समाचारं

अमेरिकी-डॉलरस्य "बृहत् घेरणम्" अस्ति, ट्रम्पः च "देशस्य शासनार्थं धनसाधनम्" इति शुल्कं अग्रे वहति इति दावान् करोति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निर्वाचनं समीपं गच्छति, अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य उम्मीदवारः च डोनाल्ड ट्रम्पः क्रमेण प्रतिज्ञां कुर्वन् अस्ति। परन्तु शुल्कं तस्य बृहत्तमं शस्त्रं वर्तते ।

राष्ट्रपतिपदस्य कालखण्डे ट्रम्पः देशस्य शासनार्थं शुल्कस्य उपयोगस्य अग्रणीः अभवत् ब्लूमबर्ग्-नगरस्य टिप्पणीलेखेन इदानीं तत् सूचितम्सः बहुवारं प्रतिज्ञातवान् यत् यदि सः द्वितीयं कार्यकालं जिगीषति तर्हि सः एतस्य साधनस्य उपयोगाय सर्वं गमिष्यति अपि च अमेरिकी-डॉलरस्य रक्षणार्थं अधिकशक्तिशालिनः शुल्कशस्त्रस्य उपयोगं करिष्यति इति।

ट्रम्पः प्रचारमार्गे संकेतं दत्तवान् यत् यदि सः नवम्बरमासस्य निर्वाचने स्वप्रतिद्वन्द्विनीं कमला हैरिस् इत्यस्याः पराजयं करोति तर्हि सः अमेरिकी-आर्थिकशस्त्रागारं सुदृढं करिष्यति इति। यद्यपि प्रथमकार्यकाले ट्रम्पः अनेकानि प्रतिबन्धानि अङ्गीकृतवान् तथापि अधुना सः समस्यायाः समाधानरूपेण शुल्कं प्राधान्यं ददाति, तान् "उत्तमम्" इति वर्णयन् प्रतिबन्धानां भूमिकां न्यूनीकरोति च

ट्रम्पः अवदत् यत् एतत् शुल्कं विविधान् घरेलुलाभान् आनयिष्यति, यथा नूतनसार्वभौमधनकोषाय आवश्यकं धनं प्रदातुं वा आयकरकटाहात् नष्टराजस्वस्य प्रतिपूर्तिः वा। अर्थशास्त्रज्ञाः अस्मिन् विषये संशयं प्रकटितवन्तः यत् व्यापारस्य बाधाः वृद्धिं मन्दं करिष्यन्ति, लाभं दुर्बलं करिष्यन्ति, मूल्यानि वर्धयिष्यन्ति, उपभोक्तृन् च निपीडयिष्यन्ति तथापि एतेन ट्रम्पः मंगलवासरस्य वादविवादस्य प्रथमप्रश्नस्य उत्तरं दत्त्वा सीधा बिन्दुपर्यन्तं गन्तुं न निवारितः।"मम शुल्काः सन्ति किन्तु महङ्गानि नास्ति।"

परन्तु अन्तर्राष्ट्रीयमञ्चे शुल्कस्य धमकी अधिकं प्रतिकूलतां जनयिष्यति। यथा यथा नूतनं शीतयुद्धं समीपं गच्छति तथा विश्वस्य अर्थव्यवस्थायाः विभाजनं भवति तथा तथा अद्यतन-अमेरिका-राष्ट्रपतयः अमेरिकी-आर्थिक-वित्तीय-प्रभावस्य शस्त्रीकरणस्य नूतनानि उपायानि अन्विष्यन्ते ट्रम्पः उक्तवान् यत् सः एतेषां केषाञ्चन उपायानां न्यूनीकरणं करिष्यति, परन्तु केवलं यतोहि तस्य दृष्टिः केषुचित् नूतनेषु, सम्भाव्यतया अधिकहानिकारकसाधनेषु स्थापिता अस्ति।

"वयं अज्ञातं गच्छामः" इति अमेरिकादेशस्य जर्मनमार्शलफण्ड् इत्यस्य हीथर् कोन्ले अवदत् । “न केवलं शुल्कं प्रतिबन्धं च, अपितु औद्योगिकनीतिं संरक्षणवादं च उपयुज्य भविष्ये अर्थव्यवस्थायाः प्रतिस्पर्धायाः च रक्षणाय सहायकं भवति।”

प्रथमकार्यकाले ट्रम्पस्य कार्यसूची मुख्यतया चीनदेशेन सह व्यापारस्य पुनर्गठने केन्द्रीभूता आसीत्, चीनदेशे अतिरिक्तशुल्कं निरन्तरं आरोपयितुं सः प्रतिज्ञां कृतवान् परन्तु तस्य राष्ट्रपतित्वकाले सः शुल्कं अव्यापारसम्बद्धानां समस्यानां समाधानस्य अपि साधनरूपेण पश्यति इति संकेताः आसन् ।

२०१९ तमे वर्षे ट्रम्पः मेक्सिकोदेशस्य वस्तूनाम् उपरि ५% शुल्कं आरोपयितुं ततः अवैधप्रवासं नियन्त्रयितुं यावत् निरन्तरं वर्धयिष्यति इति धमकीम् अयच्छत् । द्वयोः देशयोः शीघ्रमेव आप्रवासनसम्झौता अभवत्, ट्रम्पस्य धमकीकृताः शुल्काः कदापि कार्यान्विताः न अभवन् । ट्रम्पः स्पष्टतया द्वितीयकार्यकाले तत् यष्टिं अधिकवारं प्रयोक्तुं कल्पयति।

ट्रम्पः विशेषतया अमेरिकी-डॉलर-वित्तीय-व्यवस्थायाः बहिः व्यापारं कर्तुं प्रयतमानान् देशान् लक्ष्यं कृत्वा एकं हड़ताली नूतनं विचारं प्लवति: तेषां देशानाम् अमेरिकी-डॉलर-वित्तीय-व्यवस्थायाः बहिः लज्जां कर्तुं शतप्रतिशतम् शुल्कं आरोपयितुं।

सः विस्कॉन्सिन-नगरे एकस्मिन् सभायां अवदत् यत् - "अमेरिकी-डॉलरस्य स्थितिं विश्वस्य आरक्षितमुद्रारूपेण निरन्तरं निर्वाहयिष्यामः, अधुना अमेरिकी-डॉलरस्य व्याप्तिः अस्ति, अमेरिकी-डॉलरस्य निर्वाहार्थं शुल्कं महत्त्वपूर्णं साधनं भविष्यति" इति सः बोधितवान् वैश्विक नियन्त्रण।

मूलतः, विचारः अस्ति यत् विश्व-अर्थव्यवस्थायां डॉलरस्य पकडं निर्वाहयितुम् आकर्षक-अमेरिकीय-उपभोक्तृ-विपण्यं प्रति प्रवेशस्य उपयोगः करणीयः, न तु ईंधन-प्रतिबन्ध-क्लान्तिः, डॉलर-मूल्यं च जोखिमे स्थापयितुं

ट्रम्प इत्यादिव्यापारिणः कृते आह्वानं स्पष्टम् अस्ति। शुल्कं आरभ्य स्थगयितुं तुल्यकालिकरूपेण सुलभं भवति, येन ते एकं प्रभावी गाजर-यष्टि-सौदामिकी-उपकरणं भवति यत् राष्ट्रपतिः काङ्ग्रेस-संलग्नतां विना समायोजितुं शक्नोति। परन्तु केचन विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् यदि ट्रम्पः अतिदूरं गन्तुं प्रयतते तर्हि कानूनी बाधासु धावितुं शक्नोति।

हानिषु लक्षितदेशाः प्रतिकारं कर्तुं शक्नुवन्ति इति संभावना अन्तर्भवति, येन अमेरिकीनिर्यातकानां क्षतिः भवति । किं च, इरान् इत्यादयः प्रतिद्वन्द्विनः अमेरिकीविपण्यं प्रति बहु निर्यातं न कुर्वन्ति।

शुल्कस्य विपरीतम्, प्रतिबन्धाः अल्पं लचीलतां ददति, तेषां उत्थापनं कृत्वा अपि अमेरिका-देशेन सह द्वन्द्वस्य इतिहासयुक्ते देशे निवेशः सुरक्षितः इति कम्पनीभ्यः प्रत्यययितुं कठिनं भविष्यति परन्तु डॉलर-केन्द्रितव्यापारव्यवस्थायाः अन्तः अन्येषां देशानाम् प्रतिबन्धानां विरुद्धं वस्तुरूपेण प्रतिकारस्य स्थानं न्यूनं भवति ।

"विचित्रोपयोगः" ।

अमेरिकीप्रतिबन्धानां विरुद्धं वैश्विकप्रतिक्रिया अधिकाधिकं स्पष्टा अभवत् यतः अमेरिका-यूरोपीय-सङ्घयोः रूस-विरुद्धं दण्डात्मक-उपायानां श्रृङ्खला कृता, तस्य केन्द्रीय-बैङ्क-भण्डारं स्थगितम्, सहस्राणि अधिकारिणः व्यापाराः च लक्ष्यं कृत्वा।

प्रमुखानां उदयमानानाम् अर्थव्यवस्थानां ब्रिक्स-समूहेन व्यापाराय गैर-डॉलर-मुद्राणां उपयोगः कथितं लक्ष्यं कृतम् अस्ति । ब्रिक्सस्य सदस्येषु चीनदेशः, भारतः, रूसः च सन्ति, ते च निरन्तरं सदस्यान् योजयन्ति । तैलविशालकायः सऊदी अरबदेशः ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं आमन्त्रणं विचारयति, नाटो-सदस्यः तुर्की-देशः च नवीनतमदेशेषु अन्यतमः अस्ति ।

यद्यपि ब्रिक्स-सङ्घः डॉलरं न त्यक्तवान् अथवा निरन्तरं उपयोगाय वैकल्पिकमुद्रां न प्राप्तवान् तथापि तेषां प्रयत्नेन डॉलरस्य स्थितिविषये आतङ्कः उत्पन्नः, ट्रम्पस्य ध्यानं च आकर्षितवान्

ट्रम्पेन प्रस्तावितं समाधानं शतप्रतिशतम् शुल्कं आरोपयितुं धमकी आसीत्, यस्य अमेरिकादेशे बहुधा आलोचना अभवत् ।

"एषः शुल्कस्य उपयोगस्य विषमः उपायः भविष्यति तथा च देशान् न्यूनाधिक-डॉलर-उपयोगाय प्रोत्साहयितुं विपरीतप्रभावः भवितुम् अर्हति, येन तेषां अमेरिकी-नीतेः चंचलतायाः संपर्कः न्यूनीभवति" इति ब्रूकिङ्ग्स्-संस्थायाः वरिष्ठः सहचरः "द डॉलर-ट्रैप्: एश्वर-इत्यस्य" लेखकः च अवदत् "अमेरिकी डॉलरेन वैश्विकवित्तस्य नियन्त्रणं कथं सुदृढं कृतम्" इति ग्रन्थस्य लेखकः प्रसादः अवदत् ।

वाणिज्यबैङ्कस्य रणनीतिकारः उल्रिच् ल्यूच्ट्मैन् ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां उक्तवान् यत् एतत् कदमः "वैश्विक-आर्थिक-व्यवस्थायाः महतीं क्षतिं जनयिष्यति" इति ।

ट्रम्पस्य कार्यकाले शुल्कस्य किञ्चित् क्षतिः अभवत्, परन्तु ततः परं ते किं साधयितुं शक्नुवन्ति इति द्विपक्षीयः प्रशंसा अभवत् । बाइडेन् इत्यनेन ट्रम्पेन निर्धारितशुल्कानि बहुधा स्थापितानि, केचन नूतनाः अपि योजिताः, हैरिस् इत्यनेन अद्यावधि कोऽपि संकेतः न दत्तः यत् यदि सा राष्ट्रपतिः भवति तर्हि मार्गं परिवर्तयिष्यति इति।

रिपब्लिकन्-डेमोक्रेट्-पक्षयोः आर्थिकप्रतिबन्धानां विषये अपि सहमतिः अस्ति । २००० तमे वर्षस्य आरम्भात् वित्तीयप्रतिबन्धानां उपयोगः तीव्ररूपेण वर्धितः अस्ति, येन प्रतिद्वन्द्विनः केचन मित्रराष्ट्राणि अपि चिन्तयन्ति यत् किं डॉलरस्य उपरि निर्भरता ते अमेरिकीविदेशनीतिलक्ष्याणां प्रति अनुचितरूपेण ऋणी भवन्ति वा इति।

अमेरिकादेशस्य नित्यं प्रतिबन्धानां प्रयोगस्य, अस्य शक्तिशालिनः शस्त्रस्य दुर्बलतायाः च चिन्ता ट्रम्पः एकः नास्ति ।

जुलैमासे काङ्ग्रेसस्य सुनवायीयां अमेरिकीकोषसचिवः जेनेट् येलेन् विधायकानां प्रश्नान् परिहरितुं घण्टाभिः व्यतीतवती, येषु एकदर्जनाधिकाः कतिपयेषु देशेषु कठोरतरप्रतिबन्धानां आह्वानं कृतवन्तः समागमस्य अन्ते वित्तमन्त्री पृष्टा यत् अन्तर्राष्ट्रीयवित्तीयस्थितेः विषये तस्याः सर्वाधिकं चिन्ता का अस्ति इति।

येलेन् प्रतिवदति स्म यत् "अमेरिकन-डॉलरस्य महत्त्वपूर्ण-भूमिकायाः ​​कारणात् अस्माकं समीपे अतीव शक्तिशालिनः प्रतिबन्ध-उपकरणाः सन्ति । यथा यथा अधिकानि प्रतिबन्धानां उपयोगः भवति तथा तथा अधिकानि देशाः वित्तीयव्यवहारेषु भागं ग्रहीतुं उपायान् अन्विष्यन्ति येषु अमेरिकी-डॉलरस्य सङ्गतिः नास्ति