समाचारं

अविता बुद्धिमान् श्रेणी विस्तार उद्योगे नवीन मानकरूपेण अग्रणीः भवति |

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः प्रथम|वांग यी

अविता बुद्धिमान् श्रेणीविस्तार-उद्योगस्य कृते नूतनानां मानकानां निर्माणे अग्रणीः अस्ति ।

१३ सितम्बर् दिनाङ्के चीन-वाहन-इञ्जिनीयरिङ्ग-संशोधन-संस्थायाः १००-जनानाम् विद्युत्-वाहन-सङ्घस्य सह मिलित्वा अविता-प्रौद्योगिक्याः समर्थितेन च "टॉप् आफ् कुन्लुन्"-परिधि-विस्तारित-प्रौद्योगिकी-विकास-मञ्चः आयोजितः २० तः अधिकाः चिन्तनसमूहविशेषज्ञाः विस्तारितायाः प्रौद्योगिक्याः विपण्यसंभावना, विकासप्रवृत्तिः, उपयोक्तृअनुभवः इत्यादिषु उष्णविषयेषु विचारं कृतवन्तः चीन-वाहन-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्था तथा चीन-विद्युत्-वाहन-शत-सङ्घः संयुक्तरूपेण रेन्ज-विस्तार-उद्योगस्य विषये एकं शोध-रिपोर्टं विमोचयिष्यति, येन रेन्ज-विस्तार-प्रौद्योगिक्याः नूतन-मानकानि परिष्कृतानि भविष्यन्ति |.

अविता प्रौद्योगिक्याः उपाध्यक्षः हू चेङ्गताई इत्यनेन मुख्यभाषणे उक्तं यत् अविता इत्यस्य स्वविकसितस्य पूर्ण-स्टैक-कुन्लुन्-विस्तारित-परिधिः अनेकेषु क्षेत्रेषु प्रौद्योगिकी-सफलतां प्राप्तवान् कुन्लुन्-विस्तारित-परिधिः यथार्थतया अग्रणी-पीढीयाः बुद्धिमान् विस्तारिता-परिधिः इति मन्यते is different from existing extended range अभियांत्रिकीप्रौद्योगिक्यां स्पष्टं पीढीगतं अन्तरं वर्तते, यत् उद्योगस्य प्रौद्योगिकी-कूदस्य सन्दर्भार्थं सफलं प्रकरणं प्रदाति

यथा यथा अधिकाधिकाः कारकम्पनयः नूतनपरिधिविस्तारितपट्टिकायां प्रविशन्ति तथा तथा प्रतिस्पर्धा उत्तेजितः अस्ति तथापि केचन दीर्घकालीनविस्तारिताः विषयाः अपि जनसन्देहं जनयन्ति रेन्जविस्तारितक्षेत्रस्य नूतनमानकानां तत्कालीनावश्यकता वर्तते ये व्यापकउद्योगसहमतिं प्राप्नुवन्ति। अस्य कृते चीन-वाहन-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्था, चीन-विद्युत्-वाहन-सङ्घः १००, अविता-प्रौद्योगिकी च संयुक्तरूपेण "कुन्लुन्-विस्तारित-परिधि-प्रौद्योगिकी-विकास-परिकल्पनायाः शीर्षम्" जारीकृतवन्तः, यत्र विस्तारित-परिधि-प्रौद्योगिक्याः कृते नूतनानां मानकानां पुनः परिभाषां कर्तुं प्रस्तावः कृतः

सर्वप्रथमं, शीर्षस्तरीय-निर्माणस्य सैद्धान्तिक-संज्ञानस्य च स्तरस्य, प्रौद्योगिक्याः उन्नतिः न केवलं शक्तिरूपेण निर्धारिता भवेत्, अपितु निरन्तर-प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन समग्र-प्रदर्शने उपयोक्तृ-अनुभवे च सुधारः करणीयः, परिधिस्य गहन-एकीकरणस्य अन्वेषणं कर्तव्यम् | -प्रौद्योगिकी बुद्धिः च विस्तारयति, तथा च smarter शक्तिनियन्त्रणं चरमकार्यस्थितौ विस्तारित-परिधि-वाहनानां शक्तिक्षीणीकरणम् इत्यादीनां समस्यानां समाधानं करोति, प्रौद्योगिकी-सफलतां त्वरयति, परिधि-विस्तारित-प्रौद्योगिक्याः अभिनवविकासं च प्रवर्धयति

द्वितीयं, विस्तारित-परिधि-वाहनानि उपयोक्तृ-केन्द्रितानि भवेयुः, उपयोक्तृ-व्ययस्य न्यूनीकरणस्य, उपयोक्तृ-अनुभवस्य च सुधारस्य, वाहन-व्ययस्य न्यूनीकरणं निरन्तरं कर्तुं, शुद्ध-विद्युत्-वाहनानां शान्त-आरामदायक-अनुभवस्य अनन्त-समीपे च भवितुमर्हति

तृतीयम्, कारकम्पनीभिः श्रेणी-विस्तारित-प्रौद्योगिक्याः विकासे प्रमुख-घटकानाम् आधारशिला-भूमिकां पूर्णतया अवगन्तुं, श्रेणी-विस्तारित-इञ्जिन-बैटरी-इत्यादीनां प्रमुख-घटकानाम् उच्च-अन्तं, बुद्धिमान्, विशेष-विकासं च प्रवर्तयितुं, स्थिर-शक्ति-उत्पादनं च प्राप्तव्यम् तथा प्रमुखघटकानाम् विशेषज्ञीकरणस्य माध्यमेन विशेषज्ञीकरणं विस्तारित-परिधि-कार-चालन-अनुभवेन सह असीमित-सुरक्षित-यात्रा।

चतुर्थं, औद्योगिकमानकानां, विनिर्देशानां, तकनीकीप्रमाणीकरणप्रणालीनां च निर्माणं प्रवर्धयितुं, औद्योगिकमानकानां निर्माणं त्वरितुं, विशेषतः इञ्जिन-बैटरी-इत्यादिषु प्रमुखमॉड्यूलेषु, विशेषज्ञतां मानकीकरणं च निरन्तरं प्रवर्तयितुं, उच्चतरवाहन-अर्थशास्त्रं, वाहनचालनं च प्राप्तुं आवश्यकम् अस्ति safety, and build एकं निष्पक्षं, मुक्तं व्यावहारिकं च औद्योगिकं मञ्चं तथा च ध्वनिमूल्यांकनप्रणाली।

मञ्चेन नवीन ऊर्जावाहनानां क्षेत्रे बहवः विशेषज्ञाः, विद्वांसः, तकनीकीगुरुः च आमन्त्रिताः ते स्वकीयानि शोधक्षेत्राणि संयोजयित्वा विस्तारितायाः विद्युत्वाहनयात्रायाः वेदनाबिन्दवः विषये केन्द्रीकृतवन्तः येषां विषये सामान्यग्राहकाः चिन्तिताः सन्ति चर्चां कृतवान् केचन भ्रमाः पूर्वाग्रहाः च सुधाराः व्याख्याः च कृताः, विस्तारितायाः प्रौद्योगिक्याः भविष्यस्य विकासदिशायाः स्वरं निर्धारयितुं अतीव अग्रे-दृष्टि-दृष्टिकोणं व्यक्तं कृतम्।

सभायां उपस्थितानां विशेषज्ञानां मतं यत् "पिछड़ापरिधिविस्तारस्य सिद्धान्तस्य" संज्ञानात्मकः पूर्वाग्रहः वस्तुतः विद्यमानपरिधिविस्तारप्रौद्योगिक्याः निम्नस्तरात् तथा च उत्पादस्य दुर्बलानुभवात् उद्भूतः अस्ति, येन उपयोक्तृषु दुर्बोधाः पूर्वाग्रहाः च अभवन् प्रौद्योगिकी उन्नता वा पश्चात्तापी वा इति निर्णयस्य मानदण्डः तकनीकीरूपस्य अपेक्षया उत्पादस्य अनुभवः उपयोक्तृधारणा च भवति ।

तदतिरिक्तं श्रेणीविस्तारप्रौद्योगिक्याः भविष्यस्य विकासः उपयोक्तृणां वास्तविकमागधाभिः सह निकटतया सम्बद्धः भविष्यति । केवलं "ऋणं" अवलम्ब्य उत्तमं श्रेणी विस्तारकं निर्मातुं असम्भवं, पारम्परिक-इन्धन-वाहनानां भागानां उपयोगेन उत्तमं श्रेणी-विस्तारं "रक्षितुं" अपि असम्भवम् अग्रणी-परिधि-विस्तार-प्रौद्योगिकी विशेषतया विकसिता भवितुमर्हति, या कार-कम्पनीनां मूल-स्व-अनुसन्धान-क्षमतानां, प्रणाली-बलस्य च परीक्षणं करिष्यति ।

अवश्यं, उपयोक्तृ-अनुभूतयः व्यक्तितः भिन्नाः भवन्ति system इदं "इमान्दारः छात्रः" इति गणयितुं शक्यते ।

अविटा, यः पूर्ण-ढेर-स्व-संशोधनस्य आग्रहं करोति, सः स्वस्य शिखर-बुद्धिं श्रेणी-विस्तार-प्रौद्योगिक्यां प्रयुक्तवान्, सफलतया च कुन्लुन्-परिधि-विस्तारस्य निर्माणं कृतवान्, उपयोक्तृभ्यः एकं नूतनं श्रेणी-विस्तार-अनुभवं आनयत् यत् अत्यन्तं शक्तिशाली, अत्यन्तं शान्तं, अत्यन्तं चिन्ता-रहितं च अस्ति performance has win the company सहभागिभिः विशेषज्ञैः अनुमोदितम्।

विस्तारित-परिधि-वाहनानां कृते दुर्बल-विद्युत्-आपूर्ति-समस्यायाः प्रतिक्रियारूपेण avita technology तथा catl इत्यनेन 39kwh shenxing super hybrid battery निर्मितवती, यत् बैटरी-निर्वाह-क्षमतायां सुधारं कर्तुं तथा च पूर्ण-शक्ति-कृते 9c तथा 7.7 इति उद्योगस्य सर्वोच्च-शिखर-निर्वाह-दरं प्राप्तुं केन्द्रितम् अस्ति c . तस्मिन् एव काले कुन्लुन् इत्यस्य विस्तारिता प्रौद्योगिकी दृढशक्तिधारणक्षमताम् आनेतुं शक्नोति, येन सुनिश्चितं भवति यत् दैनिकवाहनचालनकाले ईंधनस्य अनन्तरं बैटरीशक्तिः कदापि न क्षीणा भविष्यति

उपयोक्तृभ्यः शांतं आरामदायकं च वाहनचालनवातावरणं प्रदातुं अविता स्वतन्त्रतया कुन्लुन् विस्तारित-परिधि-he1.5t सुपरचार्जड् विशेष-इञ्जिनं विकसितवती, यत् विश्वस्य प्रथमेन इलेक्ट्रॉनिक-तैल-पम्प-प्रौद्योगिक्या, अद्वितीय-शटडाउन-पिस्टन-सक्रिय-नियन्त्रण-प्रौद्योगिक्या च सुसज्जितम्, यत् निष्क्रिय-गतिम् the चार्जिंगकाले कारस्य ध्वनिचापः ३५.७ डेसिबेल् इत्येव नियन्त्रितः भवति, येन शुद्धविद्युत्कार इव शान्तः भवति ।