समाचारं

चीनदेशे "दादीपौत्रः" किमर्थं लोकप्रियः अभवत् ? थाई-चीनीनिर्देशकः एतत् अवदत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:21
थाई-चलच्चित्रस्य "दादी-पौत्रः" अद्यैव मुख्यभूमि-चीन-देशे उच्च-बक्स्-ऑफिस-प्रसिद्धिः, उच्च-प्रतिष्ठा च प्राप्ता अस्ति, ततः परं सञ्चित-बक्स्-ऑफिस-मध्ये १० कोटिः अतिक्रान्तः, डौबन्-स्कोरः च ८.९ प्राप्तवान् चलचित्रनिर्देशकः बा वेनिडिबा इत्यनेन उक्तं यत् पारिवारिकनीतिविषये चलच्चित्रस्य विषयवस्तु प्रतिध्वनितम्, तेओचेवभाषायाः लोकगीतानां च इत्यादीनां चीनीयतत्त्वानां एकीकरणेन चीनीयदर्शकानां मनसि अपि अधिकं सौहार्दपूर्णं भावः अभवत्
सांस्कृतिकप्रतिध्वनिः जनानां हृदयं संयोजयति
"चलच्चित्रे अस्माकं प्रत्येकस्य परिचितानाम् पारिवारिकसम्बन्धानां चर्चा कृता अस्ति। अहं मन्ये यत् एतत् एव मुख्यकारणं यत् चलच्चित्रम् एतावत् लोकप्रियं प्रतिध्वनितुं च शक्नोति।
"दादीयाः पौत्रः" इति निर्देशकः बा वेनिडिबा (पर्दे वामभागे) थाईलैण्ड्देशस्य बैंकॉक्-नगरे सिन्हुआ न्यूज एजेन्सी-सञ्चारकैः साक्षात्कारः कृतः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर सन वेइटोङ्ग इत्यस्य चित्रम्"दादीयाः पौत्रः" कथां कथयति : थाईलैण्ड्देशस्य चीनीयपरिवारस्य एकः युवकः आन् अकस्मात् ज्ञातवान् यत् तस्य पितामही अत्यन्तं रोगी अस्ति, अतः सः स्वपितामह्याः परिचर्यायै "पूर्णकालिकपुत्रपौत्रस्य" रूपेण कार्यं कृतवान्, आशां कुर्वन् "पङ्क्तौ प्रथमः" उत्तराधिकारी भवति ।
चीनदेशस्य बहवः दर्शकाः चलचित्रं दृष्ट्वा शोचन्ति यत् चलचित्रे चित्रितानां परिवारजनानां मध्ये सूक्ष्मभावनासम्बन्धाः जनान् रोदितवन्तः, तया उत्थापिताः पारिवारिकसम्बन्धानां नैतिकविषयाः अपि बहुवारं उष्णसन्धानेषु अभवन्
बा इत्यनेन उक्तं यत् एतत् प्रथमवारं परिवारविषयकं चलच्चित्रं चलच्चित्रं कृतवान्, सः पटकथालेखकेन सह पटकथां पालिशं कृत्वा वर्षद्वयं व्यतीतवान् । चलचित्रस्य कथा पटकथालेखकस्य बाल्यकाले प्राप्तस्य व्यक्तिगतस्य अनुभवस्य आधारेण भवति, तस्य परितः जनानां जीवनात् बहवः विवरणाः आगच्छन्ति अस्मिन् चलच्चित्रे चीनीयतत्त्वानां चीनीयसांस्कृतिकछापानां च बृहत्संख्या समाविष्टा अस्ति: चाओझौभाषा, चाओझौ लोकगीतानि, परिवारे सुवर्णबालिकानां चित्राणि, किङ्ग्मिंग्-समाधि-व्यापक-रीतिरिवाजाः च सर्वे समये समये विच्छिन्नाः सन्ति, येन चीनीयदर्शकाः अधिकं आत्मीयतां अनुभवन्ति .
"वयं पारिवारिकसाम्प्रदायिकवस्तूनि चलच्चित्रे एकीकृत्य, भिन्न-भिन्न-युगस्य प्रेक्षकान् चलच्चित्रात् स्वस्य जीवन-अनुभवं अनुभवितुं प्रयत्नशीलाः स्मः।" जनानां एकत्र सम्बद्धाः सन्ति, येन चलचित्रं कालस्य राष्ट्रसीमानां च अतिक्रमणं कर्तुं शक्नोति।
चीनी-अमेरिकनः इति नाम्ना बाल्ये बा प्रायः स्वपितामह्याः चीनदेशात् थाईलैण्ड्-देशं प्रति नौकायानेन गमनस्य पितुः पीढीयाः कथाः कथयन्तं शृणोति स्म । बा इत्यस्य दृष्ट्या तस्य कृते अतीव विशेषः यत् सः स्वपितामह्याः पीढीद्वारा संरक्षितानां सांस्कृतिकतत्त्वानां विषये चलच्चित्रं कृत्वा चीनदेशे प्रदर्शितं करोति ।
चलचित्रैः सह महत् विपण्यं उद्घाटयन्तु
"grandma's grandson" निर्माता तथा थाई चलच्चित्रस्य दूरदर्शनस्य च gdh559 इत्यस्य विपणनस्य अन्तर्राष्ट्रीयव्यापारस्य च निदेशकः somphon ongkhondi इत्यनेन उक्तं यत् चीनदेशे चलच्चित्रस्य लोकप्रियता थाई सांस्कृतिकपदार्थानाम् सफलनिर्यातस्य प्रमाणम् अस्ति, तथा च सः चीनदेशीयानां आकर्षणार्थं एतस्य उपयोगं कर्तुं आशास्ति consumers पाठकाः थाई-चलच्चित्रेषु अधिकं ज्ञातुं शक्नुवन्ति तथा च बृहत्तरं सांस्कृतिकं विपण्यं उद्घाटयितुं शक्नुवन्ति।
बैंकॉक्-नगरस्य थोन्बुरी-मण्डले स्थितं सुपारी-अखरोट-विपण्यं यत्र "दादी-पौत्रः" इति चलच्चित्रं गृहीतम् आसीत्, तत्र पर्यटकानां कृते लोकप्रियं चेक-इन्-स्थानं जातम् ।
"दादी-पौत्रः" इत्यस्य निर्माता, थाई-चलच्चित्र-दूरदर्शन-कम्पनी gdh559 इत्यस्य विपणन-अन्तर्राष्ट्रीय-व्यापार-निर्देशकः च सोम्फोन् ओङ्गखोण्डी इत्यस्य साक्षात्कारः थाईलैण्ड्-देशस्य बैंकॉक्-नगरे सिन्हुआ न्यूज-एजेन्सी-सञ्चारकैः कृतः सिन्हुआ न्यूज एजेन्सी रिपोर्टर सन वेइटोङ्ग इत्यस्य चित्रम्थाईलैण्ड्-देशस्य राष्ट्रिय-मृदुशक्ति-रणनीति-समितेः चलच्चित्र-टीवी-श्रृङ्खला-शाखायाः अध्यक्षः चारिमचरित-युकोन् इत्यनेन उक्तं यत् थाईलैण्ड्-देशे समुद्रतटाः, द्वीपाः च इत्यादयः सुन्दराः प्राकृतिकाः परिदृश्याः सन्ति, अन्तर्राष्ट्रीय-चलच्चित्र-दूरदर्शन-कार्यस्य च लोकप्रियं चलच्चित्रं सर्वदा एव अस्ति थाईलैण्ड्-चीनयोः मध्ये चलच्चित्रादिषु सांस्कृतिकक्षेत्रेषु सहकार्यं आदानप्रदानं च अधिकाधिकं समीपं गच्छति, अधिकाधिकाः चीनीयचलच्चित्रदलाः चलच्चित्रनिर्माणार्थं थाईलैण्डदेशम् आगच्छन्ति तस्मिन् एव काले चीनदेशस्य विशालं विपण्यं वर्तते, थाई-तत्त्वैः सह केचन चलच्चित्र-दूरदर्शन-कार्यं चीनदेशे अपि लोकप्रियाः सन्ति ।
चालिमचारी अवदत् यत् - "सांस्कृतिकक्षेत्रे आदानप्रदानेषु चलच्चित्रस्य महत्त्वपूर्णा भूमिका अस्ति। वयं चलच्चित्रे चीनेन सह आदानप्रदानस्य सहकार्यस्य च प्रवर्धनाय महत् महत्त्वं दद्मः तथा च मन्यामहे यत् भविष्ये सहकार्यस्य व्यापकाः सम्भावनाः सन्ति (सम्वादकाः: गाओ बो, चेन् किआन्सी,। वान हाउडे ;वीडियो: डायओ हुइलिन्, वांग युजुए)
प्रतिवेदन/प्रतिक्रिया