-रेल् (प्रायः ६३७ मिलियन-युआन्) निवेशं कर्तुं, ६५६,००० आपदाग्रस्तगृहेभ्यः ४९४ मिलियन-रील-रूप्यकाणि प्रदातुं च निर्णयः कृतः अमेजन-राज्ये पर्यावरण-कानून-प्रवर्तनं सुदृढं कर्तुं २०२४ तमे वर्षे वन-अग्नि-प्रतिक्रियायां ११ कोटि-रूप्यकाणां (लगभग-१४० मिलियन-रूप्यकाणां) अनुदानं दत्तम् ।

△ब्राजीलदेशस्य राष्ट्रपतिः लूला इत्यनेन अनावृष्टिनिवारणपरिहारस्य श्रृङ्खला घोषिता

तस्मिन् एव काले ब्राजील-सर्वकारेण अमेजन-वर्षावनेषु, पन्तानल्-आर्द्रभूमिषु च अनावृष्टि-अग्नि-प्रतिक्रियायां ध्यानं दातुं एकदर्जनाधिक-मन्त्रालयैः, आयोगैः च निर्मितं कार्यसमूहं स्थापितं ब्राजील-देशस्य पर्यावरण-जलवायु-परिवर्तन-मन्त्रालयस्य नेतृत्वे the two अस्मिन् प्रदेशे २००० तः अधिकाः अग्निशामकाः प्रेषिताः, अग्निशामकसामग्रीणां उपकरणानां च महतीं निवेशं कृतम् ।

तदतिरिक्तं ब्राजीलदेशस्य बहवः स्थानीयसरकाराः अपि सक्रियप्रतिक्रियापरिहारं कृतवन्तः । जलस्य अभावस्य समस्यायाः समाधानार्थं साओ पाउलो राज्यसर्वकारेण भूजलपरियोजनानां निर्माणे १४४ मिलियन रियल (प्रायः १८४ मिलियन युआन्) निवेशः कृतः, तथा च सर्वाधिकं प्रभावितस्य कैम्पिनास्-नगरस्य कृते द्वौ नूतनौ जलबन्धौ निर्मातुं योजना अस्ति घनमीटर् । अमेजोनास् राज्ये स्थानीयसर्वकारेण प्रभावितनिवासिनः नियमितरूपेण औषधानि, पेयजलं, अन्ये मानवीयराहतसामग्री च प्रदातुं आपत्कालीनयोजनां कार्यान्वितम्

अरौजो सम्यक् अस्तिमुख्यालयस्य संवाददाताउक्तवान् यत् ब्राजील्-देशे अन्तिमेषु वर्षेषु बहवः तीव्राः अनावृष्टयः अग्निः च अनुभवितः, यत् कानूनप्रवर्तनस्तरस्य संघीय-राज्य-सरकारयोः मध्ये कार्यसमन्वयं सुदृढं कर्तुं आवश्यकतां सिद्धयति तथा च आपदानां सम्भावनां न्यूनीकर्तुं काश्चन निवारण-उन्मुखाः नीतयः कार्यान्विताः |. तत्सह ब्राजीलदेशे मानवनिर्मितस्य अग्निप्रकोपस्य बहवः प्रकरणाः सन्ति इति विचार्य पर्यावरणसंरक्षणस्य उल्लङ्घनस्य अपराधस्य च दण्डं वर्धयितुं आवश्यकम् (मुख्यालयस्य संवाददाता लेई क्षियाङ्गपिङ्ग्)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया