समाचारं

यी वेइ इत्यनेन "जिनलिंग् स्पोर्ट्स्" इत्यस्य हेरफेरं कृत्वा ८३.३४ मिलियन युआन् लाभः प्राप्तः, चीनप्रतिभूतिनियामकआयोगेन १६६ मिलियन युआन् अधिकं दण्डः अपि कृतः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन प्रतिभूति नियामक आयोग प्रशासनिक दण्ड निर्णय (yi wei)
[2024] सं 89
पार्टी : यी वी, पुरुष, नवम्बर १९७१ तमे वर्षे जन्म, पता: फ्यूटियनमण्डलम्, शेन्झेन्-नगरं, ग्वाङ्गडोङ्ग-प्रान्तम् ।
चीनस्य जनगणराज्यस्य प्रतिभूतिकानूनस्य (अतः परं २००५ तमे वर्षे प्रतिभूतिकानूनम् इति उच्यते) प्रासंगिकप्रावधानानाम् अनुसारं यथा २००५ तमे वर्षे संशोधितः २०१४ तमे वर्षे च संशोधितः, चीनप्रतिभूतिनियामकआयोगेन यी वेइ इत्यस्य "जिनलिंग्" इत्यस्य हेरफेरस्य अन्वेषणं प्रारब्धम् क्रीडा" इति कृत्वा कानूनानुसारं सम्बन्धितपक्षेभ्यः सूचितवान् । प्रशासनिकदण्डस्य आरोपणस्य तथ्यानि, कारणानि, आधारः च, पक्षेभ्यः कानूनानुसारं उपभोक्ताः अधिकाराः च। पक्षानाम् आग्रहेण अस्माकं आयोगेन सुनवायी कृता, पक्षानां तेषां वकिलानां च वक्तव्यं रक्षणं च श्रुतम्। अस्य प्रकरणस्य अन्वेषणं, निबन्धनं च अधुना समाप्तम् अस्ति ।
यी वेइ इत्यस्य निम्नलिखित अवैधतथ्यानि सन्ति इति ज्ञातम् ।
1. यिवेई प्रतिभूतिलेखानां उपयोगं नियन्त्रयति
२०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्कात् २०१९ तमस्य वर्षस्य अप्रैल-मासस्य १८ दिनाङ्कपर्यन्तं (अतः परं हेरफेर-कालः इति उच्यते) यी वेइ इत्यनेन "जिनलिंग् स्पोर्ट्स्"-समूहस्य व्यापारार्थं ३९ प्रतिभूतिलेखानां (अतः खातासमूहः इति उच्यते) उपयोगं नियन्त्रितम्
2. “जिनलिंग स्पोर्ट्स्” इत्यस्य हेरफेरम् ।
हेरफेरकालस्य कालखण्डे यी वेइ इत्यनेन खातासमूहानां उपयोगं नियन्त्रितम्, येन "जिनलिंग् स्पोर्ट्स्" इत्यस्य स्टॉकस्य व्यापारमूल्यं व्यापारस्य परिमाणं च प्रभावितं कृत्वा ८३३,४२२,०७.१२ युआन् लाभः अभवत्
(1) एकाग्रपुञ्जस्य, भागधारकस्य च लाभैः सह निरन्तरव्यापारः
हेरफेरकालः कुलम् ३९४ व्यापारदिनानि आसीत् । खातासमूहः ३८९ व्यापारदिनानि यावत् लेनदेनं कृतवान् प्रेषणम् ।
हेरफेरकालस्य कालखण्डे खातासंयोजनेन बोलीद्वारा "जिनलिंग् स्पोर्ट्स्" इत्यस्य कुलम् ३९,४२४,३०६ भागाः क्रीताः, यस्य राशिः १५४८,५८०,७७३.०९ युआन् आसीत् २४० व्यापारदिनेषु क्रयमात्राविपण्यस्य १०% अधिकं, १४१ व्यापारदिनेषु क्रयमात्राविपण्यस्य २०% अधिकं, ६४ व्यापारदिनेषु क्रयणमात्राविपण्यस्य ३०% अधिकं, इत्यादिषु २९ व्यापारदिने क्रयणमात्रायाः विपण्यभागः ४०% अधिकः भवति । २४१ व्यापारदिनेषु क्रयणमात्रायां विपण्यां प्रथमस्थानं प्राप्तवान् । "जिनलिंग् स्पोर्ट्स्" इत्यस्य कुलम् ३८,०१०,८१३ भागाः बोलीद्वारा विक्रीताः, यस्य राशिः १५५५४९०४१२.७३ युआन् आसीत् । २२४ व्यापारदिनानि आसन् येषु विक्रयमात्राविपणस्य १०% अधिकं भागः आसीत्, ११६ व्यापारदिनानि येषु विक्रयमात्राविपण्यस्य २०% अधिकं भागः आसीत्, ५६ व्यापारदिनानि आसन् येषु विक्रयमात्राविपण्यस्य ३०% अधिकं भागः आसीत्, तथा २३ व्यापारदिनेषु विक्रयमात्रायाः विपण्यभागः ४०% अधिकः भवति, तथा च विक्रयमात्रायाः विपण्यं २२७ व्यापारदिनेषु प्रथमस्थाने भवति । २०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्कात् २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्कपर्यन्तं १६० व्यापारदिनानि आसन् यदा खातासमूहस्य भागधारकानुपातः बकाया-भागानाम् ५% अधिकं भागं गृहीतवान् । . सारांशेन खातासमूहस्य पूंजी, भागधारकता च लाभाः सन्ति ।
२०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्कात् २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्कपर्यन्तं पुल-अप-कालस्य कालखण्डे खातासमूहेन मार्केट्-विक्रय-मूल्यात् वा मार्केट्-मूल्यात् वा न्यूनं न भवति चेत् बहूनां संख्यायां क्रयणं कृतम्, यत् औसतेन ३०% अधिकं क्रयणं कृतवान् अस्मिन् अवधिमध्ये खातासमूहस्य समानदिशि आदेशानां कुलराशिः अस्मिन् एव काले ९५ व्यापारदिनानि आसन् यदा खातासमूहस्य क्रयणमात्रा औसतविपण्यव्यापारमात्रायाः २०% अधिकं भवति स्म, तथा च आसन् ३६ व्यापारदिनानि यदा क्रयणमात्रा औसतविपण्यमात्रायाः ३०% अधिकं भवति स्म । २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्कात् २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्कपर्यन्तं शिपिङ्ग-कालस्य कालखण्डे खातासमूहेन मार्केट्-बोल-मूल्यात् वा मार्केट्-मूल्यात् वा अधिकं न भवति इति बहूनां आदेशाः स्थापिताः, येन कुल-आदेश-मात्रायाः ३०% अधिकं औसतं भवति खातासमूहस्य समानदिशि अस्मिन् एव अवधिमध्ये ६२ व्यापारदिनानि आसन् यदा खातासमूहस्य बोलीमात्रायाः विपण्यबोलीमात्रायाः २०% अधिकं भागः आसीत्, तथा च ३४ व्यापारदिनानि आसन् यदा... खातासमूहः मार्केट् बोलीमात्रायाः ३०% अधिकं भागं गृहीतवान् ।
(2) वास्तवतः स्वयमेव नियन्त्रितलेखानां मध्ये प्रतिभूतिव्यवहारं कुर्वन्तु
हेरफेरकाले खातासमूहः २७७ व्यापारदिनेषु वास्तवतः तस्य नियन्त्रितलेखानां मध्ये व्यापारं करोति स्म । ६९ व्यापारदिनानि आसन् येषु व्यापारस्य परिमाणं विपण्यस्य व्यापारस्य मात्रायाः १०% अधिकं भवति स्म, १३ व्यापारदिनानि येषु व्यापारस्य परिमाणं विपण्यस्य व्यापारस्य २०% अधिकं भागं भवति स्म, ५ व्यापारदिनानि च आसन् येषु व्यापारः भवति स्म volume accounted for more than 30% of the tradeing volume 2018, 5 तमे दिने विपर्ययस्य अनुपातः सर्वाधिकं आसीत्, 34.29% यावत् अभवत् ।
(3) मिथ्याघोषणा
हेरफेरकालस्य कालखण्डे खातासमूहेन कुलम् ६ व्यापारदिनानां कृते मिथ्याघोषणानि कृतानि, यत्र क्रयमात्रायाः समानावधिकाले मार्केटस्य समानदिशाघोषणामात्रायाः ३०% अधिकं भागः आसीत्, आदेशरद्दीकरणमात्रायाः च अधिकं भागः आसीत् खातासमूहस्य कुलसमदिशाघोषणामात्रायाः ५०% तः अधिकम् ।
उपर्युक्ततथ्यानि प्रासंगिकप्रतिभूतिलेखसूचना, लेनदेन अभिलेखाः, प्रासंगिकबैङ्कखातेः सूचनाः, बैंकविवरणानि तथा प्रासंगिकवाउचराः, प्रासंगिकाः कार्मिकजाँच अभिलेखाः, विनिमयद्वारा प्रदत्ताः प्रासंगिकाः आँकडा: च इत्यादिभिः प्रमाणैः सिद्धाः भवन्ति, ये पुष्ट्यर्थं पर्याप्ताः सन्ति।
मम विश्वासः भविष्यति यत् यी वेइ इत्यस्य उपरि उल्लिखितः व्यवहारः २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदस्य ७७, अनुच्छेदस्य १ इत्यस्य प्रथमस्य, तृतीयस्य च चतुर्थस्य च मदस्य उल्लङ्घनं कृतवान्, तथा च अनुच्छेद १ वर्णितस्य प्रतिभूतिबाजारस्य २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदस्य २०३ गठनं कृतवान् .
सुनवायीप्रक्रियायाः कालखण्डे पक्षाः तेषां वकिलाः च निम्नलिखितरक्षात्मकमताः अग्रे स्थापयन्ति स्म ।
प्रथमं, यी वेई वैधनिवेशप्रयोजनानाम् आधारेण "जिनलिंग् स्पोर्ट्स्"-समूहस्य व्यापारं करोति स्म, अवैधलाभान् च न याचते स्म, प्रतिभूति-बाजारे हेरफेरस्य व्यक्तिपरक-अभिप्रायः नासीत्, तथा च तत् विपण्य-हेरफेरस्य गठनं न करोति स्म द्वितीयं, प्रतिभूतिविपण्यस्य हेरफेरस्य व्यवहारनिर्धारणाय मानकानां अभावः अस्ति, निर्धारणपरिणामाः च गलताः सन्ति तृतीयम्, हेरफेरस्य अवधिः, हेरफेरस्य अन्त्यतिथिः च निर्धारयितुं दोषः आसीत् । चतुर्थं, नियन्त्रणलेखस्य व्याप्तेः नियन्त्रणकालस्य च निर्धारणाय प्रमाणानां अभावः अस्ति । पञ्चमम्, प्रकरणे प्रवृत्तेन व्यवहारेण हानिकारकफलं प्राप्तम् इति निर्धारयितुं पर्याप्तं प्रमाणं नास्ति । षष्ठं, हेरफेरेण द्विवर्षीयप्रशासनिकदण्डस्य अवधिः अतिक्रान्तः अस्ति। सप्तमम्, अवैध आयस्य राशिस्य गणनाफलं गलतम् अस्ति।
सारांशेन पक्षाः न दण्डं लघुतरं दण्डं वा याचन्ते स्म ।
समीक्षां कृत्वा अहं चिन्तयिष्यामि यत् -
प्रथमं, यी वे न केवलं तेषां प्रतिभूतिलेखानां नियन्त्रणं कृतवान् येषु स्वस्य प्रबन्धनस्य च उत्पादानाम् उपयोगः भवति स्म, अपितु अन्येषां प्रतिभूतिलेखानां ऋणं अपि गृहीतवान्, "जिनलिंग् स्पोर्ट्स्" इत्यस्य व्यापारार्थं त्रीणि हेरफेरप्रविधिः उपयुज्यते स्म, तत्र सम्बद्धे अवधिमध्ये बृहत् परिमाणेन च व्यापारं करोति स्म, यत् पर्याप्तम् अस्ति स्टॉकमूल्ये हेरफेरं कर्तुं तस्य अभिप्रायं सिद्धयति। अवैध-आयस्य वितरणं कथं करणीयम् इति प्रतिभूति-विपण्य-हेरफेरस्य निर्धारणं न प्रभावितं करोति । द्वितीयं, २००५ तमे वर्षे प्रतिभूतिकायदानानुसारं तथा च "प्रतिभूति-भविष्यबाजारयोः हेरफेरस्य आपराधिकप्रकरणानाम् निबन्धने कानूनानां प्रयोगसम्बद्धेषु अनेकेषु विषयेषु सर्वोच्चजनन्यायालयस्य सर्वोच्चजनअभियोजकक्षेत्रस्य च व्याख्याः" इति सन्दर्भेण वयं प्रतिभूतिविपण्ये हेरफेरस्य अवैधकार्यस्य अन्वेषणं कृत्वा कानूनीरूपेण निवारणं करिष्यति . तृतीयम्, नियन्त्रणलेखस्य व्याप्तिः नियन्त्रणकालः च स्पष्टाः, प्रमाणानि च पर्याप्ताः इति निर्धारितम् । चतुर्थं, कार्यकालः, कार्यस्य अन्त्यतिथिः च सम्यक् निर्धारितः भवति । पञ्चमम्, यी वेइ इत्यस्य हेरफेरव्यवहारस्य “जिनलिंग् स्पोर्ट्स्” इत्यस्य मूल्ये महत्त्वपूर्णः प्रभावः अभवत् । प्रकरणे सम्बद्धे अवधिमध्ये "जिनलिंग् स्पोर्ट्स्" इत्यस्य शेयरमूल्ये ११२.१३% वृद्धिः अभवत्, यदा तु तदनुरूपक्षेत्रसमष्टिसूचकाङ्कस्य अवधिमध्ये १३.१५% न्यूनता अभवत्, यत्र १२५.२७% विचलनं जातम् अन्येषां विपण्यकारकाणां प्रभावः शेयरमूल्यानां उपरि कारणरूपेण उपयोक्तुं न शक्यते यत् यी वेइ इत्यस्य व्यवहारं प्रतिभूतिबाजारे हेरफेरं करोति इति निरस्तं कर्तुं शक्यते। षष्ठं, यी वेइ इत्यस्य “जिनलिंग् स्पोर्ट्स्” इत्यस्य हेरफेरः २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के समाप्तः । अस्मिन् प्रकरणे यदा मया अवैधसूचनानि आविष्कृतानि सः समयः दण्डकालस्य सीमां न अतिक्रान्तवान् इति सिद्धयितुं प्रासंगिकं प्रमाणं पर्याप्तम् सप्तमम्, अवैध-आयस्य गणनाफलं सम्यक् अस्ति, पक्षयोः मतं च आंशिकरूपेण स्वीकृतम् अस्ति ।
पक्षयोः अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण, तथा च २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदस्य २०३ प्रावधानानाम् अनुसारं आयोगः निर्णयं करिष्यति यत् -
यी वेइ इत्यस्य ८३३,४२२,०७.१२ युआन् इत्यस्य अवैधं आयं जप्तं कृत्वा ८३,३४२,२०७.१२ युआन् दण्डः अपि कृतः ।
उपर्युक्तपक्षाः, अस्य दण्डनिर्णयस्य प्राप्तेः तिथ्याः १५ दिवसेषु, दण्डं जब्धं च तस्मिन् बैंके प्रेषयिष्यन्ति यत्र चीनप्रतिभूतिनियामकआयोगस्य खाता अस्ति: चीनस्य व्यापारविभागः सिटिकबैङ्कबीजिंगशाखा, खातासङ्ख्या: 7111010189800000162, तथा च बैंकः प्रत्यक्षतया राज्यस्य कोषाय समर्पयिष्यति तथा च तस्य टिप्पणीं करिष्यति सम्बन्धितपक्षस्य नामेन सह भुगतानवाउचरस्य प्रतिलिपिं दाखिलीकरणार्थं चीनप्रतिभूतिनियामकआयोगस्य प्रशासनिकदण्डसमितेः कार्यालये प्रेषिता भविष्यति . यदि सम्बन्धितपक्षः अस्मिन् दण्डनिर्णयेन असन्तुष्टः अस्ति तर्हि सः अस्य दण्डनिर्णयस्य प्राप्तेः तिथ्याः ६० दिवसेषु चीनप्रतिभूतिनियामकआयोगाय प्रशासनिकपुनर्विचारार्थं आवेदनं कर्तुं शक्नोति (प्रशासनिकपुनर्विचारार्थं आवेदनपत्रं कानूनीकार्याणां विभागाय प्रेषयितुं शक्यते the china securities regulatory commission via postal express), अथवा प्रशासनिकमुकदमाः प्रत्यक्षतया न्यायक्षेत्रयुक्ते जनन्यायालये अस्य दण्डनिर्णयस्य प्राप्तेः तिथ्याः 6 मासानां अन्तः दाखिलाः कर्तुं शक्यन्ते। पुनर्विचार-विवाद-काले उपर्युक्तनिर्णयानां निष्पादनं स्थगितम् न भविष्यति ।
चीन प्रतिभूति नियामक आयोग
२०२४ अगस्ट २६ तारिख
प्रतिवेदन/प्रतिक्रिया