समाचारं

अमेरिकादेशे एकस्मिन् सभायां प्यालेस्टिनी-इजरायल-समर्थकाः मुष्टिप्रहारं, पादप्रहारं च, ततः गोलिकाप्रहारं च कृतवन्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी न्यूजवीक् तथा न्यूयॉर्कपोस्ट् इत्येतयोः समाचारानुसारं स्थानीयसमये १२ सितम्बरदिनाङ्के अमेरिकादेशस्य न्यूटन-नगरस्य म्यासाचुसेट्स्-नगरे इजरायल-समर्थकाः प्यालेस्टिनी-समर्थकाः च संघर्षं कृतवन्तः युद्धस्य समये इजरायल-समर्थकाः गोलिकाप्रहारं कृतवन्तः, प्यालेस्टिनी-समर्थकाः च गोलिकापातं कृत्वा गम्भीररूपेण घातिताः अभवन् अन्तर्जालमाध्यमेषु प्रसारितेषु भिडियोषु द्वयोः पक्षयोः मध्ये विग्रहः अभिलेखितः आसीत् ।

अमेरिकीमाध्यमानां व्यापकसमाचारानुसारं इजरायलसमर्थकस्य नाम स्कॉट् हेस् इति आसीत् सः तस्मिन् समये इजरायलसमर्थकायाः ​​लघुप्रदर्शनसभायां भागं गृह्णाति स्म । समाचारानुसारं हेस् अमेरिकीसेनायाः दिग्गजः अस्ति यः यहूदी नास्ति किन्तु इजरायलस्य समर्थने प्रदर्शनेषु प्रायः अमेरिकन-इजरायल-ध्वजान् धारयति ।

इजरायलसमर्थकाः प्रदर्शनकारिणः एकं प्यालेस्टिनीसमर्थकं दूरं आकृष्य तस्य शिरसि मुद्रणं कृतवन्तः । अमेरिकीमाध्यमेभ्यः चित्रम्

समाचारानुसारं स्थानीयसमये सेप्टेम्बर्-मासस्य १२ दिनाङ्के एकस्मिन् सभायां प्यालेस्टिनी-बिल्लां धारयन् एकः पुरुषः इजरायल-समर्थक-प्रदर्शनकारिभ्यः "इदं घृणितम्, भवान् नरसंहारस्य रक्षणं करोति" इति उद्घोषितवान्, ततः पक्षयोः मध्ये घोरः विवादः अभवत् ततः सः पुरुषः एकस्य प्रदर्शनकारिणः हेयस् इति शारीरिकरूपेण आक्रमणं कृतवान्, यः भूमौ पातितवान् अन्ये प्रदर्शनकारिणः प्यालेस्टिनीसमर्थकान् दूरं आकृष्य त्वरितरूपेण तस्य शिरसि मुद्रणं कृतवन्तः युद्धकाले हेस् पिस्तौलं बहिः आकृष्य बन्दुकस्य गोलिकाः ध्वनितवन्तः, ततः एकः प्यालेस्टिनी समर्थकः गोलिकाभिः आहतः । न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत्, हेयस् इत्यनेन तस्य पुरुषस्य इच्छया गोलिकापातः कृतः वा युद्धस्य समये बन्दुकं विस्फोटितम् वा इति भिडियातः अस्पष्टम् अस्ति । यहूदीविरोधिविरुद्धं युद्धं कुर्वन् एकः समूहः अवदत् यत् हेस् इत्यनेन तस्य पुरुषस्य गोलिकापातः इति अवलोक्य तत्क्षणमेव आपत्कालीनचिकित्सा कृता।

हेस् हस्तबन्दूकं बहिः आकर्षयन् भिडियायां दृश्यते । अमेरिकीमाध्यमेभ्यः चित्रम्

"न्यूजवीक्" इति पत्रिकायां उक्तं यत् यः व्यक्तिः गोली मारितः सः गम्भीररूपेण घातितः आसीत्, सः स्थानीये चिकित्सालये चिकित्सां कुर्वन् आसीत् । हेस् "खतरनाकेन शस्त्रेण आक्रमणम्" इत्यादीनि बहुविध-आरोपाणां सामनां कृतवान्, ततः ५,००० डॉलर-मूल्यकं जमानतं दत्त्वा मुक्तः अभवत् । स्थानीयमाध्यमानां समाचारानुसारं न्यायालयेन हेयस् इत्यस्य जीपीएस-निरीक्षणयन्त्रं धारयितुं आदेशः दत्तः, रात्रौ बहिः गन्तुं च प्रतिबन्धः कृतः ।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया