समाचारं

मौ चेङ्गमेई : युवानां स्वस्थस्य अन्तर्जालस्य उपयोगाय परिवारः प्रथमा रक्षापङ्क्तिः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददाता तान लुन् इत्यस्मात् प्रतिवेदनम्

"अधुना, भवेत् तत् भुक्तिव्यवहारः वा सूचनाप्राप्तिः वा, अन्तर्जालः अस्माकं दैनन्दिनसामाजिकजीवनस्य अनिवार्यः भागः जातः। अतः अस्माभिः अद्यापि साइबरस्पेस् 'आभासी'रूपेण न दृष्ट्वा तस्य अस्तित्वं परिहरितुं वा अङ्गीकारयितुं वा प्रयासः न कर्तव्यः।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्के "युवा-नील-पुस्तकम्: चीन-नाबालिकानां अन्तर्जाल-उपयोग-प्रतिवेदनम् (२०२४)" (अतः परं "युवा-"नील-पुस्तकम्" इति उच्यते) नूतन-पुस्तक-प्रक्षेपण-सम्मेलनं बीजिंग-नगरे आयोजितम् ।बहवः विशेषज्ञाः, विद्वांसः, शिक्षाविदः च आयोजने उपस्थितः भूत्वा सम्बन्धितविषयेषु चर्चासु भागं गृहीतवान्। अत्रान्तरे किशोरवयस्काः अन्तर्जालस्य स्वस्थरूपेण उपयोगं कथं कर्तुं शक्नुवन्ति इति विषये चीनीयसामाजिकविज्ञान-अकादमीयाः पत्रकारिता-सञ्चार-संस्थायाः नेटवर्क-सूचना-बुद्धिमान्-माध्यम-संशोधन-कार्यालयस्य उपनिदेशकः "युवा-नील-पुस्तकस्य" कार्यकारी-सम्पादकः च मौ चेङ्गमेई ", प्रथमं अन्तर्जालस्य "आभासी" स्थापनस्य विषये भिन्नानि दृष्टिकोणानि अग्रे स्थापयति स्म, अन्तर्जालस्य पूर्वमेव it is not a "virtual world", but integrated into people's daily lifes इति विश्वासः।

परिवारः प्रथमा रक्षापङ्क्तिः अस्ति

स्वस्य समृद्धशैक्षिक-अनुभवं संयोजयित्वा मौ चेङ्गमेइ प्रथमं किशोर-किशोराणां अन्तर्जाल-प्रवेशस्य वर्तमान-स्थितेः, अन्तर्जाल-उपयोगे मातापितृणां मार्गदर्शक-भूमिकायाः ​​विषये च चर्चां कृतवान्

लघु-वीडियो-मञ्चेभ्यः सूचनां प्राप्तुं युवानां घटनायाः विषये वदन् मौ चेङ्गमेइ इत्यस्य मतं यत् वस्तुतः युवानां कृते नूतन-माध्यम-वातावरणे अनुकूलतां प्राप्तुं एषा स्वाभाविकी प्रतिक्रिया अस्ति सा उल्लेखितवती यत् मातापितरः समाजश्च प्रायः दूरदर्शनादि पारम्परिकमाध्यमाः वार्ताप्राप्त्यर्थं रूढिवादीनां माध्यमाः इति कल्पयन्ति, परन्तु वस्तुतः अन्तर्जालद्वारा सूचनाप्रसारणस्य मार्गः परिवर्तितः अस्ति युवानः डौयिन् इत्यादिभिः मञ्चैः वार्ताम् प्राप्नुवन्ति, यत् ते यस्मिन् वातावरणे वर्धिताः तस्य सङ्गतिः अस्ति ।

"ते जन्मतः एव अन्तर्जालस्य सम्मुखीभवन्ति। एषः एव तेषां जीवनपद्धतिः। अस्माभिः तत् स्वीकृत्य स्वीकारणीयम्।" तस्मिन् एव काले बहवः नूतनाः माध्यममञ्चाः मनोरञ्जनसामग्री प्रदातुं क्रमेण सामाजिकदायित्वं स्वीकृतवन्तः, आधिकारिकसंस्थाः, माध्यमाः च एतेषु मञ्चेषु निवसन्ति एतेन ज्ञायते यत् अन्तर्जालसूचनामञ्चाः अधिकसकारात्मकदिशि विकसिताः सन्ति ।

किशोरवयस्कानाम् अन्तर्जालप्रवेशस्य मातापितृणां मानदण्डानां चर्चां कुर्वन् मौ चेङ्गमेई इत्यनेन सूचितं यत् मातापितृणां शैक्षणिकयोग्यता सर्वदा तेषां अन्तर्जालसाक्षरतायाः प्रत्यक्षतया आनुपातिकं न भवति। सा स्वयमेव उदाहरणरूपेण उपयुज्य अवदत् यत् यद्यपि सा अन्तर्जालयुगे न वर्धिता तथापि स्वाध्ययनद्वारा अन्तर्जालप्रयोगविषये स्वसन्ततिभिः सह सहमतिः प्राप्तुं समर्था अभवत्

किशोरवयस्कानाम् अन्तर्जालस्य स्वस्थरूपेण उपयोगं कर्तुं परिवारः प्रथमा रक्षापङ्क्तिः इति सा बोधितवती । सा मातापितरौ आह्वानं कृतवती यत् ते न केवलं स्वस्य अन्तर्जालसाक्षरतायां सुधारं कुर्वन्तु, अपितु स्वसन्ततिभिः सह प्रभावीरूपेण संवादं कर्तुं अपि शिक्षन्तु। मौ चेङ्गमेई इत्यनेन पारिवारिकशिक्षायाः सफलस्य प्रकरणस्य उल्लेखः कृतः यत् बालकानां मनोरञ्जनसमयस्य नियन्त्रणस्य दायित्वं पिता भवति, माता च बालकानां गोपनीयतायाः रक्षणं कथं कर्तव्यमिति मार्गदर्शनं करोति एतत् उत्तमं पारिवारिकशिक्षाप्रतिरूपं बालकान् अन्तर्जालस्य उपयोगं स्वस्थतया युक्तिपूर्वकं च कर्तुं समर्थयति।

मौ चेङ्गमेइ इत्यनेन निष्कर्षः कृतः यत् किशोरवयस्कानाम् अन्तर्जाल-उपयोगे पारिवारिकशिक्षायाः त्रयः प्रमुखाः तत्त्वानि सन्ति- सुरक्षा, वार्ता, पर्यवेक्षणम् च । प्रथमं मातापितरः स्वसन्ततिनां ऑनलाइन-सुरक्षां विशेषतः गोपनीयता-रक्षणं सुनिश्चितं कुर्वन्तु । द्वितीयं मातापितरौ बलात् उपायं न कृत्वा स्वसन्ततिभिः सह अन्तर्जालस्य उपयोगनियमानां वार्तालापं कुर्वन्तु। सा विशेषतया उक्तवती यत् किशोरवयस्कानाम् स्वायत्ततायाः इच्छा बलात्कारिणः उपायाः प्रायः प्रतिकूलाः भवन्ति । अन्ते समुचितं पर्यवेक्षणं अत्यावश्यकं, परन्तु एतत् आदर-विश्वास-आधारितं भवेत् ।

सा अपि दर्शितवती यत् बहवः मातापितरः केवलं तदा एव अन्तर्जालसम्पर्कं कटयितुं चरमपरिहारं कुर्वन्ति यदा तेषां बालकानां ग्रेड् न्यूनीभवति अथवा समस्याः उत्पद्यन्ते, येन तेषां बालकाः अनादरं अनुभवितुं शक्नुवन्ति। अतः मातापितरः पूर्वमेव वार्तालापं कृत्वा अन्तर्जालस्य उपयोगस्य उचितयोजनां निर्मातव्याः।

विद्यालयाः समाजश्च सहकार्यं सुदृढं कुर्वन्तु

पारिवारिकशिक्षायाः अतिरिक्तं मौ चेङ्गमेइ इत्यनेन अग्रे बोधितं यत् युवानां अन्तर्जालसाक्षरतायाः संवर्धनार्थं विद्यालयानां अपि अधिका भूमिका भवितुमर्हति। सा सूचितवती यत् यद्यपि इदानीं विद्यालयेषु सूचनाप्रौद्योगिकीपाठ्यक्रमाः प्रदत्ताः सन्ति तथापि अन्तर्जालनीतिशास्त्रस्य नैतिकशिक्षायाः च विषयवस्तु पर्याप्तं व्यवस्थितः नास्ति। सा सुझावम् अयच्छत् यत् विद्यालयेषु अधिकानि व्यवस्थितपाठ्यक्रमाः प्रवर्तनीयाः येन छात्राः ऑनलाइनसमाजस्य नीतिशास्त्रं अधिकतया अवगन्तुं शक्नुवन्ति।

तस्मिन् एव काले सा मन्यते यत् विद्यालयेषु किशोरवयस्कानाम् अधिकतया उपयुक्तरीत्या अन्तर्जालसाक्षरता पाठनीया इति । यथा, बहवः छात्राः टीवी-मध्ये वार्ताम् न पश्यन्ति, अपितु सीसीटीवी इत्यादिभिः मुख्यधारा-अन्तर्जाल-मञ्चैः सूचनां प्राप्नुवन्ति

तदतिरिक्तं मौ चेङ्गमेई इत्यनेन विद्यालयेभ्यः आह्वानं कृतं यत् छात्राणां कृते अधिकानि सामाजिकाभ्यासस्य अवसराः प्रदातव्याः येन ते वास्तविकजीवने अनुभवं शिक्षितुं च शक्नुवन्ति। तस्य मतेन एतादृशी व्यावहारिकक्रियाकलापः छात्राणां कृते अन्तर्जालस्य सम्मुखे अधिकत्रिविमबोधं प्राप्तुं सामाजिकदायित्वस्य भावः च संवर्धयितुं समर्थः भवितुम् अर्हति

सामाजिकस्तरस्य उत्तरदायित्वस्य विषये वदन् मौ चेङ्गमेइ इत्यनेन उक्तं यत् अद्यापि समाजस्य बहु कार्यं वर्तते यत् युवानः अन्तर्जालस्य स्वस्थरूपेण उपयोगं कर्तुं मार्गदर्शनं कुर्वन्ति। यथा, यद्यपि नगरस्य निर्माणकार्यं विद्यालयस्य परितः अन्तर्जाल-कफे-इत्यादीनां मनोरञ्जनस्थलानां निरीक्षणं करिष्यति तथापि विद्यालयस्य एव एतेषां स्थलानां संचालने बाधां कर्तुं शक्तिः नास्ति, तथा च कानूनप्रवर्तनसंस्थानां हस्तक्षेपे केचन कष्टानि सन्ति

अतः सा समाजस्य सर्वेषु क्षेत्रेषु सहकार्यं सुदृढं कर्तव्यं, विशेषतः जालशासनं, अन्तर्जालवातावरणनिर्माणं च, युवानां कृते स्वस्थतरं ऑनलाइन-वातावरणं प्रदातुं सा बोधितवती |. समाजस्य, परिवारस्य, विद्यालयस्य च संयुक्तप्रयत्नेन युवानः अन्तर्जालमाध्यमेन स्वस्थतया वर्धयितुं शक्नुवन्ति इति मौ चेङ्गमेइ इत्यस्य मतम्।

"वृक्षस्य रोपणस्य सर्वोत्तमः समयः दशवर्षपूर्वम् आसीत्, द्वितीयः उत्तमः समयः च अधुना एव अस्ति।" उपलब्धयः विलक्षणं परिणामं प्राप्तवन्तः। भविष्यं दृष्ट्वा मौ चेङ्गमेइ इत्यस्य मतं यत् अद्यतनविमर्शाः कार्याणि च भविष्यत्किशोराणां कृते अन्तर्जालस्य उपयोगाय उत्तमं वातावरणं निर्मास्यन्ति, अन्तर्जालयुगे उत्तमरीत्या एकीकृत्य च साहाय्यं करिष्यन्ति।

(सम्पादक: वू किंग समीक्षा: ली झेन्घाओ प्रूफरीडर: यान जिंगनिंग)

प्रतिवेदन/प्रतिक्रिया