समाचारं

४५ अरब सुप्रसिद्धः ब्राण्ड्, आधिकारिकतया निलम्बितः, सूचीतः च विच्छिन्नः! शत-युआन्-मूल्यानां उत्पादाः लोकप्रियाः अभवन्, शीर्ष-प्रसिद्धैः च समर्थिताः ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शत-युआन्-हस्तक्रीम-इत्यनेन फ्रांस-देशस्य ब्राण्ड् ल’ओक्सिटेन-इत्यनेन चीनदेशस्य प्रमुखाः उच्चस्तरीय-शॉपिङ्ग्-मॉल-स्थानानि कब्जानि सन्ति, तस्य उज्ज्वलपीत-भण्डाराः च क्लासिक-चिह्नं जातम् फ्रान्सदेशस्य प्रोवेन्स-नगरस्य गन्धात् आगतं, अधुना चीनदेशस्य "काउण्टी-महिलानां" हस्ते पतितम् अस्ति ।

यथा ल'ओक्सिटेन चीनीयविपण्ये स्वस्य प्रवेशं सुदृढं करोति तथा तथा हाङ्गकाङ्ग-शेयर-बजारात् निवृत्तिम् अचलत्, यस्मिन् सः १४ वर्षाणि यावत् अस्ति १३ सितम्बर् दिनाङ्के प्रातः ९ वादने ल ओक्सिटेन इत्यनेन आधिकारिकतया शेयर्-व्यापारः स्थगितः यावत् सर्वेषां शेयर्-सूचीकरणस्य स्थितिः न निष्कासिता । अस्मिन् क्षणे निजीकरणप्रक्रियायाः लोक्सिटेनस्य विवर्तनानि अन्ततः निश्चिन्तानि सन्ति ।

२०१० तमे वर्षे सूचीकृतेः अनन्तरं ल'ओक्सिटेन इत्यस्य राजस्वं ६१२ मिलियन यूरोतः २.५४२ बिलियन यूरोपर्यन्तं वर्धितम्, यत् त्रिगुणाधिकं वृद्धिः अभवत्, क्रमेण बहु-ब्राण्ड्-सौन्दर्यसमूहस्य निर्माणं च कृतवान् परन्तु गम्भीरस्य प्रतिस्पर्धात्मकस्य च बाह्यवातावरणस्य सम्मुखे ल'ओक्सिटेन इत्यनेन अल्पकालिकविपण्यभावनायाः कारणेन न बाधितः सन् सूचीतः विसर्जनं कृत्वा केन्द्रितं लचीलं च निवेशं प्राप्तुं चितम्

यद्यपि ल'ओक्सिटेनस्य राजधानी-अध्यायः समाप्तः अस्ति तथापि विपण्ययुद्धं निरन्तरं वर्तते ।

ब्लैकस्टोन् तथा गोल्डमैन् सैच्स् “समर्थनम्”

निजीकरणार्थं १४ अब्ज हाङ्गकाङ्ग डॉलरात् अधिकं व्ययः

१९७६ तमे वर्षे फ्रान्सदेशस्य "लैवेण्डरस्य गृहनगरम्" प्रोवेन्स्-नगरे ल'ओक्सिटेन्-इत्यस्य स्थापना अभवत् १९९४ तमे वर्षे ल'ओक्सिटेन इत्यनेन शी बटर हैण्ड् क्रीम इत्यस्य प्रारम्भः कृतः, यत् विगत ३० वर्षेषु सर्वाधिकविक्रयित-शास्त्रीय-उत्पादानाम् एकम् अभवत् । १९९५ तमे वर्षे ल'ओक्सिटेन्-इत्येतत् हाङ्गकाङ्ग-विपण्ये प्रवेशं कृत्वा दशवर्षेभ्यः अनन्तरं २००५ तमे वर्षे मुख्यभूमिचीन-देशं प्रविष्टवान् ।

२०१० तमस्य वर्षस्य मे-मासे ल'ओक्सिटेन-कम्पनी हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृता, चीनदेशस्य हाङ्गकाङ्ग-नगरे भागविक्रयणं कृतवती प्रथमा फ्रांसीसी-कम्पनी अभवत् । तस्मिन् समये l'occitane इत्यस्य प्रारम्भिकं सार्वजनिकप्रस्तावमूल्यं प्रतिशेयरं १५.०८ हाङ्गकाङ्ग डॉलर आसीत्, तस्य विपण्यमूल्यं च सूचीकरणस्य प्रथमदिने २० अरब हाङ्गकाङ्ग डॉलरं अतिक्रान्तम् ।

सूचीकरणात् परं १४ वर्षेषु ल'ओक्सिटेन इत्यस्य शेयरमूल्यं मार्च २०२० तमे वर्षे प्रतिशेयरं १० हाङ्गकाङ्ग डॉलरात् न्यूनं जातम्, अस्मिन् वर्षे निजीकरणस्य कारणेन स्टॉकमूल्यानां वृद्धिं विहाय १४ अरब हॉगकॉग डॉलर इत्येव न्यूनम् अस्ति l'occitane इत्यस्य शेयरमूल्यस्य सर्वोच्चबिन्दुः २०२२ तमस्य वर्षस्य आरम्भे अभवत्, यत् प्रतिशेयरं ३३ हाङ्गकाङ्ग-डॉलर्-अधिकं कृतवान्, एकदा च विपण्यमूल्यं ५० अरब-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां समीपं गतः

चित्र स्रोतः दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

परन्तु l'occitane पूंजीबाजारे पुनर्वित्तपोषणस्य भूमिकां कर्तुं असफलः अभवत्, तस्य सूचीकरणात् परं अतिरिक्तनिर्गमनस्य कोऽपि अभिलेखः नास्ति, तथा च, अन्तिमेषु वर्षेषु स्टॉक् तरलता दुर्बलम् अस्ति अपेक्षाकृतं स्थिरं विपण्यप्रदर्शनं जटिलं गम्भीरं च स्थूलवातावरणं च सर्वेभ्यः पक्षेभ्यः पूंजी ल'ओक्सिटेनस्य निजीकरणस्य विषये अपि विचारं कृतवती अस्ति

परन्तु एषा प्रक्रिया विवर्तैः परिपूर्णा अभवत् । २०१८ तमे वर्षे एव ल'ओक्सिटेन इत्यनेन बहुभ्यः निजीइक्विटी-निधिभ्यः एम एण्ड ए-व्याजः आकृष्टः इति अफवाः आसन्, परन्तु शीघ्रमेव एषा वार्ता मौनम् अभवत् ।

२०२३ तमस्य वर्षस्य जुलैमासपर्यन्तं विपण्यां वार्ता आसीत् यत् ल'ओक्सिटेन "हाङ्गकाङ्गं त्यक्त्वा यूरोपदेशं प्रति गन्तुं" गच्छति इति । तस्मिन् समये l'occitane इत्यनेन तस्य अङ्गीकारं कृत्वा घोषणा कृता, परन्तु तदपि किञ्चित् "स्वतन्त्रता" त्यक्तवती, यत् "नियन्त्रकभागधारकः समये समये कम्पनीयां स्वहितसम्बद्धविकल्पानां समीक्षां कृतवान्, यत्र क्रयणं, विक्रयणं, निजीकरणं वा कम्पनीयाः प्रतिभूतिसम्बद्धाः अन्ये इक्विटीपुनर्गठनानि विकल्पानां सम्भावनाः सन्ति, परन्तु अद्यापि कोऽपि दृढयोजना निर्धारिता नास्ति” इति ।

फलतः तस्मिन् वर्षे अगस्तमासे ल'ओक्सिटेन इत्यनेन अन्ततः स्वीकृतं यत् नियन्त्रकभागधारकः सशर्तं स्वैच्छिकं सामान्यं अधिग्रहणप्रस्तावं करिष्यति इति अपेक्षा अस्ति, सम्भाव्यविक्रयमूल्यं च प्रतिशेयरं hk$26 इत्यस्मात् न्यूनं न भविष्यति परन्तु एषा योजना मासस्य अनन्तरं पतिता ।

२०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं निजीकरणं पुनः आगच्छति । ल'ओक्सिटेन इत्यनेन एकां घोषणां जारीकृतं यत् तस्य नियन्त्रकः भागधारकः ल'ओक्सिटेन ग्रुप् एसए इत्यनेन वर्तमानकाले यस्य कम्पनीयाः सर्वेऽपि भागाः न सन्ति तस्य अधिग्रहणस्य प्रस्तावः कृतः, कम्पनीयाः निजीकरणस्य योजना अस्ति तथा च कम्पनीयाः भागाः स्टॉक एक्स्चेन्जतः विसूचीकृताः, नगदं च प्रस्तावितं प्रतिशेयरं प्रस्तावस्य मूल्यं भवति ।

अस्य निजीकरणस्य अधिग्रहणस्य कृते आवश्यकेषु धनेषु प्रथमं १३.९०७ अरब हॉगकॉग डॉलरस्य शेयरप्रस्तावः, द्वितीयं च १४७ मिलियन हॉगकॉग डॉलरस्य तरलताव्यवस्था च अन्तर्भवति ल'ओक्सिटेन इत्यनेन उक्तं यत् नियन्त्रकस्य भागधारकस्य अधिग्रहणनिधिः मुख्यतया विदेशीयऋणवित्तपोषणात् भागधारकऋणात् च आगच्छति, यस्य उत्तरार्द्धस्य वित्तपोषणं बहुपक्षैः प्रदत्तेन वस्तुगतभुगतानऋणबिलवित्तपोषणेन भवति, यत्र विश्वस्य प्रमुखाः निजीइक्विटीसमूहाः ब्लैकस्टोन् ग्रुप्, गोल्डमैन् च सन्ति सचः ।

"दैनिक आर्थिकसमाचारस्य" संवाददाता अवलोकितवान् यत् अस्मिन् समये नियन्त्रकेन भागधारकेण प्रस्तावितं अधिग्रहणमूल्यं प्रतिशेयरं ३४ हॉगकॉग डॉलर अस्ति, यत् "निष्कपटतायाः पूर्णम्" इति वक्तुं शक्यते $26 प्रतिशेयर, परन्तु अपि इदं l'occitane इत्यस्य ऐतिहासिकशेयरमूल्यात् महत्त्वपूर्णतया अधिकम् अस्ति। लघुमध्यमभागधारकाणां कृते प्रीमियमेन निर्गमनस्य एषः उत्तमः अवसरः अस्ति ।

घोषणायाः अनुसारं प्रस्तावमूल्यं तस्मिन् दिने स्टॉक-एक्सचेंजे प्रतिशेयरं hk$26.00 इति समापनमूल्येन प्रायः 30.77% प्रीमियमस्य बराबरं भवति यदा शेयर्स् बाधिताः न अभवन्, तथा च प्रायः 30 तथा 60% व्यवधानस्य तिथौ (तत् दिवसं सहितम्) प्रत्येकस्मिन् व्यापारदिने औसतसमापनमूल्यानि प्रायः hk$22.68 प्रतिशेयरं hk$21.14 च आसन्, यत् क्रमशः प्रायः 49.91% तथा 60.83% प्रीमियमं प्रतिनिधियति स्म

एप्रिलमासस्य अन्ते निजीकरणयोजनायाः आधिकारिकप्रकाशनात् आरभ्य शेयरव्यापारस्य निलम्बनपर्यन्तं ल ओक्सिटेनस्य शेयरमूल्यं १४% अधिकं वर्धितम् अस्ति, यत् निजीकरणस्य कृते मार्केटस्य स्वागतं आशावादं च सिद्धयति।

एशियादेशे "भारयुक्तस्थानं" इति सूचीकृतम्

निवेशस्य लचीलतां वर्धयितुं सूचीविच्छेदनम्

फ्रांस्देशे स्थापिता लक्जम्बर्ग्-देशे पञ्जीकृता यूरोपीयकम्पनी किमर्थं हाङ्गकाङ्ग-नगरं स्वस्य सूचीस्थानरूपेण चयनं कृतवती ? किमर्थं भवन्तः इदानीं सूचीं विसर्जयितुं चयनं कुर्वन्ति ? एतत् विभिन्नेषु ऐतिहासिकपदेषु l’occitane इत्यस्य रणनीत्यैः सह सम्बद्धम् अस्ति ।

प्रक्षेपणस्य आरम्भे ल'ओक्सिटेन एशियादेशे "बहुधा केन्द्रीकृतवान्" । २०१० तमे वर्षे प्रकटितस्य तस्य प्रॉस्पेक्टस्-अनुसारं २०१० तमस्य वर्षस्य फेब्रुवरी-मासस्य अन्ते एशिया-प्रशांतक्षेत्रे अस्य २७० भण्डाराः आसन्, यः भण्डारस्य आकारस्य दृष्ट्या बृहत्तमः क्षेत्रः अस्ति अस्मिन् एव काले अमेरिकादेशे, यूरोपे च क्रमशः २३२, २५१ च भण्डाराः आसन् । तस्मिन् समये जापानदेशः लौक्सिटेनस्य एशिया-प्रशांतव्यापारे बृहत्तमः विपण्यः आसीत्, यदा तु चीनदेशः प्रबलवृद्धिक्षमतायुक्तः विपण्यः आसीत् ।

अपरपक्षे, l'occitane इत्यस्य एशिया-प्रशांतक्षेत्रे विस्तृतानां त्वचा-संरक्षण-आवश्यकतानां विषये अपि अन्वेषणं वर्तते यत् एतत् स्वस्य प्रॉस्पेक्टस्-पत्रे उक्तवान् यत् "एशिया-प्रशांत-क्षेत्रे उपभोक्तारः सामान्यतया मन्यन्ते यत् गोरा त्वचा सुन्दरी अस्ति...उपभोक्तारः एशिया-प्रशांतक्षेत्रं एकः समूहः अस्ति यः त्वचा-संरक्षणं प्रति अधिकं ध्यानं ददाति त्वचा-संरक्षण-उत्पादाः एशिया-प्रशांत-क्षेत्रे बृहत्तमः उत्पाद-विभागः अस्ति ।”

अतः एशिया-प्रशांत-त्वक्-संरक्षण-विपण्यस्य गहनतया अन्वेषणार्थं एशिया-देशस्य वित्तीयकेन्द्रत्वेन चीन-देशस्य हाङ्गकाङ्ग-नगरं ल’ओक्सिटेन-इत्यस्य सूचीकरणस्य प्रथमः विकल्पः अभवत् फैशन उद्योगस्य विश्लेषकः ताङ्ग क्षियाओटाङ्गः पत्रकारैः अवदत् यत् "सार्वजनिकं गमनम् अपि एशियायाः विपण्यां स्वस्य प्रकाशनं वर्धयितुं ल'ओक्सिटेन इत्यनेन प्रयुक्ता विपणनपद्धतिः आसीत्।"

परन्तु अन्तिमेषु वर्षेषु एशिया-प्रशांतक्षेत्रस्य लौक्सिटेनस्य वैश्विकविपण्ये स्थितिः क्रमेण न्यूनीभूता अस्ति । २०२३ वित्तवर्षे २०२४ वित्तवर्षे च एशिया-प्रशांतक्षेत्रस्य राजस्वं क्रमशः ४२%, ३४.८% च अभवत्, यत् प्रायः ७ प्रतिशताङ्कस्य न्यूनता अभवत् तस्मिन् एव काले अमेरिकनविपण्यं एशिया-प्रशांतदेशं अतिक्रम्य ल'ओक्सिटेन-संस्थायाः बृहत्तमं विपण्यं जातम् । अमेरिकनविपण्यस्य अपि प्रबलवृद्धिः अस्ति अस्मिन् वित्तवर्षे २०२४ तमे वर्षे विक्रयः नियतविनिमयदरेण वर्षे वर्षे ६३% वर्धितः, अयं द्रुतगतिना वर्धमानः क्षेत्रः अभवत्, एशिया-प्रशांतविपण्ये तु वर्षे वर्षे केवलं ६.३% वृद्धिः अभवत् -वर्षं तस्मिन् एव काले ।

अपरपक्षे, ल'ओक्सिटेन इत्यनेन अन्तिमेषु वर्षेषु बहुषु ब्राण्ड्षु विस्तारः कृतः, बहुविधं अधिग्रहणं च कृतम् । २०१९ तमे वर्षे ब्रिटिश-उच्च-स्तरीय-त्वक्-संरक्षण-ब्राण्ड्-एलेमिस्-इत्यस्य अधिग्रहणं कृतम्, २०२२ तमे वर्षे उत्तर-अमेरिका-देशस्य उच्च-स्तरीय-शरीर-संरक्षण-ब्राण्ड्-इत्यस्य अधिग्रहणं कृतम्, यत् २०२४ तमे वर्षे एप्रिल-मासे विक्रीतम्; );

चित्रस्य स्रोतः : l’occitane official weibo स्क्रीनशॉट्

अद्यत्वे ल'ओक्सिटेन्-इत्यस्मिन् कुलम् अष्टौ प्रमुखाः ब्राण्ड्-स्थानानि सन्ति । वित्तवर्षे २०२४ तमे वर्षे मुख्यब्राण्डस्य "l'occitane" इत्यस्य विक्रय-अनुपातः ६६% तः ५५% यावत् न्यूनीकृतः अस्मिन् वित्तवर्षे १६७% ।

चित्रस्य स्रोतः : वित्तीयप्रतिवेदनस्य स्क्रीनशॉट्

अधुना ल'ओक्सिटेन इत्यस्य कृते अमेरिकन-विपण्यं "रणनीतिककेन्द्रम्" जातम्, बहु-ब्राण्ड्-रणनीत्याः कृते बृहत्-परिमाणेन निवेशस्य आवश्यकता वर्तते, ल'ओक्सिटेनस्य हाङ्गकाङ्ग-स्टॉक-सूची-स्थितिः कम्पनीं "बद्धं" कर्तुं शक्नोति, यत् एकं भवितुम् अर्हति कम्पनी निजीकरणप्रक्रियाम् आरब्धवती इति कारणानां विषये .

"दैनिक आर्थिकसमाचारः" इति संवाददाता ल'ओक्सिटेन इत्यस्मात् ज्ञातवान् यत् अस्य सूचीविच्छेदनस्य मुख्यकारणं उद्योगविकासस्य प्रवृत्तिः, सूचीकृतकम्पनीनां सम्मुखे परिचालनदबावः च अस्ति कम्पनीयाः कथनमस्ति यत्, "अधिकं प्रतिस्पर्धात्मके वातावरणे अस्माकं ब्राण्ड्-समूहानां तत्तत्-विपण्य-भागानाम् निर्वाहार्थं विस्तारार्थं च विपणने, भण्डार-नवीनीकरणे, सूचना-प्रौद्योगिक्याः आधारभूत-संरचनायां, प्रतिभानां आकर्षणे च अधिकं निवेशः आवश्यकः अस्ति

ल'ओक्सिटेन इत्यनेन अपि उक्तं यत् - "एतत् प्रस्तावः कम्पनीं अधिकं लचीलतां ददाति, येन कम्पनी निजीसञ्चालनकम्पनीरूपेण रणनीतिकनिवेशं कर्तुं शक्नोति तथा च पूंजीबाजारस्य, नियामकव्ययस्य, प्रकटीकरणस्य च अपेक्षां न सहितुं विविधानि रणनीत्यानि कुशलतया कार्यान्वितुं शक्नोति responsibilities, कम्पनी स्टॉकमूल्ये उतार-चढावस्य दबावस्य सामनां करोति तथा च अल्पकालीनबाजारप्रतिक्रियाणां निवेशकानां च भावनायाः प्रति संवेदनशीलः अस्ति।”

ताङ्ग क्षियाओटाङ्ग इत्यस्य मतं यत् "ल'ओक्सिटेन निवेशस्य विस्तारस्य च चरणे अस्ति। यदि सः सौन्दर्यसमूहः भवितुम् इच्छति तर्हि अधिग्रहणादिः पूंजीनिवेशः अल्पकालीनप्रदर्शनस्य दुर्बलं जनयितुं शक्नोति, यत् भागधारकाणां प्रतिफलनाय अनुकूलं न भवति। क्रमेण for the company to develop better at this stage, so choose to delist."

चीनस्य “काउण्टी लेडी” इत्यस्य लक्ष्यं कृत्वा

उच्चविपणनेन अद्यापि अधिकं प्रतिफलं न प्राप्तम्

चीनदेशस्य विपण्यां ल'ओक्सिटेन इत्यस्य उच्चप्रतिष्ठा अस्ति । हस्तक्रीमस्य तुलने यत् सामान्यतया विपण्यां दशयुआन् भवति, ल'ओक्सिटेन उच्चस्तरीयहस्तक्रीमस्य प्रतिनिधिः अभवत् यस्य एककमूल्यं कतिपयानि शतानि युआनानि सन्ति तथा च प्राकृतिककच्चामालस्य स्थितिः "हर्मेस्" इति नाम्ना प्रसिद्धा अस्ति हस्तक्रीमस्य" इति । हस्तक्रीमस्य अतिरिक्तं शावरतैलं, स्क्रब् इत्यादीनि अपि सन्ति, ये अपि ल'ओक्सिटेन इत्यस्य तारा-उत्पादाः अभवन् ।

२०१४ तमे वर्षे चीनदेशे अफलाइन-भण्डारं उद्घाट्य नववर्षेभ्यः परं प्रथमवारं ल'ओक्सिटेन इत्यनेन "अन्तर्जालं स्पृष्टम्" तथा च २०१७ तमे वर्षे आधिकारिकतया tmall इत्यत्र प्रवेशः कृतः, l'occitane इत्यनेन लोकप्रियेन मूर्तिना lu han इत्यनेन सह अनुबन्धः कृतः; गहनकार्याणि चीनीयविपण्ये ल ओक्सिटेनस्य प्रदर्शनं तीव्रवृद्धेः मार्गे स्थापितवन्तः, चीनदेशे दशवर्षेषु विक्रयः १० कोटियूरोतः ३० कोटियूरोतः अधिकं यावत् वर्धितः। २०२१ वित्तवर्षे चीनीयविपण्यं प्रथमवारं ल’ओक्सिटेन-संस्थायाः बृहत्तमं एकविपण्यं जातम्, नवीनतमवित्तवर्षे च चीनीयविपण्यं द्वितीयस्थानं प्राप्तवान्

चित्रस्य स्रोतः : l’occitane official weibo इति

"daily economic news" इत्यस्य एकः संवाददाता ज्ञातवान् यत् चीनदेशे l'occitane इत्यस्य "highlight moment" अतीतः, तस्य स्थाने विकासस्य कष्टानां सामनां कुर्वन् अस्ति। २०२२ वित्तवर्षात् २०२४ वित्तवर्षपर्यन्तं चीनीयविपण्ये ल'ओक्सिटेनस्य राजस्वं क्रमशः ३२८ मिलियन यूरो, २९८ मिलियन यूरो, ३२७ मिलियन यूरो च आसीत् तेषु २०२३ वित्तवर्षं विगतदशवर्षेषु प्रथमः न्यूनता अभवत् २०२४ वित्तवर्षे विपणननिवेशसाधनयोः श्रृङ्खलायाः माध्यमेन २०२२ वित्तवर्षस्य स्तरं प्रति कष्टेन एव पुनः आगतः ।

एते विपणनसंसाधनाः अधिकतया अफलाइन-चैनेल्-माध्यमेन निम्नस्तरीय-बाजारेषु निवेशिताः भवन्ति, यदा तु ऑनलाइन-चैनेल्-मध्ये douyin इत्यादिषु उदयमान-ई-वाणिज्य-चैनेल्-मध्ये निवेशः भवति

यदि दशवर्षेभ्यः अधिकेभ्यः विकासस्य अनन्तरं ल'ओक्सिटेन उच्चस्तरीयनगरेषु संतृप्तं जातम् अस्ति तथा च ब्राण्ड् आकर्षकः नास्ति, तर्हि अधिकस्थिर उपभोगशक्तियुक्ताः चीनस्य "काउण्टी लेडीज" तस्य नूतनः अवसरः भवितुम् अर्हति। २०२४ वित्तवर्षस्य अन्तरिम-रिपोर्ट-सम्मेलन-कॉल-काले ल'ओक्सिटेन-कार्यकारिणः अवदन् यत् - "चीन-देशस्य तृतीय-चतुर्थ-स्तरीय-नगरेषु सः समूहः १० तः १५ यावत् नूतनानि भण्डाराणि उद्घाटयिष्यति" इति संवाददाता कम्पनीयाः आधिकारिकजालस्थलं परीक्ष्य ज्ञातवान् यत् एल' इति चीनदेशे ओक्सिटेनस्य काउण्टरविन्यासे पूर्वमेव अन्तर्भवति अस्मिन् अनहुईनगरस्य मा'अन्शान्, हुबेइनगरस्य यिचाङ्ग्, हेनान्नगरस्य लुओयाङ्ग इत्यादीनि निम्नस्तरीयनगराणि सन्ति ।

ताङ्ग क्षियाओटाङ्ग इत्यनेन पत्रकारैः उक्तं यत् यद्यपि डुबन्तेषु विपण्येषु सौन्दर्य-उत्पादानाम् वृद्धिः प्रथम-द्वितीय-स्तरीयनगरेषु अपेक्षया उत्तमः अस्ति तथापि निरपेक्ष-परिमाणः अद्यापि तुल्यकालिकरूपेण लघुः अस्ति। तदतिरिक्तं चीनस्य सौन्दर्य-उद्योगस्य ई-वाणिज्य-प्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति, अपि च अफलाइन-भण्डारस्य व्याप्ति-दक्षता अधिका न भवति इति अनिवार्यम् डुबन्तः विपण्यां, अनिवार्यतया अत्यधिकाः उच्चस्तरीयाः विभागीयभण्डाराः न स्युः ये चयनार्थं ब्राण्ड्-स्वरस्य अनुरूपाः सन्ति, तथा च व्ययः अपि एकः कारकः अस्ति यस्य विषये विचारः करणीयः

अपरपक्षे चीनदेशे ऑनलाइनचैनलस्य दृष्ट्या ल'ओक्सिटेन इत्यनेन स्वस्य वित्तवर्षस्य २०२४ वार्षिकप्रतिवेदने उक्तं यत् "संयुक्तराज्यं, जापानं, यात्राखुदराचैनलं च विहाय अस्माकं विपणनव्ययस्य बृहत्तमः भागः चीनीदेशे निवेशितः अस्ति market of the traditional brand 'l'occitane' रणनीत्याः दृष्ट्या, अभिनवसामाजिकमाध्यमेन डिजिटलविपणनअभियानैः च चालितः, यत्र douyin इत्यत्र ब्राण्डस्य ऑनलाइन-भण्डार-चैनलस्य प्रारम्भः अपि अभवत्

नूतनानां ब्राण्ड्-विषये उच्चस्तरीयः त्वचा-संरक्षण-ब्राण्ड् एलेमिस् केवलं २०२० तमे वर्षे ल’ओक्सिटेन-संस्थायाः अधिग्रहणस्य अनन्तरं चीनीय-विपण्ये प्रवेशं कृतवान् ई-वाणिज्य-मञ्चः दर्शयति यत् अस्य ब्राण्ड्-उत्पादानाम् मूल्यं ५०० युआन्-तः २००० युआन्-पर्यन्तं भवति सम्प्रति चीनदेशे एषः ब्राण्ड् अन्ये आयातिताः ब्राण्ड् इव प्रसिद्धाः नास्ति ये पूर्वमेव विपण्यां प्रविष्टाः आसन् । ल'ओक्सिटेन इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् वित्तवर्षे २०२४ तमे वर्षे चीनदेशे एलेमिस् सामाजिकमाध्यमचैनलविपणने निवेशं त्वरयिष्यति, येन ब्राण्डस्य वैश्विकसर्वश्रेष्ठविक्रयितपदार्थाः यथा कोलेजनमेकअपरिमूवरः इत्यादयः प्रकाशिताः। douyin इत्यत्र kol (मतस्य नेता) लाइव प्रसारणेन ब्राण्डस्य विक्रयवृद्धेः समर्थनं कृतम्, तथा च वयं xiaohongshu इत्यस्य विपणनस्य व्यावसायिकविकासस्य च अवसरानां अन्वेषणं निरन्तरं करिष्यामः।

अस्य अपि अर्थः अस्ति यत् चीनीयविपण्ये l'occitane इत्यस्य विक्रयः वित्तवर्षे २०२४ तमे वर्षे पुनः वृद्धिं आरभेत, मुख्यतया "बृहत्-परिमाणेन" विपणनेन चालितः, परन्तु लाभे परिवर्तनम् अद्यापि न प्रादुर्भूतम्

वित्तीयप्रतिवेदने दर्शयति यत् वित्तवर्षे २०२४ तमे वर्षे ल’ओक्सिटेनस्य समग्रविपणनव्ययस्य वृद्धिः ५७.३% अभवत् । तदतिरिक्तं शुद्धविक्रयस्य आधारेण गणितं प्रतिवेदितं परिचालनलाभमार्जिनं २.० प्रतिशताङ्केन न्यूनीभूतं ९.२% यावत्, यस्मिन् ब्राण्ड्विकासं निर्वाहयितुम् विपणननिवेशस्य वर्धनं ४ प्रतिशताङ्कं कृतवान् मूलकम्पनीनां कृते पूर्णवर्षस्य शुद्धलाभः पूर्ववित्तवर्षे ११५ मिलियन यूरोतः ९३.९ मिलियन यूरोपर्यन्तं न्यूनीभूतः ।

परन्तु पूंजीविपण्यतः सूचीकृतं ल’ओक्सिटेन इत्यनेन भविष्ये निवेशकानां कृते बृहत्परिमाणस्य विपणनस्य आवश्यकतां प्रतिफलस्य दरं च व्याख्यातुं न प्रयोजनं भविष्यति। उच्चस्तरीयसौन्दर्य-उत्पादानाम् मन्दतायाः, तीव्र-प्रतिस्पर्धायाः, आर्थिक-उतार-चढावस्य वातावरणे सावधानतया माङ्गल्याः च सम्मुखे ल'ओक्सिटेनस्य "क्रीडाशैली" केवलं भविष्ये एव प्रभावी भविष्यति