समाचारं

यौवनं प्रति ! बिजीए लिआङ्गकै विद्यालये आयुः-आगमन-समारोहः आयोजितः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के बिजी लिआङ्गकै विद्यालयेन वरिष्ठ उच्चविद्यालयस्य छात्राणां तेषां मातापितृणां च कृते १८ वर्षीयस्य आयुः-आगमन-समारोहस्य आयोजनं कृतम् यत् छात्राणां वयस्कतायां आधिकारिकप्रवेशस्य उत्सवः भवति तथा च वयस्कानाम् उत्तरदायित्वं दायित्वं च स्वीकुर्वन्तु इति शिक्षितुं शक्यते।
प्रातः ९ वादने गम्भीरं राष्ट्रगीतं वाद्यमानं वयस्कसमारोहस्य आधिकारिकरूपेण आरम्भः अभवत् । विद्यालयस्य प्राचार्यः झाङ्ग मिंगचाओ इत्यनेन भावुकं भाषणं कृतम् सः छात्रान् साहसी, सक्रियः, व्यावहारिकक्रियाभिः सह मूलसमाजवादीमूल्यानां अभ्यासं कर्तुं च प्रोत्साहितवान्। उच्चविद्यालयस्य तृतीयश्रेणीनिदेशकः शिक्षकः क्षियोङ्ग जुन्फेङ्गः अपि च अभिभावकप्रतिनिधिः छात्रप्रतिनिधिः च क्रमेण वदन् छात्रेषु स्वस्य प्रखरान् अपेक्षाः, दृढविश्वासं च प्रकटितवन्तः।
अष्टादशवर्षे वयं स्वदायित्वनिर्वहणार्थं प्रस्थिताः । अभिषेकसमारोहे विद्यालयेन छात्रप्रतिनिधिभ्यः विशेषतया "संविधानम्" जारीकृतम्, येन छात्राणां वयस्कतायाः आधिकारिकतया नूतनयात्रायाः चिह्नं कृतम्
तदनन्तरं मातापितरः स्वसन्ततिनां कृते प्रौढटोपीं धारयन्ति स्म, प्रौढतायाः प्रतीकं "वयस्कद्वारम्" इति माध्यमेन छात्रैः सह गच्छन्ति स्म, यस्य अर्थः अस्ति यत् ते प्रौढाः भूत्वा नूतनजीवनयात्राम् आरभुं प्रवृत्ताः सन्ति अग्रिमे सत्रे छात्रैः काव्यपाठः, नृत्यं, कोरसः इत्यादयः विविधाः कलात्मकाः प्रदर्शनाः कृताः, येन स्वस्य यौवनस्य जीवनशक्तिः, कलात्मकप्रतिभा च प्रदर्शिता।
अन्ते प्रत्येकस्य वर्गस्य कक्षासु सामूहिकजन्मदिवसस्य उत्सवः उष्णतापूर्णः आसीत् "happy birthday" तथा "for you all my life" इति चीनीय-आङ्ग्ल-संस्करणं कक्षायां पुनः पुनः वाद्यते स्म उत्थाय सामूहिकस्य उष्णतां अनुभवति स्म।
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता जिया मिन्
सम्पादक मिन जियानहुआ
द्वितीयः परीक्षणः वाङ्ग रुइलियाङ्गः
तृतीय परीक्षण ली कै
प्रतिवेदन/प्रतिक्रिया