समाचारं

पञ्चमस्य रङ्गमार्गस्य बहिः तृतीयस्य रिंगमार्गं प्रति धक्कायन्तु! एतेषु स्थानेषु बीजिंग-नगरस्य स्वयमेव चालयितुं शटल-सेवा विस्तारिता भविष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्ये बीजिंग-नगरस्य मार्गेषु अधिकाधिकाः स्वयमेव चालयितुं शक्यन्ते, ते रेलमार्गस्य, विमानयात्रिकाणां च सेवां करिष्यन्ति । १३ सितम्बर् दिनाङ्के "स्वायत्तवाहनयुगे परिवर्तनं प्रवर्तयति·नवीनपरिवहनपारिस्थितिकी" इति सेवाव्यापारमेलाशाखायाः स्थले संवाददाता आयोजकात् नगरपरिवहनआयोगात् ज्ञातवान् यत् बीजिंगनगरे स्वायत्तवाहनानि सेवां कृतवन्तः सहस्राधिकानि वाहनानि। योजनायाः अनुसारं डैक्सिङ्ग्-विमानस्थानकस्य अनन्तरं बीजिंग-नगरस्य पञ्च प्रमुखाः रेलमार्ग-केन्द्र-यात्रीस्थानकानि, तथैव राजधानी-अन्तर्राष्ट्रीय-विमानस्थानकं च स्वयमेव चालयितुं वाहन-संयोजनसेवाः अपि प्रवर्तयिष्यन्ति
सहस्राधिकाः वाहनाः स्वयमेव चालनपरीक्षायाः अनुज्ञापत्रं प्राप्तवन्तः
"सम्प्रति अस्मिन् नगरेण बुद्धिमान् सम्बद्धाः यात्रीवाहनानि, मानवरहितसंयोजनानि, मानवरहितसफाई, मानवरहितवितरणं, ट्रंकरसदं च इत्यादीनां विविधप्रकारस्य स्वायत्तवाहनचालननगरीयअनुप्रयोगपरिदृश्यानां प्रदर्शनं कार्यान्वितम् अस्ति एतेषां अनुप्रयोगपरिदृश्यानां कृते एककोटिभ्यः अधिकेभ्यः जनानां नियमितयात्राजीवनसेवाः प्रदत्ताः सन्ति, तथा च वाहनपार्श्वसंवेदनम्, मार्गपार्श्वसंवेदनम्, संकेतनियन्त्रणं, यात्रासेवादत्तांशः च बृहत् परिमाणं सञ्चितम् अस्ति
स्वायत्तवाहनचालनं बीजिंग-नगरस्य परिवहनस्य एकं दीप्तिमत् व्यापारपत्रं जातम् अस्ति तथा च बीजिंग-नगरस्य कृते “द्वय-स्मार्ट-नगरस्य” निर्माणार्थं, डिजिटल-अर्थव्यवस्थायाः बेन्चमार्क-नगरस्य च समर्थनं प्रदाति
"बीजिंग-देशे सहस्राधिकाः वाहनाः सन्ति येषां स्वायत्त-वाहन-परीक्षण-अनुज्ञापत्रं प्राप्तम् अस्ति, तेषु ६० तः ७० यावत् विशुद्धरूपेण मानवरहिताः वाहनाः सन्ति ये मार्गे कार्यं कुर्वन्ति, बीजिंग-बुद्धिमत्-वाहन-उद्योग-नवाचार-केन्द्रस्य अध्यक्षः सन याफुः अवदत् यत् बीजिंग-नगरस्य स्वायत्त-वाहनचालनम् प्रौद्योगिकी बृहत्-परिमाणे व्यावसायिक-उपयोगं प्रति गच्छति तस्मिन् एव काले नगरीय-परिवहन-अन्तर्निर्मित-संरचनायाः निर्माणेन बुद्धि-स्तरस्य अपि उन्नतिः भविष्यति, चालक-रहित-वाहनानां कृते उत्तमं समर्थनं च प्राप्स्यति |.
स्वायत्तवाहनचालनं पञ्चमस्य रिंगमार्गस्य बहिः तृतीयरिंगमार्गं प्रति गच्छति
पूर्वं .डैक्सिङ्ग् विमानस्थानकेन नियमितरूपेण स्वायत्तवाहनचालनसंयोजनानि उद्घाटितानि सन्ति । योजनानुसारं एतादृशीनां संयोजनसेवानां विस्तारः पञ्चसु प्रमुखरेलकेन्द्रयात्रीस्थानकेषु भविष्यति यत्र बीजिंगदक्षिणरेलस्थानकं, फेङ्गताईस्थानकं, चाओयाङ्गस्थानकं, किङ्ग्हेस्थानकं, सिटीसब-केन्द्रीयस्थानकं च, राजधानीविमानस्थानकं च सन्ति, बीजिंगनगरे "पञ्चस्थानकद्वयं च" स्वायत्तवाहनचालनसंयोजनप्रतिमानं निर्मातुं, प्रमुखस्थानकेषु संयोजनवातावरणस्य व्यापकं अनुकूलनं प्रवर्तयितुं, प्रमुखस्थानकेषु यात्रायां यात्रिकान् अधिकविकल्पान् प्रदातुं च
"सम्प्रति अस्माकं स्वचालनवाहनानां परीक्षणं बीजिंग दक्षिणरेलस्थानके कृतम् अस्ति, भविष्ये च अन्येषु नियोजितस्थानकेषु परीक्षणं भविष्यति, pony.ai इत्यस्य उपाध्यक्षः ली हेङ्ग्युः अवदत् यत् बीजिंगनगरे कम्पनीयाः स्वयमेव चालयितुं शक्यन्ते पूर्णतया मानवरहितसञ्चालनपदे प्रविष्टाः सन्ति , शुन्यी इत्यादयः मण्डलाः । तस्मिन् एव काले क्रमेण प्रमुखरेलस्थानकसेवाद्वारा स्वायत्तवाहनचालनपरीक्षणं पञ्चमस्य रिंगमार्गस्य बहिः बीजिंगनगरस्य तृतीयरिंगमार्गपर्यन्तं प्रवर्तयिष्यते।
स्वायत्तबसयानेषु अपि नूतनाः विकासाः सन्ति । किङ्ग्झौ ज़िहाङ्गस्य सार्वजनिकपरिवहनविभागस्य महाप्रबन्धकः ज़ी के इत्यनेन उक्तं यत् वर्तमानकाले सार्वजनिकपरिवहनसमूहस्य सहकारेण कम्पनीद्वारा संचालिताः स्वचालनबसाः आर्थिकविकासक्षेत्रे वर्षद्वयं यावत् परीक्षिताः सन्ति, तेषां सह "शून्यदुर्घटना" प्राप्ताः प्रायः ७०% कब्जादरः औपचारिकसञ्चालने स्थानान्तरितः । तदतिरिक्तं वर्षस्य समाप्तेः पूर्वं ६ मीटर् व्यासस्य नूतनं १४ आसनयुक्तं मॉडलं परीक्षणप्रचालनार्थं स्थापितं भविष्यति। आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य अतिरिक्तं स्वयमेव चालयितुं शक्नुवन्ति बसयानानि परीक्षणसञ्चालनार्थं टोङ्गझौ-नगरे अन्येषु क्षेत्रेषु च प्रविशन्ति।
मानवरहितवितरणं सेवापरिदृश्यानां विस्तारं निरन्तरं करिष्यति
एक्स्प्रेस्-वितरण-स्थानकेषु श्रम-कठिनता, अत्यधिक-व्ययः, परिवहन-क्षमतायाः अभावः च भवति... स्वयमेव चालित-वाहनानि एक्स्प्रेस्-रसद-परिवहनस्य च सेवां कथं कर्तुं शक्नुवन्ति इति अपि सभायां चर्चायाः केन्द्रं जातम् |.
"बीजिंग-नगरस्य यिझुआङ्ग-शुन्यी-नगरेषु मानवरहित-वितरण-परिदृश्यानां प्रवर्धनार्थं वयं डाकसेवाया: एस.एफ of unmanned delivery in the express delivery industry , प्रभावीरूपेण कूरियरस्य कार्यतीव्रतां न्यूनीकर्तुं शक्नोति तथा च कारोबारस्य दक्षतां सुधारयति, विशेषतः रात्रौ घण्टासु इदं 24 घण्टाः कार्यं कुर्वन्तं यन्त्रस्य लाभं पूर्णं क्रीडां दातुं शक्नोति, व्ययस्य न्यूनीकरणं कर्तुं तथा च कृते दक्षतां वर्धयितुं शक्नोति उद्यमाः ।
अग्रिमे चरणे मानवरहितवितरणवाहनानि सेवापरिदृश्यानां विस्तारं कुर्वन्ति, अधिकानि "कार्यं" च गृह्णन्ति इति अपेक्षा अस्ति । "उदाहरणार्थं सुरक्षागस्त्यः, गैसपाइपलाइननिरीक्षणम् इत्यादयः प्रवर्तन्ते स्म।"
प्रतिवेदन/प्रतिक्रिया