समाचारं

७०,००० युआन्, त्वरणं सिविक् इत्यस्मात् द्रुततरं भवति, यदि भवान् तत् क्रेतुं न इच्छति तर्हि इदं विचित्रम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना नूतनानां कारविमोचनानाम् समग्रप्रवृत्तिः किञ्चित् विचित्रः अस्ति प्रायः सर्वाणि कारकम्पनयः बुद्धिमत्ता, गृहप्रयोगः, आरामः च इति विषयेषु ध्यानं ददति इति भाति यत् रेफ्रिजरेटर्, रङ्गटीवी, बृहत् सोफा, ईंधनदक्षता च विहाय उपभोक्तृन् अधिकं आकर्षयितुं शक्नोति। परन्तु तथ्यं तु एतत् यत् बहवः जनानां अद्यापि वाहनचालनविनोदस्य, अनुरागस्य, नियन्त्रणस्य च आवश्यकताः सन्ति, ते अद्यापि चालनविनोदं वहितुं शक्नुवन्तः वाहनम् इच्छन्ति ।

सौभाग्येन अद्यापि केचन कारकम्पनयः सन्ति ये अद्यापि सक्रियरूपेण नियन्त्रणेन, मजेदारेन अभिमुखीकरणेन च नूतनानि काराः प्रक्षेपयन्ति । उदाहरणार्थं, saic mg आधिकारिकतया अद्य नूतनस्य mg5 इत्यस्य प्रक्षेपणमूल्यं घोषितवान्, यत्र 1.5l प्राकृतिकरूपेण आस्पिरेट्ड् तथा 1.5t टर्बोचार्जड् संस्करणाः सन्ति , एकस्मिन् एव समये, the नूतनं कारं आश्चर्यजनकेन एकस्थानमूल्येन सह प्रक्षेपितम्, तस्य श्रेणी च ६५,९००-७५,९०० युआन् यावत् न्यूनीभूता ।

mg5 इत्येतत् कतिपयेषु कारषु अन्यतमम् अस्ति यत् अद्यापि नियन्त्रणं मजेदारं अभिमुखीकरणं च प्रति ध्यानं ददाति तस्य कारणं अस्ति यत् mg5 इत्यस्य सर्वाणि डिजाइनं, अवधारणा, उपकरणानि अपि "मार्गदर्शन" इति रूपेण अस्मिन् आधारितानि सन्ति

प्रथमः स्टाइलिंग् भागः अस्ति यत् mg5 इत्यस्य समानमूल्यपरिधियुक्ताः मॉडल् मूलतः गृहसदृशस्य न्यूनतमस्य च डिजाइनस्य दिशि विकसिताः सन्ति, यदा तु mg5 इत्यस्मिन् बहु स्पोर्टी तत्त्वानि उपयुज्यन्ते यथा, यद्यपि mg5 इत्यस्य समग्रः आकारः बृहत् नास्ति, यस्य लम्बता, विस्तारः, ऊर्ध्वता च केवलं 4715/1842/1473mm अस्ति, तथा च केवलं 2680mm इत्यस्य चक्रस्य आधारः अस्ति तथापि समग्रः आकारः अद्यापि क्रीडालुतायाः पालनं करोति तथा च फास्टबैक् डिजाइनं स्वीकुर्वति .

न केवलं, अग्रे फलकस्य उपरि बहुधा पत्रधातुरेखाः अपि द्रष्टुं शक्यन्ते, ये तीक्ष्णाः गतिशीलाः च सन्ति । तदनुरूपं कारस्य पृष्ठभागे अपि तथैव तत्त्वानि सन्ति, यथा किञ्चित् उल्टा बकपुच्छं, द्वयनिष्कासननिष्कासनार्थं अलङ्कारिकछिद्राणि, "विसारक" आकारः च एतेषां परिकल्पनानां बहु व्यावहारिकः उपयोगः न स्यात्, परन्तु तेषां प्रतीकात्मकः अर्थः, मनोवृत्तिः च पूर्णतया प्रदर्शिता अस्ति ।

केबिनस्य अन्तःभागस्य विषये, फेसलिफ्ट् इत्यस्य अनन्तरं नूतनं mg5 मूलतः पूर्णतया अपडेट् कृतम् अस्ति । सर्वेषां स्वयमेव अनुभूयते यत् एतत् उत्तमं दृश्यते वा न वा एतत् अतीव व्यक्तिपरकं, परन्तु साधु वस्तु अस्ति यत् प्रौद्योगिकीप्रदर्शनं खलु बहु बलवत्तरम् अस्ति। यथा, गियर-लीवरं पूर्वस्य यांत्रिक-गियार्-लीवरात् इलेक्ट्रॉनिक-गियार्-लीवरं प्रति उन्नयनं कृतम्, केन्द्रीयनियन्त्रणं १२.३ इञ्च्-पर्यन्तं उन्नतीकरणं कृतम्, तथा च carplay-इत्यस्य समर्थनं करोति सर्वाधिकं दृष्टि-आकर्षकं वस्तु अस्ति यत् यन्त्रस्य उन्नयनं अपि कृतम् अस्ति एकं १२.३-इञ्च् पूर्णं lcd यन्त्रं, सूचनाप्रस्तुतिदृष्ट्या अपि दृश्यानुभवः उत्तमः अस्ति ।

स्थिरभागस्य विषये कथयित्वा महत्त्वपूर्णं गतिशीलभागं प्रति गन्तुं समयः अस्ति । नूतनकारस्य उच्चस्तरीयाः मॉडल् अपि xds cornering dynamic control system इत्यनेन सुसज्जिताः सन्ति, यत् नियन्त्रणार्थं अपि बहु साहाय्यं दातुं शक्नोति इति मम विश्वासः अस्ति

चेसिस् इत्यस्य अतिरिक्तं शक्तिभागस्य कार्यक्षमता अपि तथैव प्रभावशालिनी अस्ति । cvt गियरबॉक्सयुक्तस्य परिचितस्य 1.5l प्राकृतिकरूपेण आस्पिरेटेड् इञ्जिनस्य अतिरिक्तं 129 अश्वशक्तिः अधिकतमं च 1.5t उच्चशक्तियुक्तं इञ्जिनं 7-गति-आर्द्र-द्वय-क्लच्-गियरबॉक्सेन सह मेलनं कृतम् अस्ति इदं इञ्जिनं साधारणं नास्ति । फलतः mg5 इत्यनेन ६.९ सेकेण्ड् मध्ये ० तः १०० मील प्रतिघण्टापर्यन्तं गतिः सफलतया अभवत्, यत् परिचितस्य golf gti इत्यस्मात् अपि द्रुततरम् अस्ति ।

मया वक्तव्यं यत् mg5 वस्तुतः किञ्चित् उग्रः अस्ति, न तु ६.९ सेकेण्ड् शून्य-शत-त्वरण-परिणामस्य कारणात्, न च ६५,९००-७५,९०० युआन्-मूल्येन, अपितु शून्य- to-hundred acceleration इति समयः ६.९ सेकेण्ड् इति निर्धारितः आसीत् ।