समाचारं

जर्मनः थोमसः चीनदेशे "स्वर्गं" अन्विष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सेप्टेम्बर् दिनाङ्के थोमसः स्वगृहस्य प्राङ्गणे पठति स्म । सिन्हुआ समाचार एजेन्सीसिन्हुआ न्यूज एजेन्सी, नान्चाङ्ग, सितम्बर् १४ (रिपोर्टरः चेङ्ग डी) लुशानपर्वतस्य पादे प्रातःकाले जर्मन थॉमसः तस्य प्रेमी वाङ्ग यान्वेन् च पर्वतस्य कुटीरस्य सम्मुखे स्वास्थ्यरक्षणव्यायामस्य अभ्यासं कुर्वन्तौ आस्ताम्। एषा क्रिया तेषां आदतिः अभवत् ।
अस्मिन् वर्षे पञ्चमवर्षं यत् थोमसः तस्य पत्नी च ताओहुआयुआन्-नगरे, लुशान्-नगरस्य, जिउजियाङ्ग-नगरस्य, जियाङ्गक्सी-प्रान्तस्य च निवसन्ति । अत्र, जगतः दूरं, आरामदायकं, आरामदायकं च, तेषां आकांक्षिता "आड़ूपुष्पभूमिः" अस्ति ।
जियांगक्सी प्रान्ते जिउजियाङ्ग-नगरं पूर्वीय-जिन-वंशस्य कविस्य ताओ युआनमिङ्गस्य गृहनगरम् अस्ति, चीनीय-गोपालन-काव्यस्य प्रवर्तकः लुशान-नगरे आड़ू-पुष्प-वसन्तः अपि तस्य प्रसिद्धस्य कृतिस्य "आड़ू-पुष्प-वसन्तस्य" आद्यरूपेषु अन्यतमः अस्ति लुशानपर्वतस्य महत्त्वपूर्णः भागः अस्ति ।
"पीच ब्लॉसम लैण्ड् इत्यत्र गच्छन् पर्वताः वनानि च शान्ताः सन्ति, वायुः च ताजाः सन्ति। एतत् प्राकृतिकं चिकित्सास्थानं, ग्रीष्मकालीनविहारः च अस्ति इति व्यायामानां समुच्चयं सम्पन्नं कृत्वा थोमसः पत्रकारैः उक्तवान्।
पारम्परिकचीनीसंस्कृत्या सह थोमसस्य सम्बन्धः २० वर्षाणाम् अधिककालपूर्वं आरब्धः । यदा सः जर्मनीदेशे आसीत् तदा सः पारम्परिकं चीनीयशास्त्रीयं "ताओ ते चिंग्" इति दृष्ट्वा अतीव आहतः अभवत्, अतः सः संस्कृतिस्य उत्पत्तिं अन्वेष्टुं यात्रां आरब्धवान्
थोमसः अवदत् यत् जर्मनीदेशे "ताओ ते चिंग्" इत्यस्य प्रसारणं "बाइबिल" इत्यस्य पश्चात् द्वितीयस्थाने अस्ति तथा च जर्मनीदेशिनः अत्यन्तं सम्मानिताः सन्ति सः स्वयमेव अस्मिन् पुस्तके अतीव प्रभावितः अस्ति। थोमसः प्राचीनचीनचिकित्सापुस्तकस्य "द येलो एम्परर्स् इन्टरनल् क्लासिक" इति अपि बहुवर्षेभ्यः अध्ययनं कृत्वा मेरिडियनमालिशस्य मालिशस्य च विषये गभीरं ज्ञातवान्
२००० तमे वर्षे थोमसः प्रथमवारं चीनदेशम् आगतः, तस्मिन् काले सः चीनदेशस्य प्रसिद्धाः पर्वताः, नद्यः च यथा पुतुओ पर्वतः, वुडाङ्ग पर्वतः च गतवान् । वर्षेषु सः ध्यानेन, वृत्त्या च शास्त्रीयग्रन्थानां विषयवस्तुं अवगन्तुं अपि शिक्षितवान् ।
सः तस्य प्रेमी वाङ्ग यान्वेन् च मूलतः शङ्घाई-नगरे कार्यं कुर्वन्तौ आस्ताम्, परन्तु ते सर्वदा नगरस्य चञ्चलतायाः दूरं तिष्ठितुं प्रकृतेः समीपं गन्तुं च इच्छन्ति स्म । ते २०१५ तमे वर्षे लुशान-पर्वतस्य पादे स्थिते हॉट्-स्प्रिंग-नगरे निवसितुं आरब्धवन्तः, प्रायः शाङ्घाई-माउण्ट्-लुशान्-पर्वतयोः मध्ये यात्रां कुर्वन्ति स्म । २०१८ तमे वर्षे एव ते अन्ततः पीच ब्लॉसम् स्प्रिंग् इत्यस्मिन् एतत् लघु स्वर्गं प्राप्तवन्तः ।
स्थानीयग्रामीणानां नेतृत्वे ते पीच ब्लॉसम वसन्तस्य व्यक्तिवत् ऊर्ध्वं ईखं मचेट्-सहितं भ्रमन्ति स्म, १९७०-१९८० तमे दशके निर्मितं परित्यक्तं एडोब-गृहं च प्राप्नुवन्ति स्म मूलस्वामिना सह संवादं कृत्वा ते दीर्घकालं यावत् भाडेन दातुं निश्चितवन्तः । वर्षत्रयस्य नवीनीकरणस्य, नवीनीकरणस्य च अनन्तरं द्रोणिकायाः ​​एतत् विचित्रं लोकगृहं तेषां निवासस्थानं जातम् ।
अस्य उपत्यककुटीरस्य समीपं गत्वा गृहस्य पुरतः पृष्ठभागे च स्वयं थोमसेन रोपिताः पुष्पाणि सन्ति, उद्यानैः परितः सम्पूर्णं गृहं चीनीयसरलशैल्या अलङ्कृतं, स्वच्छं व्यवस्थितं च अस्ति, पाश्चात्यशैल्याः एकमात्रं सुविधा च अग्निकुण्डम् अस्ति थॉमसमहोदयः श्रीमती च शिशिरे समयं व्यतीतुं रोचन्ते अग्निकुण्डं परितः उपविश्य शान्ततया पठन्तु।
"इदं स्थानं ताओ युआनमिङ्गेन वर्णितस्य पीच ब्लॉसम वसन्तस्य इव अस्ति। मम कर्णेषु वसन्तजलस्य शब्दः प्रतिध्वन्यते, प्रवेशद्वारे मुष्टिभ्यां पर्वतस्रोतजलं प्रविशति, यत् स्पष्टं मधुरं च भवति। अहं प्रायः शिलाम् अन्विष्यामि, उपविशामि भूमौ, ध्याने च आरामं कुर्वन्तु" इति थोमसः अवदत्।
थोमसः तस्य पत्नी च पर्यटनस्य शिखरऋतुं परिहरितुं लुशानपर्वतस्य सुन्दरदृश्यानि द्रष्टुं रोचन्ते, परन्तु थोमसस्य यत् अधिकं रुचिकरं तत् लुशानपर्वतस्य पारम्परिकचीनीचिकित्सासंस्कृतिः अस्ति "मम मोक्सीबस्टन् इत्यस्य गन्धं गन्धं ग्रहीतुं, स्वास्थ्यरक्षणाय चायस्य एकं घूंटं पिबितुं, चिकित्साभोजनस्य कटोरे स्वादनं कर्तुं, पारम्परिकचीनीचिकित्सासंस्कृतेः सहस्रवर्षेभ्यः अद्वितीयं आकर्षणं व्यक्तिगतरूपेण अनुभवितुं च रोचते" इति सः अवदत्
प्रातः उत्थाय स्वास्थ्य-संरक्षण-व्यायामानां समुच्चयस्य अभ्यासं कुर्वन्तु, ७ तः ९ वादनपर्यन्तं प्रातःभोजनं कुर्वन्तु, ११ तः १३ वादनपर्यन्तं मध्याह्नभोजनस्य विरामं कुर्वन्तु, गुकिन् क्रीडन्तु वा शयनागमनात् पूर्वं ध्यानं कुर्वन्तु... थॉमस-जनाः आग्रहं कुर्वन्ति प्रतिदिनं "हुआङ्गडी नेइजिंग्" इत्यस्य सामग्रीयाः आधारेण स्वस्य आहारस्य दैनन्दिनजीवनस्य च योजनायां।
"पारम्परिकचीनीसंस्कृतेः सारः अस्माकं आहारस्य, दैनन्दिनजीवनस्य, वैचारिकसंकल्पनानां च कृते अतीव लाभप्रदः अस्ति। वयं एतेषां शास्त्रीयग्रन्थानां सामग्रीं निरन्तरं अभ्यासं करिष्यामः।
प्रतिवेदन/प्रतिक्रिया