समाचारं

कजाकिस्तानदेशस्य विदेशीयः छात्रः ओपाओ : अहं बडुआन्जिन् चीनदेशम् आनयन् स्वपरिवारं पाठितवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, किन्हुआङ्गदाओ, सितम्बर् १३ (ऐ गुआंगडे, झाङ्ग चुन) "बडुआन्जिन् इत्यस्य अभ्यासं कुर्वन् अहं विशेषतया शान्तिं अनुभवामि। प्रत्येकं गभीरं श्वासः शरीरे अधिकं प्राणवायुः आनयति, येन अहं एकप्रकारस्य आन्तरिकशान्तिं अनुभवामि। एतावत् आरामदायकं भवति। कजाकिस्तानदेशस्य अन्तर्राष्ट्रीयछात्रः आओबाओ उज्ज्वलतया प्रकाशमानेन नेत्रेण बा दुआन्जिन्-अभ्यासस्य विषये स्वस्य भावनानां विषये कथितवान् ।
४ सेप्टेम्बर् दिनाङ्के कजाकिस्तानदेशस्य अन्तर्राष्ट्रीयछात्रः आओबाओ स्वस्य शिक्षकस्य मार्गदर्शनेन बडुआन्जिन् इत्यस्य अभ्यासं कृतवान् । यिन ली द्वारा चित्रितम्
२५ वर्षीयः आओबाओ सम्प्रति हेबेई विदेशव्यापारव्यावसायिकमहाविद्यालये चीनभाषायाः अध्ययनं कुर्वन् अस्ति । "अत्र मम द्वितीयं वर्षम् अस्ति। यदा अहं प्रथमवारं चीनदेशम् आगतः तदा अहं किञ्चित् असहजः आसम्। प्रत्येकं गृहं त्यक्त्वा अहं बहु विषादितः अभवम्। प्लस् अध्ययनात् किञ्चित् दबावः आसीत्। कालान्तरे अहं किञ्चित् अनिद्रा, चिड़चिडा च अभवम् ." बाओ इत्यनेन उक्तं यत् ऐच्छिकपाठ्यक्रमस्य समये सा बडुआन्जिन् पाठ्यक्रमं दृष्टवती। यतः चीनदेशम् आगमनात् पूर्वं सा बडुआन्जिन् विषये जानाति स्म, अतः सा अस्य पाठ्यक्रमस्य अध्ययनं कर्तुं चितवती। "यस्मिन् क्षणे अहं ताईची-सूटं ताईची-जूता च धारितवान्, तस्मिन् क्षणे अहं केवलं दर्पणे स्वं न परिचितवान्। मया चिन्तितम् यत् एतत् सर्वाधिकं चकाचौंधं जनयति राष्ट्रियवेषः अस्ति।
हेबेई विदेशव्यापारव्यावसायिकमहाविद्यालये शिक्षकस्य झेङ्ग् ज़ुमेई इत्यस्य मते बडुआन्जिन् इत्यस्य उत्पत्तिः सोङ्गवंशस्य अभवत्, तस्य इतिहासः ८०० वर्षाणाम् अधिकः अस्ति बडुआन्जिन् इत्यस्य अभ्यासेन जनानां हृदय-फुफ्फुस-कार्यं वर्धयितुं, क्यू-रक्तस्य च नियमनं, निद्रायाः अपि सुधारः भवति ।
"बडुआन्जिन्-अभ्यासः मम कृते एकं आव्हानं वर्तते, यतः तस्य समग्रतालः तुल्यकालिकरूपेण मन्दः अस्ति तथा च शान्ततायाः आवश्यकता वर्तते। परन्तु अहं एकः सजीवः प्रसन्नः च बालिका अस्मि, तथा च आरम्भे मम कृते तस्मिन् समर्पणं कर्तुं कठिनम् आसीत्," इति आओबाओ अवदत् अश्वस्य स्थितिः अस्थिरः आसीत् तथा च शरीरस्य संतुलनं स्थापयितुं कठिनम् आसीत्, "गरुड इव धनुषः वामतः दक्षिणतः निपातनं" इति क्रियायां निपुणतां प्राप्तुं तस्याः एकसप्ताहस्य अभ्यासः अभवत्
झेङ्ग ज़ुमेई इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयछात्राणां कृते चीनीयपारम्परिकसांस्कृतिकलक्षणैः सह विद्यालयेन बहवः ऐच्छिकपाठ्यक्रमाः उद्घाटिताः, तेषु बडुआन्जिन् अपि अन्यतमः अस्ति। बडुआन्जिन्-अभ्यासाय उपकरणानां आवश्यकता नास्ति तथा च समय-स्थल-कारकैः सीमितं नास्ति अतः अन्तर्राष्ट्रीय-छात्राणां कृते बडुआन्जिन्-इत्यस्य लोकप्रियतमासु ऐच्छिकपाठ्यक्रमेषु अन्यतमम् अस्ति ।
"अस्माकं देशे एतादृशः क्रीडा नास्ति। अस्माकं देशे अधिकः पारम्परिकः क्रीडा अश्वसवारी अस्ति। वयं पञ्चवर्षीयाः अश्वसवारीयाः अभ्यासं कुर्मः, प्रायः सर्वे अपि तत् कर्तुं शक्नुवन्ति इति आओबाओ पत्रकारैः उक्तवान् यत् अश्वसवारी जनान् जनयति उत्साहितः आनन्दितः च, परन्तु बा दुआन जिनस्य अभ्यासेन जनाः शान्ततां अनुभविष्यन्ति तथा च सम्पूर्णशरीरे रक्तवाहिनीं सुचारुतया प्रवहन्ति इव अनुभूयन्ते।
४ सेप्टेम्बर् दिनाङ्के कजाकिस्तानदेशस्य अन्तर्राष्ट्रीयछात्रः ओबाओ बडुआन्जिन् इत्यस्य अभ्यासं कुर्वन् आसीत् । यिन ली द्वारा चित्रितम्
"अहं एकवर्षात् अधिकं कालात् बडुआन्जिन्-अभ्यासं करोमि। मम सर्वाधिकं भावः अस्ति यत् मम शरीरं पूर्वापेक्षया अधिकं लचीलं भवति, मम निद्रा-भावना च अपि महती उन्नतिः अभवत्, आओबाओ-महोदयः समुद्रतटं गत्वा एकान्ते बडुआन्जिन्-अभ्यासं कर्तुं रोचते यदा... मौसमः सुन्दरः अस्ति। "समुद्रवायुं प्रवहन् समुद्रं जिघ्रन् मम सर्वं शरीरं शिथिलम् अस्ति।"
अस्मिन् वर्षे ग्रीष्मकालस्य अवकाशे यदा ते गृहं प्रत्यागतवन्तः तदा आओबाओ इत्यस्याः परिवारः तां सुस्थितां दृष्ट्वा प्रसन्नः, निश्चिन्तः च अभवत् । "मया तेभ्यः बडुआन्जिन् अपि पाठितम्, सर्वे च प्रतिदिनं तस्य अभ्यासं कुर्वन्ति। अहं अधिकाधिकजनानाम् कृते बडुआन्जिन् शिक्षितुं इच्छुकः अस्मि, येन सर्वे मिलित्वा एतां आध्यात्मिकशक्तिं अनुभवितुं शक्नुवन्ति (अन्तम्)।"
प्रतिवेदन/प्रतिक्रिया