समाचारं

युक्रेनशस्त्रस्थापनविषये संयुक्तराष्ट्रसुरक्षापरिषदः जनसभां करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं १३ दिनाङ्के रूसस्य अनुरोधेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् युक्रेनदेशे शस्त्रहस्तांतरणस्य विषये जनसभां कृतवती समागमे चीनस्य संयुक्तराष्ट्रसङ्घस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः पुनः एकवारं युक्रेनविषये चीनस्य स्थितिं पुनः उक्तवान्, अमेरिकीप्रतिनिधिस्य प्रासंगिकटिप्पणीनां खण्डनं च कृतवान्।
तस्मिन् दिने सभायां संयुक्तराष्ट्रसङ्घस्य निरस्त्रीकरणकार्याणां उपमहासचिवः इजुमी नाकमित्सुः अवदत् यत् द्वन्द्वस्य सर्वैः पक्षैः शस्त्राणां गोलाबारूदानां च स्थानान्तरणं प्रासंगिकानां अन्तर्राष्ट्रीयसन्धिनां सुरक्षापरिषदः संकल्पानां च अनुपालनं करणीयम्। सा सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवती यत् ते अन्तर्राष्ट्रीयमानवतावादीनां कानूनानुसारं नागरिकानां नागरिकसुविधानां च रक्षणं कुर्वन्तु तथा च वर्तमानस्य संघर्षस्य समाधानं यथाशीघ्रं राजनैतिकमाध्यमेन कुर्वन्तु।
संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिना नेबेन्जिया इत्यनेन उक्तं यत् पश्चिमेन युक्रेनदेशाय प्रदत्तानां दीर्घदूरपर्यन्तं क्षेपणानां उपयोगेन रूसदेशे आक्रमणं कर्तुं गम्भीराः परिणामाः भविष्यन्ति। नेबेन्जिया पुनः अवदत् यत् रूसः युक्रेनदेशेन सह वार्तालापं कर्तुं इच्छति, पाश्चात्त्यदेशाः एव वार्तालापं कर्तुं नकारयन्ति इति।
चीनप्रतिनिधिः निराधार-आरोपाणां खण्डनं कृत्वा शीघ्रं युद्धविरामं युद्धस्य च समाप्तिम् आह्वयन्ति
अमेरिकीप्रतिनिधिस्य भाषणस्य प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः अवदत् यत् अमेरिकीप्रतिनिधिः स्वभाषणे मिथ्याकथाः प्रसारितवान्, युक्रेनविषये चीनस्य स्थितिं विकृतवान्, निन्दां च कृतवान्। चीनदेशः युक्रेनसंकटस्य निर्माता नास्ति, न च तस्य पक्षः अस्ति । चीनदेशः संघर्षे कस्मैचित् पक्षाय शस्त्राणि न प्रदत्तवान्, रूस-युक्रेन-सहितैः विश्वस्य देशैः सह सामान्यं आर्थिकव्यापारसहकार्यं च कृतवान् युक्रेन-विषये चीनस्य स्थितिः वस्तुनिष्ठा न्यायपूर्णा च अस्ति, सः कस्यापि पक्षस्य अनुकूलः नास्ति ।
गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् चीनदेशः द्वन्द्वस्य पक्षेभ्यः आह्वानं करोति यत् ते राजनैतिकइच्छा दर्शयन्तु, अर्धमार्गे परस्परं मिलन्तु, युद्धं विरमन्तु, युद्धस्य शीघ्रमेव समाप्तिं कुर्वन्तु, शान्तिवार्ता च आरभन्ते। अन्तर्राष्ट्रीयसमुदायेन अस्य अनुकूलपरिस्थितयः निर्माय व्यावहारिकसाहाय्यं दातव्यम्। सम्बन्धितैः सर्वैः पक्षैः शान्तिं मानवतां च प्रथमस्थाने स्थापयितव्यं, युद्धविरामाय युद्धस्य च समाप्त्यर्थं कूटनीतिकप्रयत्नेषु संसाधनं ऊर्जां च समर्पयितव्यम् ।
गेङ्ग शुआङ्ग् इत्यनेन बोधितं यत् अस्मिन् वर्षे मेमासे चीन-ब्राजील्-देशयोः संयुक्तरूपेण यूक्रेन-संकटस्य राजनैतिक-निपटनस्य विषये षड्-बिन्दु-सहमतिः जारीकृता, यस्मिन् वर्तमान-अन्तर्राष्ट्रीय-समुदायः युक्रेन-संकटस्य परितः यत् महत्तमं साधारणं हरणं निर्मातुं शक्नोति तत् प्रतिबिम्बितम् अस्ति, तस्मात् सकारात्मकप्रतिक्रियाः प्राप्ताः | अनेकाः देशाः । तदतिरिक्तं आफ्रिकादेशैः अपि संकटस्य समाधानार्थं दशबिन्दुयुक्ताः शान्तिप्रस्तावाः प्रस्ताविताः, वैश्विकदक्षिणे अन्येषु केषुचित् देशेषु अपि एतादृशाः उपक्रमाः प्रस्ताविताः एतेन पूर्णतया ज्ञायते यत् कूटनीतिकवार्तालापद्वारा राजनैतिकसमाधानं सामान्यस्य अनुरूपम् अस्ति अधिकांशदेशानां अपेक्षाः सन्ति तथा च अन्तर्राष्ट्रीयसमुदायस्य आकांक्षा अस्ति . (सीसीटीवी संवाददाता जू देझी)
सम्पादक झाओ शी
प्रतिवेदन/प्रतिक्रिया