समाचारं

२०२४ तमे वर्षे जी-२० तमस्य वर्षस्य डिजिटल-अर्थव्यवस्था-मन्त्रिणां सभा ब्राजील्-देशस्य मसेइओ-नगरे भविष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूतिसमयः ई कम्पनीसमाचारः : स्थानीयसमये १३ सितम्बर् दिनाङ्के ब्राजीलदेशस्य मसेयोनगरे विंशतिसमूहस्य (g20) डिजिटल अर्थव्यवस्थामन्त्रिणां सभा अभवत्। सत्रे सार्वभौमिकं सार्थकं च संपर्कं, डिजिटलसर्वकारः, सूचना अखण्डता, कृत्रिमबुद्धिः इत्यादीनां विषयाणां परितः विस्तृतचर्चा अभवत्, "जी-२० डिजिटल अर्थव्यवस्था मन्त्रिघोषणा" इत्यस्य समीक्षा च अनुमोदनं च कृतम् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री झाङ्ग युन्मिङ्ग् इत्यनेन सभायां भागं गृहीत्वा भाषणं कृतम्। झाङ्ग युन्मिङ्ग् इत्यनेन २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य प्रासंगिकस्थितेः परिचयः कृतः । सः अवदत् यत् चीनदेशः सुधारस्य माध्यमेन, उद्घाटनस्य च माध्यमेन विश्वे एकीकृतः अस्ति, अपि च सुधारस्य व्यापकरूपेण गभीरीकरणस्य माध्यमेन विश्वस्य लाभं अपि करिष्यति। वयं आशास्महे यत् वैश्विक-आर्थिक-शासनस्य मुख्य-मञ्चरूपेण जी-२०-सङ्घस्य प्रमुख-भूमिकायाः ​​पूर्ण-क्रीडां दास्यामः तथा च सर्वैः पक्षैः सह वैश्विक-डिजिटल-आर्थिक-परिदृश्यस्य निर्माणार्थं कार्यं कर्तुं शक्नुमः यत् समावेशी, समन्वितं, समावेशी, विजय-विजयं, समृद्धं च भवति |. ब्राजील्-देशे स्थित्वा झाङ्ग-युन्मिङ्ग् इत्यनेन ब्राजीलस्य विकास-उद्योग-व्यापार-सेवा-मन्त्रालयस्य, विज्ञान-प्रौद्योगिकी-नवाचार-मन्त्रालयस्य, संचार-मन्त्रालयस्य च प्रमुखैः सह चीन-ब्राजीलयोः मध्ये उद्योगे, डिजिटल्-क्षेत्रे सहकार्यं सुदृढं कर्तुं विचाराणां आदानप्रदानं कृतम् अर्थव्यवस्था, प्रकाशविद्युत्, कृत्रिमबुद्धिः इत्यादयः, प्रासंगिक उद्यमस्य अन्वेषणं च कृतवान् ।
प्रतिवेदन/प्रतिक्रिया