समाचारं

अनेके देशाः कृत्रिमबुद्धिं कक्षायां आनेतुं प्रयतन्ते किं शिक्षायाः कृते श्रेयस्करम्?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिज्ञासायाः, संशयस्य च सह विश्वस्य अनेकेषु देशेषु एआइ-शिक्षायाः प्रयासाः आरभ्यन्ते ।
यदा शिक्षा कृत्रिमबुद्धि (ai) इत्यनेन सह मिलति तदा कीदृशाः स्फुलिङ्गाः उत्पद्यन्ते ? दक्षिणकोरियादेशः विश्वस्य प्रथमं "ai पाठ्यपुस्तकं" प्रारम्भं कर्तुं योजनां करोति। किं युवानः छात्राः अङ्कीययन्त्रेषु अतिशयेन आश्रिताः भविष्यन्ति? किं कृत्रिमबुद्धिः शिक्षकानां कार्यभारं न्यूनीकरिष्यति वा “तेषां कार्यं चोरयिष्यति” वा? जिज्ञासायाः, संशयस्य च सह विश्वस्य अनेकेषु देशेषु एआइ-शिक्षायाः प्रयासाः आरभ्यन्ते ।
“एआइ शिक्षणसामग्री” इत्यस्य प्रचारविषये अभिभावकाः शिक्षकाः च विभक्ताः सन्ति ।
२०२५ तमे वर्षे दक्षिणकोरियादेशः विश्वस्य प्रथमं एआइ-पाठ्यपुस्तकं - कृत्रिमबुद्ध्या चालितं टैब्लेट्-आधारितं डिजिटल-पाठ्यपुस्तकं - प्रारम्भं करिष्यति । अस्मिन् विषये शिक्षकाणां अभिभावकानां च प्रतिक्रियाः बहु भिन्नाः अभवन् ।
एआइ पाठ्यपुस्तकानां उपयोगेन कथं अध्ययनं कर्तव्यम् ? पारम्परिककागजसंस्करणात् भिन्नं छात्राः वेबसाइट् मार्गेण शिक्षिष्यन्ति, कृत्रिमबुद्धिः च स्वस्य निपुणतास्तरस्य अनुसारं प्रगतिम् समायोजयिष्यति, शिक्षणे प्रतिरोधस्य सम्मुखीभूतानां बालकानां कृते पाठं निर्मास्यति, सफलतया उत्तीर्णानां कृते उच्चस्तरीयपाठ्यक्रमं च प्रदास्यति। कोरिया-सर्वकारस्य मतं यत् व्यक्तिगतकरणेन प्रत्येकं छात्रं स्वस्य अनुकूलं शिक्षणशैलीं अन्वेष्टुं शक्नोति । एकः सर्वकारीयः अधिकारी अवदत् यत् एतेन छात्राणां शिक्षणस्य रुचिः उत्तेजितः भविष्यति, तेषां सृजनात्मकचिन्तने च सहायता भविष्यति।
अन्ये एआइ-उपकरणाः ये कोरियादेशस्य कक्षासु प्रवेशं करिष्यन्ति तेषु "cloi" इति अन्तरक्रियाशीलः रोबोट् यः प्रश्नानाम् उत्तरं दातुं कृत्रिमबुद्धिं प्रदातुं शक्नोति, तथा च एकः कार्यक्रमः यः शिक्षकानां शब्दान् इलेक्ट्रॉनिकश्वेतफलके प्रतिलिपिं कर्तुं शक्नोति
योजनायाः अनुसारं दक्षिणकोरियादेशस्य एआइ-पाठ्यपुस्तकानां उपयोगः मार्च २०२५ तमे वर्षे नूतनसत्रस्य आरम्भात् आरभ्य ५० लक्षं प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते कार्यान्वितं भविष्यति। तेषु तृतीयचतुर्थसप्तमश्रेणीयाः छात्राः तस्मिन् वर्षे एव तस्य उपयोगं आरभन्ते, पञ्चमषष्ठाष्टमश्रेणीयाः छात्राः परवर्षे सम्मिलिताः भविष्यन्ति, नवमश्रेणीयाः छात्राः २०२७ तमे वर्षे तस्य उपयोगं करिष्यन्ति संक्रमणकाले शिक्षकाणां छात्राणां च उत्तमं अनुकूलनं कर्तुं २०२८ पर्यन्तं मुद्रितपाठ्यपुस्तकानां उपयोगः भविष्यति। तदतिरिक्तं २०२८ तमे वर्षे कोरियादेशस्य विद्यालयेषु संगीतं, कला, शारीरिकशिक्षा, नैतिकतावर्गं च विहाय सर्वेषु विषयेषु कृत्रिमबुद्धि-अनुप्रयोगाः प्रवर्तयिष्यन्ते
दक्षिणकोरियादेशस्य शिक्षामन्त्री पत्रकारसम्मेलने डिजिटलकक्षायाः महत्त्वं बोधितवान्। स्रोतः - जी जे (अधः समानः)
दक्षिणकोरियासर्वकारस्य मते विद्यालयव्यवस्थायां सुधारस्य कुञ्जी नूतनानि डिजिटलशिक्षासाधनाः सन्ति ।
"अस्माकं एकदिशायाः, स्मृति-आधारित-कक्षातः एकस्मिन् अन्तरिक्षे परिवर्तनं करणीयम् यत्र छात्राः भागं गृह्णीयुः, स्वस्य शिक्षणस्य प्रभारं च गृह्णीयुः। २०२५ वर्षम् अस्य परिवर्तनस्य कृते महत्त्वपूर्णं वर्षम् अस्ति तथा शिक्षामन्त्री, अद्यैव पुनः उक्तवान् यत् कक्षा " "डिजिटलीकरण" भविष्यति तथा च एआइ पाठ्यपुस्तकानां माध्यमेन शिक्षायाः नवीनतां कर्तुं शिक्षकाणां पूर्णतया समर्थनं कर्तुं प्रतिज्ञां कृतवान्।
कोरियादेशस्य शिक्षकसङ्घस्य संघेन कृतस्य सर्वेक्षणस्य अनुसारं ५४% सार्वजनिकविद्यालयस्य शिक्षकाः एआइ पाठ्यपुस्तकानां कार्यान्वयनस्य समर्थनं कुर्वन्ति । परन्तु मातापितृणां प्रतिक्रिया सकारात्मका नासीत्, तस्य विरोधार्थं याचिकायां अपि हस्ताक्षरं कृतवन्तः ।
अस्मिन् वर्षे पूर्वं अभिभावकाः कोरिया-राष्ट्रीयसभायाः ऑनलाइन-मञ्चे एकां याचिकापत्रं स्थापितवन्तः, यत्र छात्राणां समग्र-कल्याणस्य विषये अधिकं विचारं कर्तुं सर्वकारेण आग्रहः कृतः, छात्राणां डिजिटल-उपकरणानाम् अति-संपर्कस्य आपत्तिः, एआइ-पाठ्यपुस्तकानां नूतन-व्यवस्थायाः आग्रहः च कृतः अलमार्यां भवतु। "मातापितरौ वयं बालकानां डिजिटल-यन्त्राणां अति-संपर्कात् उत्पन्नाः बहवः अपूर्व-समस्याः सम्मुखीकृताः" इति ५६,०००-तमेभ्यः अधिकेभ्यः जनानां समर्थनं प्राप्तस्य याचिकायां पठ्यते
४१ वर्षीयः ली सन-यङ्गः सियोल्-नगरे निवसति, विद्यालय-वयोवृद्धयोः बालकयोः माता च अस्ति । सा अवदत् यत् कृत्रिमबुद्धेः पाठ्यपुस्तकानां स्थाने कक्षायाः अनन्तरं छात्राणां शिक्षणं दत्तवन्तः अधिकाः शिक्षकाः द्रष्टुं आशास्ति। "मम चिन्ता अस्ति यत् डिजिटलयन्त्राणां अत्यधिकप्रयोगेन बालानाम् मस्तिष्कविकासे, ध्यानस्य अवधिः, समस्यानिराकरणक्षमता च नकारात्मकः प्रभावः भविष्यति। ते पूर्वमेव स्मार्टफोन-टैब्लेट्-इत्यस्य अत्यधिकं उपयोगं कुर्वन्ति।
दक्षिणकोरियादेशस्य केचन पर्यवेक्षकाः एआइ-पाठ्यपुस्तकानां विषये अपि सावधानाः सन्ति । सियोल-चुङ्ग-आङ्ग-विश्वविद्यालयस्य समाजशास्त्रस्य प्राध्यापकः शिन् क्वाङ्ग्-क्वाङ्ग् इत्यनेन उक्तं यत् एआइ-पाठ्यपुस्तकानां परिचयस्य सर्वकारस्य प्रयासः "अति त्वरितम् अस्ति तथा च तस्य दुष्प्रभावानाम् सम्यक् आकलनं विना, केवलं यतोहि अद्यत्वे कृत्रिमबुद्धिः प्रमुखा प्रवृत्तिः अस्ति" इति
शेन् गुआन्ग्रोङ्ग इत्यस्य मतं यत् कक्षायां कृत्रिमबुद्धिः "नियन्त्रणात् बहिः" जोखिमं प्राप्नोति यतोहि मिथ्यासूचनायाः सम्भाव्यप्रसारः, साहित्यचोरी, छात्राणां व्यक्तिगतसूचनाः लीकेजः च इत्यादीनां कारकानाम् अस्ति सम्प्रति कोरियादेशस्य एआइ-पाठ्यपुस्तकं तत्सम्बद्धानि एआइ-शिक्षणसाधनाः च कथं कार्यं करिष्यन्ति, तथा च कृत्रिमबुद्धेः "भ्रमात्" अथवा दोषोत्पादनस्य प्रवृत्तिः कथं निवारिता भविष्यति इति विषये विवरणं नास्ति
एतेषां आक्षेपाणां प्रतिक्रियारूपेण ली झोउहाओ सर्वैः सम्बन्धितपक्षैः सह सक्रियरूपेण संवादं कर्तुं प्रतिज्ञां कृतवान् । "अस्माकं विश्वासः अस्ति यत् मातापितृणां चिन्ता तदा न्यूनीभवति यदा ते अवगमिष्यन्ति यत् अध्यापकानाम् मार्गदर्शनेन डिजिटलपाठ्यपुस्तकानां कागदपाठ्यपुस्तकानां च उपयोगः एकत्र भविष्यति।" "किन्तु सः बोधितवान् यत् एषः परिवर्तनः कोरियादेशस्य शिक्षायाः समग्रसमाजस्य च कृते महतीं कूर्दनं कर्तुं शक्नोति।"
समाचारानुसारं दक्षिणकोरियादेशस्य एआइ पाठ्यपुस्तकानि एलजी इलेक्ट्रॉनिक्स इत्यादिभिः कम्पनीभिः ६० तः अधिकैः पाठ्यपुस्तककम्पनीभिः च संयुक्तरूपेण विकसितानि सन्ति । केचन कोरियादेशस्य इलेक्ट्रॉनिक्सकम्पनयः शिक्षाप्रौद्योगिकीसेवाः प्रदातुं स्पर्धां कुर्वन्ति, "विदेशं गन्तुं" च स्वप्रयत्नाः वर्धयन्ति । इयं एआइ पाठ्यपुस्तकं दक्षिणकोरियादेशस्य शैक्षिकप्रौद्योगिकीक्षेत्रस्य विकाससंभावनानां कृते एकं मानदण्डं भवितुम् अर्हति।
एआइ-इत्यस्य कक्षासु प्रवेशस्य प्रयासाः विश्वस्य अनेकेषु देशेषु क्रियन्ते
"ai tutor" मार्गदर्शनेन शिक्षणपरिणामेषु सुधारः अपेक्षितः अस्ति
अमेरिकादेशस्य टेक्सास्-नगरस्य पीस् प्राथमिकविद्यालये कृत्रिमबुद्धिः बालकानां प्रगतिम् कर्तुं साहाय्यं करोति ।
अस्मिन् विद्यालये शिक्षकाः छात्राणां कृते एकैकं मार्गदर्शनं दातुं "मम गणित-अकादमी", "मम पठन-अकादमी" इत्यादिभिः एआइ-सॉफ्टवेयर-प्रकल्पैः सह मिलित्वा टैब्लेट्-उपयोगं कुर्वन्ति २०२१ तमे वर्षे कार्यभारं स्वीकृत्य विद्यालयस्य प्राचार्यः एरोट् सम्पूर्णे संयुक्तराज्ये सहस्राणि विद्यालयनेतृषु अन्यतमः अस्ति यः "मिश्रितशिक्षणस्य" प्रबलतया प्रचारं कृतवान्
वर्षत्रयपूर्वं यदा छात्राः दूरस्थशिक्षणात् कक्षां प्रति आगच्छन्ति स्म तदा तत् कठिनम् आसीत् । अत्र अधिकांशः छात्राः हिस्पैनिकाः सन्ति, बहवः बालकाः आर्थिकदृष्ट्या वंचितपरिवारेभ्यः आगच्छन्ति । टेक्सास् एजुकेशन एजेन्सी छात्राणां शैक्षणिकप्रदर्शनस्य परीक्षाफलस्य च आधारेण विद्यालयानां ग्रेडिंगं करोति, पीस् प्राथमिकविद्यालये च "f" ग्रेडः प्राप्तः, येन विद्यालयस्य कृते अत्यन्तं आवश्यकं समर्थनं प्राप्तुं अधिकं कठिनं भवति
छात्राः कथं गृहीतुं शक्नुवन्ति ? कृत्रिमबुद्धिः अवसरः भवति। वर्षत्रयस्य प्रयासस्य अनन्तरं प्राचार्यः आलोट् इत्यस्य मतं यत् शिक्षणे छात्राणां सहभागितायां बहु सुधारः अभवत् तथा च विद्यालयस्य वातावरणे अपि महत्त्वपूर्णः सुधारः अभवत्।
एआइ उत्पादनवीनीकरणाय समर्पितायाः कम्पनीयाः प्रमुखा डायना ह्युग्स् इत्यनेन दर्शितं यत् एआइ-शिक्षायाः लाभः अस्ति यत् एषा प्रत्येकस्य बालस्य शिक्षणप्रभावस्य कुशलतापूर्वकं मूल्याङ्कनं कर्तुं शक्नोति तथा च कदापि अनुवर्तनयोजनानां समायोजनं कर्तुं शक्नोति “यदि तस्य स्थाने शिक्षकः स्थापितः स्यात् प्रतिदिनं, एतां प्रक्रियां अनुसृत्य कक्षायां दशकशः बालकाः सन्ति इति उन्मत्तम्” इति ।
तथ्याङ्कानि दर्शयन्ति यत् कम्पनीयाः एआइ-शिक्षा-उत्पादाः राष्ट्रस्य केषुचित् न्यून-प्रदर्शन-विद्यालयेषु सफलाः सन्ति । १२ घण्टापर्यन्तं एआइ-ट्यूशनं प्राप्य केषाञ्चन छात्राणां मूल्याङ्कन-अङ्केषु सुधारः अभवत् ।
अमेरिकी प्राथमिकविद्यालयस्य छात्राः कृत्रिमबुद्धि-आधारितशैक्षिक-एप्लिकेशनस्य उपयोगं कुर्वन्ति
अपरपक्षे “शैक्षणिकमास्टरानाम्” कृते एआइ-शिक्षा-उत्पादाः समानरूपेण प्रत्ययप्रदाः दृश्यन्ते ।
टेक्सास्-नगरे अपि ऑस्टिन्-नगरस्य आल्फा-उच्चविद्यालये छात्राः सामान्यतया स्वस्य ग्रेड्-सुधारार्थं एप्-आधारित-“ai-ट्यूटर्”-इत्यस्य उपयोगं कुर्वन्ति । "अमेरिकनमहाविद्यालयप्रवेशपरीक्षा" इति नाम्ना प्रसिद्धे sat परीक्षायां एतेषां छात्राणां औसतं स्कोरं १५४५ अंकाः (१६०० अंकानाम् मध्ये) आसीत्, यदा तु संयुक्तराज्ये राष्ट्रियसरासरी स्कोरः १०३० आसीत्
पीस् प्राथमिकविद्यालये पुनः आगत्य द्वितीयश्रेणीयाः छात्रः गैलोवे स्वस्य क्रीडायाः शीर्षस्थाने आसीत् । सवाना नामिका माता अवदत् यत् नियमितरूपेण अध्ययनकाले तस्याः बालकाः बोरं अनुभवन्ति स्म, ए.आइ. "यतो हि ए.आइ.
आक्सफोर्डविश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् ये घानादेशस्य छात्राः अष्टमासान् यावत् सप्ताहे द्विवारं "गणितशिक्षकम्" इति एआइ शैक्षिकं उत्पादं अर्धघण्टां यावत् उपयुज्यन्ते, तेषां स्कोरः नियन्त्रणसमूहे स्वसमवयस्कानाम् अपेक्षया "बहु अधिकः" अभवत्
उद्योगस्य अन्तःस्थजनानाम् अनुसारं एआइ शिक्षाउत्पादाः शैक्षिकसमतायां अपि योगदानं ददति । "इदं महान् समीकरणम् अस्ति।"ए.आइ छात्राः धनिनः सन्ति वा दरिद्राः वा इति महत्त्वं नास्ति, परन्तु अधिकसंभावनाः सृजति” इति ।
तथापि, अद्यापि केचन सम्भाव्यजोखिमाः सन्ति, यथा, एआइ शैक्षिक-उत्पादाः प्रशिक्षण-दत्तांशस्य कारणेन "पक्षपातः" अन्ये च दुर्सूचनाः उत्पादयितुं शक्नुवन्ति तथा च तत् शिक्षिकाणां कृते प्रसारयितुं शक्नुवन्ति, तथा च केचन छात्राः प्रौद्योगिक्याः उपरि निर्भराः भूत्वा कतिपयानि कार्याणि कर्तुं शक्नुवन्ति शिक्षणस्य लघुमार्गाः।
तदतिरिक्तं उद्योगस्य अन्तःस्थजनाः चेतयन्ति यत् छात्राणां मध्ये एआइ कौशलस्य अन्तरं तीव्रगत्या विस्तारितुं शक्नोति। केचन जनाः सूचितवन्तः यत् छात्राणां उत्तमरक्षणार्थं विद्यालयानां कृते नीतिमार्गदर्शनं सर्वकारेण प्रदातव्यम् इति। "एआइ-शिक्षा-उत्पादानाम् सम्मुखे सर्वाधिकं जोखिमं किमपि न कर्तुं भवति। यतः विश्वे परिवर्तनं जातम् अस्ति, परिवर्तते च, अतः अस्माभिः शिक्षण-विधि-सामग्री-परिवर्तनं करणीयम्, कृत्रिम-बुद्धिः च आलिंगितव्या।
"एआइ शिक्षकाः" साहाय्यार्थं आगच्छन्ति वा "कार्यं चोरयन्ति" वा?
कक्षायां प्रवेशस्य “ए.आइ.शिक्षकाणां” नूतनप्रवृत्तेः मानवशिक्षकाणां उपरि किं प्रभावः भविष्यति? सामान्यतया एतत् मन्यते यत् एआइ न केवलं छात्राणां प्रदर्शनं सुधारयितुम्, अपितु शिक्षकाणां कार्यभारं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति। "ए.आइ.शिक्षकाः" शिक्षकाणां स्थाने पूर्णतया न स्थातुं शक्नुवन्ति, परन्तु ते शिक्षकान् छात्रैः सह प्रत्यक्षसञ्चारं प्रति ध्यानं दातुं मुक्तं कर्तुं शक्नुवन्ति, यत् किञ्चित् यत् यन्त्राणि सम्प्रति तेषां कृते कर्तुं न शक्नुवन्ति।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं गतमासस्य अन्ते ब्रिटिशसर्वकारेण शिक्षकानां कार्यभारं न्यूनीकर्तुं कृत्रिमबुद्धिसाधनानाम् विकासे प्रौद्योगिकीकम्पनीनां समर्थनार्थं ४० लक्षं पाउण्ड् निवेशस्य योजना घोषिता, पाठस्य सज्जता, गृहकार्यस्य सुधारः इत्यादिषु विषयेषु सहायता च।
एआइ शैक्षिकसाधनाः अद्यापि शिक्षकानां भूमिकायाः ​​पूर्णतया स्थानं ग्रहीतुं न शक्नुवन्ति
शिक्षाप्रकाशकस्य ट्विङ्क्ल् इत्यस्य अन्वेषणप्रतिवेदने ज्ञातं यत् एआइ-प्रौद्योगिक्याः उपयोगेन सम्पूर्णे संयुक्तराज्ये शिक्षकानां कृते बृहत् परिमाणं अवैतनिकं अतिरिक्तसमयं परिहर्तुं शक्यते, शिक्षकाः च प्रतिसप्ताहं १३ घण्टापर्यन्तं कार्यस्य रक्षणं कर्तुं शक्नुवन्ति
अतः, शिक्षकानां कार्यस्य भागं कृत्रिमबुद्धेः हस्ते समर्पयितुं विश्वसनीयं वा ? सर्वेक्षणैः ज्ञायते यत् यूके-देशे प्रायः आर्धाः शिक्षकाः पूर्वमेव कार्ये एव एआइ-उपकरणानाम् उपयोगं कुर्वन्ति येन समयस्य रक्षणं भवति, यथा एआइ-उपयोगेन कोर्सवेयर-निर्माणं, आकर्षणं, गृहकार्यं ग्रेड् च भवति ब्रिटिशशिक्षामन्त्रालयस्य अध्ययनस्य अनुसारं एआइ-प्रतिरूपस्य प्रशिक्षणार्थं लक्षितशिक्षणदत्तांशस्य उपयोगेन सटीकतादरं ६७% तः ९२% यावत् वर्धयितुं शक्यते
कार्लटन ओक्वेण्डो शिकागोनगरस्य हॉथॉर्न् शैक्षणिकमहाविद्यालये ४२ वर्षाणि यावत् अध्यापितवान् । सा अवदत् यत् एआइ-उपकरणाः छात्राणां शिक्षकाणां च साहाय्यं कर्तुं शक्नुवन्ति चेदपि तस्याः कार्यस्य महत्त्वपूर्णस्य भागस्य स्थाने ते कदापि न स्थास्यन्ति। "प्रौद्योगिकी एकं महान् साधनम् अस्ति, परन्तु मानवीयसम्बन्धस्य स्थाने न शक्नोति। अस्माकं अधिकांशः अद्यापि तान् शिक्षकान् स्मर्यते ये अस्माभिः सह वार्तालापं कृत्वा अस्मान् प्रभावितवन्तः। भवान् प्रौद्योगिक्या सह यत् किमपि इच्छति तत् सर्वं वर्धयितुं शक्नोति, परन्तु वास्तविकः मानवीयः अन्तरक्रिया बालकानां कृते बहु किमपि करोति ते निर्मान्ति वास्तविकः प्रभावः” इति ।
डीप सी जोन स्टूडियो द्वारा निर्मित
पुचेङ्ग इत्यनेन लिखितम्
गहने समुद्रस्य शंखं सम्पादयन्तु
प्रतिवेदन/प्रतिक्रिया