समाचारं

2024 बीजिंग हुण्डाई सोनाटा नवीन कार उत्पाद मूल्यांकन

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे प्रमुखतृतीयपक्षस्य वाहनगुणवत्तामूल्यांकनमञ्चरूपेण chezhi.com इत्यनेन "नवीनकारविपणनमूल्यांकनम्" इति स्तम्भः प्रारब्धः यः बहूनां वाहनस्य उत्पादपरीक्षणनमूनानां वैज्ञानिकदत्तांशमाडलस्य च आधारेण कृतः अस्ति प्रतिमासं वरिष्ठमूल्यांककाः व्यावसायिकसाधनानाम् उपयोगं कुर्वन्ति येन घरेलुप्रक्षेपणस्य वर्षद्वयस्य अन्तः विक्रयणार्थं स्थापितानां अनेकानाम् आदर्शानां व्यवस्थितपरीक्षणं मूल्याङ्कनं च भवति तथा च वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनायाश्च माध्यमेन वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनायाश्च माध्यमेन समग्रं व्यापकरूपेण प्रदर्शयितुं विश्लेषणं च कर्तुं शक्यते उपभोक्तृभ्यः वाहनक्रयणकाले वस्तुनिष्ठं सत्यं च मतं प्रदातुं घरेलुवाहनविपण्ये नूतनकारानाम् वस्तुस्तरः।

वैश्विकविपण्ये दशमपीढीयाः हुण्डाई सोनाटा इत्यस्य दुर्बलप्रदर्शनस्य कारणं हुण्डाई ब्राण्ड् इत्यस्य समग्ररूपेण डिजाइनः अत्यन्तं कट्टरपंथी अस्ति । उपायः नियमितरूपेण मुखाभिवृद्धिः नासीत्, अपितु केवलं चतुर्वर्षेषु प्रत्यक्षप्रतिस्थापनम् आसीत् अधुना एकादशपीढीयाः बीजिंग-हुण्डाई सोनाटा-इत्यस्य पुनरागमनं भवति । chezhi.com इत्यस्य आँकडानुसारं प्रेससमयपर्यन्तं २०२४ तमस्य वर्षस्य बीजिंग-हुण्डाई सोनाटा-इत्यस्य प्रक्षेपणात् आरभ्य कुलम् ८ शिकायतां प्राप्ताः, अल्पकालीनरूपेण च तस्य प्रतिष्ठा स्थिरा अस्ति अतः, किं सः स्वस्य विद्यमानं प्रतिष्ठाप्रदर्शनं निरन्तरं कर्तुं शक्नोति ? किं काश्चन नूतनाः समस्याः भविष्यन्ति येषां आविष्कारः सामान्यग्राहिणां कृते कठिनः भवति? "नवीनकारव्यापारिकमूल्यांकनस्य" एषः अंकः भवतः कृते कोहरां स्वच्छं करिष्यति तथा च वस्तुनिष्ठदत्तांशस्य व्यक्तिपरकभावनानां च द्वयोः आयामयोः माध्यमेन वास्तविकं 2024 बीजिंगहुण्डाई सोनाटां पुनर्स्थापयिष्यति।

1. वस्तुनिष्ठदत्तांशः

इयं परियोजना मुख्यतया शरीरस्य कारीगरी, रङ्गचलचित्रस्तरः, आन्तरिकवायुगुणवत्ता, कंपनः शोरश्च, पार्किङ्गरडारः, तथा च नवीनकारानाम् प्रकाश/दृश्यक्षेत्रं इत्यादीनां १२ वस्तूनाम् स्थलपरीक्षणं करोति, तथा च वस्तुनिष्ठदत्तांशस्य उपयोगं कृत्वा व्यापकरूपेण सहजतया च प्रदर्शयति विपण्यां नूतनानां कारानाम् प्रदर्शनं यौनप्रदर्शनम्।

शरीरप्रक्रियापरीक्षणप्रक्रियायां वाहनस्य कुलम् १० प्रमुखभागाः चयनिताः, प्रत्येकस्मिन् प्रमुखभागे अन्तरालस्य एकरूपतायाः मूल्याङ्कनार्थं मापनार्थं प्रत्येकस्य प्रमुखभागस्य कृते ३ प्रमुखबिन्दवः चयनिताः परीक्षणपरिणामात् न्याय्यं चेत् अधिकांशस्य अन्तरालस्य औसतमूल्यं केवलं वामपृष्ठद्वारस्य पृष्ठीयफेण्डरस्य च संयोजने औसतं अन्तरं मूल्यं, तथा च वाम/दक्षिणपृष्ठीयफेण्डरस्य ट्रंकस्य च संयोजने नियन्त्रितम् अस्ति किञ्चित् अधिकं भवति, तथा च वाम/दक्षिणपृष्ठस्य फेण्डरस्य किञ्चित् अधिकं औसतमूल्यं भवति दक्षिणपृष्ठीयफेण्डरस्य ट्रंकस्य च मध्ये औसतं अन्तरं सर्वथा भिन्नं भवति, यत् समग्रप्रदर्शनं प्रभावितं करोति

रङ्गपटलस्तरपरीक्षायां परीक्षणपरिणामाः ज्ञातुं शक्यन्ते यत् २०२४ तमस्य वर्षस्य बीजिंगहुण्डाई सोनाटा इत्यस्य रङ्गपटलस्य औसतमोटाई प्रायः ११९.६ μm अस्ति, तथा च आँकडास्तरः मध्यस्तरीयकारानाम् मानकमूल्यं (≥९० μm) प्राप्तवान् अस्ति ). विभिन्नानां प्रमुखभागानाम् परीक्षणदत्तांशतः न्याय्यं चेत्, केवलं छतस्य उपरि रङ्गपटलस्य स्थूलता न्यूना भवति, अन्येषु भागेषु औसत रङ्गपटलस्य स्थूलता च बहु उतार-चढावः न भवति

कार-अन्तर्गत-वायु-गुणवत्ता-परीक्षायाः समये वाहनस्य आन्तरिक-भू-पार्किङ्ग-स्थले स्थापितं यत्र वाहनस्य मापितं फॉर्मेल्डीहाइड्-सामग्री ०.०३ मिग्रा/मी३ आसीत्, यत् २०१२ तमस्य वर्षस्य मार्च-मासस्य प्रथमे दिने कार्यान्वितानां नियमानाम् अनुपालनं कृतवान्, अनिवार्यं च पूर्वपर्यावरणसंरक्षणमन्त्रालयेन तथा गुणवत्ता पर्यवेक्षणस्य सामान्यप्रशासनेन संयुक्तरूपेण जारीकृते "यात्रीकारयोः वायुगुणवत्तामूल्यांकनार्थं मार्गदर्शिकाः" (चीनगणराज्यस्य राष्ट्रियमानक जीबी/टी २७६३०-२०११) राष्ट्रिय प्रासंगिकमानकैः, निरीक्षण एवं क्वारेन्टाइन।

स्थिरकोलाहलपरीक्षायां मूल्याङ्कनकारस्य स्थिरसमये बाह्यकोलाहलात् उत्तमं पृथक्त्वं आसीत्, कारस्य अन्तः मापितं कोलाहलमूल्यं ३५.२db आसीत् यथा यथा इञ्जिनं आरभ्यते तथा तथा कारमध्ये प्रसारितं शोरमूल्यं क्रमेण वर्धमानं प्रवृत्तिं दर्शयति परीक्षणदत्तांशतः यदा इञ्जिनं निष्क्रियं भवति तदा 2000 आरपीएम तथा 3000 आरपीएम तदा कारमध्ये प्रसारितशब्दमूल्यानि 38.6db तथा 48.5db भवन्ति क्रमशः db तथा 52.4db, समग्रं प्रदर्शनं समानस्तरस्य आदर्शानां औसतस्तरस्य अन्तः भवति ।

वातानुकूलनशब्दपरीक्षायां प्रथमं वातानुकूलकस्य वायुनिर्गमात् प्रायः १०से.मी.दूरे परीक्षणयन्त्रं स्थापयन्तु, ततः वातानुकूलकस्य वायुमात्रा लघुतः बृहत्पर्यन्तं वर्धयन्तु, चालकस्य स्थाने कोलाहलमूल्यानि मापयन्तु भिन्न-भिन्न-गियार्-स्थानेषु । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य वातानुकूलनसमायोजनं ८ स्तरेषु विभक्तं भवति यदा उच्चतमं गियरं चालू भवति तदा मापितं शोरमूल्यं ६९.८db भवति समग्रं प्रदर्शनं समानस्तरस्य मॉडलस्य औसतस्तरं न प्राप्नोति .

स्थिर-वाहन-कम्पन-परीक्षायां निष्क्रिय-भार-स्थितौ सुगति-चक्रस्य तथा वाहन-अन्तर्गत-आसनानां कंपन-मूल्यानि क्रमशः 0.2mm/s तथा 0.3mm/s आसीत्, वास्तविक-मापनस्य आरामस्य उपरि अल्पः प्रभावः भवति, तथा च कारयाने यात्रिकाः सवारीं कर्तुं सहजं भवन्ति सेक्सस्य गारण्टी अस्ति।

तदतिरिक्तं वयं पार्किङ्गरडारस्य, प्रकाशस्य/दृश्यता, नियन्त्रणप्रणाली, टायर, सनरूफ्, आसनानि, ट्रङ्क् च परीक्षितवन्तः । परीक्षणानन्तरं ज्ञातं यत् अग्रे आसनस्य कुशनस्य दीर्घता उत्तमा अस्ति, परन्तु पृष्ठपीठस्य कुशनस्य दीर्घता अतीव लघु भवति, तेन ऊरुस्य कृते पर्याप्तं समर्थनं दातुं न शक्नुवन्ति तदतिरिक्तं आन्तरिकपृष्ठदृश्यदर्पणस्य पृष्ठतः अन्धक्षेत्रं विशालं भवति यदा पार्किङ्गं करोति तदा पृष्ठतः मार्गस्य स्थितिं अवलोकयितुं सहायतार्थं पार्किङ्गप्रतिमायाः उपयोगः करणीयः ।

समीक्षाकारः १९-इञ्च्-चक्रैः सुसज्जितः अस्ति, यस्य मेलनं मिशेलिन्-ब्राण्ड्-प्राइमेसी४-प्रकारस्य टायर-सहितम् अस्ति, येषु शान्ततायाः, दृढ-आर्द्र-परिग्रहस्य च लक्षणं भवति विशिष्ट-विनिर्देशः २४५/४० आर१९ अस्ति

2. व्यक्तिपरकभावनाः

अस्याः परियोजनायाः व्यक्तिपरकरूपेण मूल्याङ्कनं बहुभिः समीक्षकैः भवति यत् नूतनकारस्य वास्तविकस्य स्थिरस्य गतिशीलस्य च कार्यप्रदर्शनस्य आधारेण भवति । तेषु स्थिरपक्षे चत्वारः भागाः सन्ति : बाह्यः, आन्तरिकः, अन्तरिक्षः तथा मानव-कम्प्यूटर-अन्तर्क्रिया च, गतिशीलपक्षे पञ्च भागाः सन्ति : त्वरणं, ब्रेकिंग्, सुगतिः, वाहनचालनस्य अनुभवः, वाहनचालनस्य सुरक्षा च अन्ते प्रत्येकस्य समीक्षकस्य व्यक्तिपरकमूल्यांकनमतानाम् आधारेण कुलस्कोरः दीयते, यत् व्यक्तिपरकभावनानां दृष्ट्या व्यावसायिकतायाः दृष्ट्या नूतनकारस्य वास्तविकप्रदर्शनं प्रतिबिम्बयति।

बाह्य-अनुभव-मूल्यांकने मूल्याङ्कन-कारः दशम-पीढीयाः सोनाटा-इत्यस्य उन्नत-डिजाइन-शैलीं निरन्तरं कृतवान्, परन्तु समग्रः प्रभावः तावत् कट्टरपंथी नासीत्, स्वीकारः च सुकरः आसीत् तस्मिन् एव काले सम्पूर्णस्य कारस्य रेखाः अलङ्कारिक-उपचाराः च कोणीय-तत्त्वानि समाविष्टानि सन्ति, पूर्वगोलशैल्याः परिवर्तनं कृत्वा फैशन-युक्तं गतिशीलं च मुद्रां निर्मान्ति बाह्यविन्यासपरीक्षायाः समये ज्ञातं यत् विद्युत्-कन्दः न केवलं प्रेरण-उद्घाटनस्य समर्थनं करोति, अपितु उद्घाटन-कोणं अपि समायोजयितुं शक्नोति, यत् समानस्तरस्य मॉडल्-मध्ये अतीव दुर्लभम् अस्ति

आन्तरिकमूल्यांकने मूल्याङ्कनकारः पूर्वपीढीयाः मॉडलस्य कार्यात्मकविन्यासं धारयति स्म भौतिकबटनानाम् एकः भौतिकः वातानुकूलनपटलः च आरम्भस्य कठिनतां बहु सरलीकरोति स्म तथा च वाहनचालनकाले अन्धरूपेण कार्यं कर्तुं सुलभं करोति स्म तस्मिन् एव काले यन्त्रपटलस्य वामभागे अङ्गुलिचिह्नपरिचयकार्यं योजितम् अस्ति, परिचयसूचनाः प्रविष्ट्वा वाहनस्य सेटिंग्स् शीघ्रं समायोजितुं शक्यन्ते उल्लेखनीयं यत् ए/बी/सी स्तम्भानां सन्धिः समः भवति तथा च कठिनतया निपीडितस्य विकृतिः नास्ति प्रदर्शनं प्रशंसनीयम्।

अन्तरिक्षस्य दृष्ट्या अग्रे पृष्ठे च आसनानि तुल्यकालिकरूपेण विशालानि सन्ति, उद्घाटयितुं शक्यमानेन विहङ्गम-सूर्य-छतेन सर्वे यात्रिकाः विषादं न अनुभविष्यन्ति एकस्मिन् समये भण्डारणस्थानं अत्यन्तं सन्तोषजनकं भवति अग्रकेन्द्रस्य गल्ल्याः बहुविधं भण्डारणस्थानानि प्रदाति, यत्र भिन्नप्रकारस्य वस्तूनि पृथक् स्थापयितुं शक्यन्ते । केवलं दोषः अस्ति यत् पृष्ठस्य केन्द्रस्य बाहुपाशस्य भण्डारणस्लॉट् नास्ति, येन भण्डारणक्षमता किञ्चित् प्रभावितं भवति ।

मानव-सङ्गणक-अन्तर्क्रियायाः दृष्ट्या मूल्याङ्कनकारस्य कार-कम्प्यूटर-प्रणाली बैडु-द्वारा निर्मितवती अस्ति, अतः "नमस्ते, हुण्डाई" इति वक्तुं अतिरिक्तं कारः प्रतिक्रियां दास्यति च, भवान् "xiaodu, xiaodu" इति अपि आह्वयितुं शक्नोति स्वरप्रणाली खिडकी, वातानुकूलन इत्यादीनां हार्डवेयरकार्यस्य नियन्त्रणं समर्थयति, परन्तु केवलं अग्रपङ्क्तौ द्वयस्वरक्षेत्रे एव उपलभ्यते तदतिरिक्तं, प्रणाली जागरणशब्द-रहितं निरन्तर-स्वर-परिचयम् इत्यादीनि कार्याणि अपि प्रदाति, कार्यानुभवः च वर्तमान-मुख्यधारा-सङ्गतिः भवति

मूल्याङ्कनकारः अस्मिन् समये 2.0t टर्बोचार्जड् इञ्जिनेण सुसज्जितः अस्ति यस्य अधिकतमशक्तिः 184kw अस्ति तथा च अधिकतमं टोर्क् 353n·m अस्ति । वास्तविकः अनुभवः दर्शयति यत् आरम्भपदे शक्तिः मृदुः भवति, यदि भवान् त्वरकं किञ्चित् दबावति तर्हि वेगः महतीं वर्धते । त्वरणबलविमोचनं तुल्यकालिकरूपेण रेखीयं भवति, तथा च यदा भवन्तः त्वरणं कर्तुम् इच्छन्ति तथा च ओवरटेकं कर्तुम् इच्छन्ति तदा गियरबॉक्सस्य डाउनशिफ्टवेगः किञ्चित् मन्दः भवति तद्विपरीतम्, अपशिफ्टिंग् बहु अधिकं सकारात्मकं भवति

ब्रेक सिस्टम् पेडलस्य समायोजनं त्वरकस्य समायोजनं बहु भिन्नं भवति, द्वयोः मध्ये आगत्य आगत्य स्विच् करणसमये पेडलस्य किञ्चित् कठिनं भावः भवति तस्मिन् एव काले यद्यपि लघुपैडलिंग् इत्यनेन सह ब्रेकिंगबलं स्पष्टतया मुक्तं भवति तथापि आभासी आघातः तुल्यकालिकरूपेण दीर्घः भवति सौभाग्येन समग्रं प्रदर्शनं तुल्यकालिकं रेखीयं भवति, किञ्चित् परिचिततायाः अनन्तरं नियन्त्रणं सुकरं भवति ब्रेकिंग-प्रणाल्याः उत्तरार्धस्य प्रतिक्रिया-वेगः, पाद-भावः च बहु उत्तमः भवति, विशेषतः यदा कठिनं ब्रेकं करोति, ब्रेकिंग-बलस्य पेडलस्य च मध्ये प्रतिक्रिया अधिका प्रत्यक्षः भवति, प्रतिक्रिया च तावत् भवति यथा भवन्तः तस्मिन् पदानि स्थापयन्ति

सुगतिव्यवस्थायाः मध्यमबलं भवति, केन्द्रं प्रति प्रत्यागत्य बलं तुल्यकालिकरूपेण स्वाभाविकं भवति, भावः च उत्तमः भवति । तत्सह लघु अन्तरं चालकं अधिकं सहिष्णुतां दातुं शक्नोति, वाहनचालनं च सुलभं कर्तुं शक्नोति ।

चालन-अनुभवस्य दृष्ट्या मूल्याङ्कन-कारः स्वतन्त्र-निलम्बन-संयोजनेन सुसज्जितः अस्ति, समायोजन-शैली अपि आरामस्य प्रति पूर्वाग्रही अस्ति नगरीयमार्गेषु वाहनचालनकाले अधिकांशमार्गस्य उल्टानां कुशलतापूर्वकं समाधानं कर्तुं शक्यते, येन उत्तमं सवारीसुखं प्राप्यते । वेग-उद्घाटादि-बृहत्-गर्तैः गच्छन् निलम्बनं शीघ्रं पुनः उच्छ्रितं भवति यद्यपि दीर्घकालीन-उच्छ्वास-परिधिः वर्धते तथापि अनावश्यकः स्विंग् न भवति ।

मूल्याङ्कनकारः सक्रिय/निष्क्रियसुरक्षाकार्यस्य धनेन सुसज्जितः अस्ति तथा च l2-स्तरीयसहायतायुक्तेन चालनप्रणाल्या सुसज्जितः अस्ति, यः पूर्णगति-अनुकूल-क्रूजं प्राप्तुं शक्नोति कार-अनुसरणस्य समये त्वरणं मन्दीकरणं च मध्यमं भवति, तथा च कार-अनुसरणं बहु-गति-समायोजनस्य समर्थनं करोति, समीपस्थः गियरः अग्रे स्थितस्य कारस्य किञ्चित् दूरं भवति, तथा च, जाम-युक्तेषु मार्ग-स्थितौ अन्यैः सामाजिक-वाहनैः अवरुद्धः भवितुं सुलभः भवति

सारांशः - १.

उपर्युक्तपरीक्षापरिणामानां आधारेण निष्कर्षः निकासितुं शक्यते यत् २०२४ तमस्य वर्षस्य बीजिंग-हुण्डाई-सोनाटा-वाहनेन वस्तुनिष्ठ-आँकडानां व्यक्तिपरक-भावनानां च दृष्ट्या विशेषज्ञ-निर्णायकमण्डलस्य अपेक्षाः पूरिताः सन्ति वस्तुनिष्ठदत्तांशस्य दृष्ट्या रङ्गपटलस्य मोटाई, रङ्गपटलस्य छिद्रणस्य एकरूपता च अत्यन्तं सन्तोषजनकं भवति, यदा तु शरीरस्य कारीगरी औसतं भवति, अद्यापि सुधारस्य स्थानं वर्तते तस्मिन् एव काले किञ्चित् लघुतरं पृष्ठासनकुशनदीर्घता, बृहत्तरं पृष्ठदृष्टिअन्धक्षेत्रं च अधिकं सुधारस्य आवश्यकता वर्तते । व्यक्तिपरकभावनानां दृष्ट्या विवरणानि सम्यक् सम्पादितानि सन्ति, भवेत् ए/बी/सी स्तम्भसन्धिः वा ट्रंकस्य सुविधा वा, ते सर्वे उच्चस्तरं प्राप्तवन्तः। केवलं त्वरकस्य ब्रेकपैडलस्य च भावः सर्वथा भिन्नः अस्ति, अद्यापि तेषु सुधारः करणीयः । एकत्र गृहीत्वा यद्यपि २०२४ तमस्य वर्षस्य बीजिंग-हुण्डाई सोनाटा-इत्यस्य व्यावसायिकं प्रदर्शनं समानस्तरस्य परीक्षितानां मॉडल्-मध्ये मध्य-परिधि-स्तरस्य अस्ति ।