समाचारं

"सूक्ष्मविशेषता·पारिस्थितिकीविज्ञानं पर्यावरणं च" इन्डोनेशियादेशस्य राष्ट्रियनिकुञ्जे दुर्लभः जावान् गैण्डाशावकः प्राप्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिन्हुआ न्यूज एजेन्सी माइक्रो-फीचर] इन्डोनेशियादेशस्य उजुङ्ग कुलोन् राष्ट्रियनिकुञ्जस्य निदेशकः आदि अण्डोर्नो इत्यनेन १३ तमे दिनाङ्के उक्तं यत् उद्याने नूतनस्य जावान् गैण्डावत्सस्य आविष्कारेन विश्वस्य गम्भीररूपेण विलुप्तप्रायस्य स्तनधारीजनसङ्ख्यायाः अस्तित्वस्य विषये जनानां चिन्ता सुदृढा अभवत् । आशा।
इन्डोनेशियादेशस्य पर्यावरणवनमन्त्रालयः अपि १२ दिनाङ्के सुसमाचारस्य घोषणां कृतवान् ।
समाचारानुसारं नवीनतया आविष्कृतः शावकः महिला अस्ति, तस्य नाम "एलिस्" इति अभवत् । अस्मिन् वर्षे मेमासे उजुङ्ग् कुलोन् राष्ट्रियनिकुञ्जे स्थापितेन कॅमेरेण तस्य मातुः सह परिभ्रमणं गृहीतम् । तस्मिन् समये ३ तः ५ मासाः यावत् आयुः इति मूल्याङ्कनं कृतम् । इन्डोनेशियादेशस्य पर्यावरणवनमन्त्रालयस्य उद्धृत्य रायटर्-पत्रिकायाः ​​कथनमस्ति यत् "एलिस्" स्वमातुः प्रथमः सन्तानः अस्ति ।
आदि अण्डोर्नो इत्यनेन अपि उक्तं यत् "एलिस्" अस्मिन् वर्षे उजुङ्ग कुलोन् राष्ट्रियनिकुञ्जे आविष्कृतः तृतीयः जावान् गैण्डावत्सः अस्ति । एजेन्सी फ्रान्स्-प्रेस् इत्यनेन प्रासंगिकाधिकारिणां आँकडानां उद्धृत्य ज्ञापितं यत् अधुना अस्मिन् उद्याने ८२ जावान् गैण्डाः निवसन्ति ।
जावान् गैण्डः पेरिस्सोडैक्टिला, राइनोसेरोसिडे इति क्रमे एकशृङ्गगण्डाजातेः अन्तर्भवति, यः लघु एकशृङ्गः गैण्डः इति अपि ज्ञायते, भारतीयगैण्डस्य निकटसम्बन्धी च अस्ति एकदा जावान् गैण्डानां संख्या सहस्रेषु अधिका आसीत्, परन्तु शिकारस्य, आवासस्य हानिः च कारणेन तेषां संख्या न्यूना भवति, ते च विलुप्ततायाः मार्गे सन्ति
उजुङ्ग कुलोन् राष्ट्रियनिकुञ्जं जावाद्वीपस्य पश्चिमतमभागे स्थितम् अस्ति । आदि इत्यनेन उक्तं यत् "एलिस्" इत्यस्य आविष्कारस्य अर्थः न भवति यत् यत्र स्थानीयः जावान् गैण्डः प्रजनयति तत्र वातावरणं बहुभिः विकारैः मुक्तं भवितुम् अर्हति, अवैधमृगयाभिः प्राकृतिकविपदैः च उत्पद्यमानानि खतराणि अद्यापि विद्यन्ते (अन्त) (कियाओ यिंग) २.
प्रतिवेदन/प्रतिक्रिया