समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः 3 वर्षपर्यन्तं लचीला शीघ्रं वा विलम्बेन वा सेवानिवृत्तिः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः : सेवानिवृत्तिः लचीलेन ३ वर्षाणि यावत् उन्नतिं कर्तुं वा विलम्बितुं वा शक्यते] एसोसिएटेड् प्रेसस्य अनुसारं १३ सितम्बर् दिनाङ्के मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य मन्त्री वाङ्ग जिओपिङ्ग् इत्यनेन ११ तमे सत्रे उक्तम् of the standing committee of the 14th national people's congress on the 13th विशेषपत्रकारसम्मेलने उक्तं यत् स्वैच्छिकतायाः लचीलतायाः च पालनम् अस्य सुधारस्य महत्त्वपूर्णसिद्धान्ताः सन्ति। परामर्शप्रक्रियायाः कालखण्डे सर्वे सामान्यतया आशां प्रकटितवन्तः यत् निवृत्तिसमयस्य विकल्पः समुचितरूपेण वर्धयितुं शक्यते येन भविष्यस्य कार्यस्य जीवनस्य च उत्तमयोजना भवति। उपायाः सामाजिकचिन्तानां सक्रियरूपेण प्रतिक्रियां ददति तथा च एतत् निर्धारयति यत् कर्मचारिणः स्वेच्छया अधिकतमं वर्षत्रयं न अधिकं यावत् शीघ्रं सेवानिवृत्तिं कर्तुं चयनं कर्तुं शक्नुवन्ति यदा कर्मचारिणः वैधानिकनिवृत्तिवयसः प्राप्नुवन्ति तथा च नियोक्ता कर्मचारी च सम्झौतां प्राप्नुवन्ति तदा ते लचीलेन विलम्बं कर्तुं शक्नुवन्ति अधिकतमं वर्षत्रयाधिकं न भवितुं निवृत्तिः। वाङ्ग क्षियाओपिङ्ग् इत्यनेन उक्तं यत् अत्र अनेके बिन्दवः व्याख्यातव्याः सन्ति - प्रथमं यदा कर्मचारिणः लचीले शीघ्रनिवृत्त्यर्थम् आवेदनं कुर्वन्ति तदा ते पेन्शनप्राप्त्यर्थं न्यूनतमं भुक्तिकालं प्राप्तुं शक्नुवन्ति। द्वितीयं, कर्मचारिणां कृते लचीलं शीघ्रनिवृत्ति-आयुः मूलवैधानिक-निवृत्ति-वयोः न्यूनं न भवितुम् अर्हति, अर्थात् पुरुषकर्मचारिणां आयुः ६० वर्षाणाम् न्यूनं न भवितुम् अर्हति, महिलाकर्मचारिणां आयुः ५५ वा ५० वर्षाणाम् अपेक्षया न्यूनं न भवितुम् अर्हति तृतीयम्, लचीलानिवृत्तिव्यवस्थायाः कार्यान्वयनकाले कर्मचारिणः अवैधरूपेण वा वेषरूपेण वा स्वइच्छाविरुद्धं स्वस्य सेवानिवृत्तिवयोः चयनं कर्तुं बाध्यं न कर्तव्यम्। वाङ्ग क्षियाओपिङ्ग् इत्यनेन उक्तं यत् वैधानिकनिवृत्ति-आयुः स्थगितस्य कार्यान्वयनानन्तरं कर्मचारिणां सेवानिवृत्ति-आयुः कठोर-नोड्-तः लचीला-परिधिपर्यन्तं विस्तारितः अस्ति, येन मुक्त-विकल्पस्य स्थानं वर्धितम् अस्ति
प्रतिवेदन/प्रतिक्रिया